________________
द्वादशाव
वन्दनके शिवचन्द्रचन्द्रदेवकथानकम् ४६।
देवभइसरि- यहाणे । जहोचियं संभासिया साहुणा । विरहओ
एत्थंतरे 'जातो अणुओगसमओ' ति उवट्टिया वायणादिनिमित्तं अवरे साहुणो । तेहिं य कयमंडलिविसुद्धिपमुह कि
चेहि दिन दुवालसावतसुंदरं बंदणयं, संदिसावितो अणुओगो, पंजलिउडा य जहोचियमासीणा सट्ठाणेसु । जहाकाल मवकहारयणकोसो॥
लंबियवाणीए पयट्टिओ गुरुणाऽणुओगो । तयते विदिन्नवंदणगा कैयाणुतोगनिक्खेवावणियकाउस्सग्गा उडिया । तत्तो अदूरे विसेसगु
हाऊण अहिगयमुत्तं पैरियत्तिउं प[व]त्ता । जाहिगारो।
एत्यंतरे पत्थावमुवलब्भ पुच्छियं सिवभद्देण-भय ! निर्यमालवट्ठ-गुरुचरणग्गपुणरुत्तघडिय-विहडियकरयलावत्त
वित्तंतबंधुरो को एस वावारो? कत्थ वा कीरइ ? को वा एयकरणे गुणो? ति । गुरुणा भणियं-निसामेहि॥३२८॥
एसो हि दुवालसावत्तवंदणगविही सिस्सस्स गुरुं पहुच पूयाकरणत्थं चुच्चाह । जं च बुत्तं 'कस्थ कीरह" ति तत्थ यपडिकमणे सज्झाए काउस्सग्गाऽवराहखामणए । आलोयण संवरणे [य] उत्तमद्वे य वंदणयं ॥१॥ मुणिणो पहुच जइ बि हु वंदणगविही इमो समक्खाओ। तह वि गिहिणो वि जुत्तो पच्चक्खाणाइकिरियासु ॥ २ ॥ मुंणिणो गिहिणो य जओ गुरुविण यविहिम्मि तुल्लयं चिंति । जिणपन्नत्तो धम्मो सबो वि य विणयमूलो जं ॥ ३ ॥
१ 'अनुयोगः' सूत्रार्थव्याख्यानं पाठनं वाचनं वा ॥ २ कृतानुयोगनिक्षेपणीयकायोत्सर्गाः ॥ ३ परावर्तितुम् ॥ ४ “यलाभवट्ट प्रती ॥ ५५ मुनेः गृहिणश्च ॥
॥३२८॥
वैणमालालंकिया, पवरकरिकवोलंपालि व अणवस्यपयट्टदाणवरिसा, दूरुग्गयपयावताराचंदनरिंदभुयपरिहरक्खिया कोसंबी नाम नयरी । तत्थ य दुवे पुरोहियसुया लोयविस्सुया सिवभद्दो सिरिओ य परिवसंति । ते कोऊहलिणो खन्नवाय-धाउवायाईसु परमरसिया देवयावयाराइमंतविहाणेसु जं जं परिविनाणवतं पुरिसविसेसमवलोयति तं तं उवयरंति, पुच्छति य
जो जविसए रसितो सो तं पुच्छह करेइ य अवस्सं । तैचिमुहं पुण न नरं पयट्टिउं तरह तरणी वि ॥१॥ देवमविभाविऊणं मन्ने कज्जुञ्जमो जमो व सँयं । जणइ निहणं जणाणं ही! आसा कं न विनडेइ ? ॥२॥
तीए य पुरीए पुरस्थिमदिसिविभागे सयासचिहियपाडिहेरं हेरंवैभवणमत्थि । तम्मि य मगहामहारायसुतो साहू सुदंसणो नाम पडिवन्नसविसेसतवोकम्मो, अप्पणो परिकम्मणनिमित्रं गुरुणाऽणुनाओ मुंसाण-सुनहराईसु निवसंतो, अनिययवित्तीए य विहरंतो हिओ काउस्सग्गेणं । 'केरिसचित्तावद्वंभो ? त्ति परिक्खानिमित्तं तकालुप्पाइयतइवियसुंडादंडडामरोवधाएहिं थेवं पि अखुद्धचित्तं पलोइऊण समुच्छलियातुच्छपमोयपन्भारो हेरंबो तं मुणिं वंदिऊण विनविउं पयत्तो
१ कृष्णपक्षे बनमाला-आजानुलम्बीहास, नगरीपक्षे वनमाला-उद्यानानां श्रेणिः ॥ २ कपोळपालि-हस्थलम् ॥ ३ करिगण्डस्थलपक्ष नवर्षा-मदवारिनिझरणम्, नगरीपक्षे पुन: दानवर्षा-श्रमणमाहनादीनुपलक्ष्य दानप्रवृत्तिरूपा ॥ ४ रसिकः ॥ ५ तद्विमुखं पुननं नर प्रवत्तयितुम् ॥
७ सदा ॥ ८ पूर्वदिग्विभागे सदासभिहितप्रातिहार्यम् ॥ १ 'हेरम्बभवन' गणपतिमन्दिरम् ॥ १० परिकमेणा-अभ्यासः ॥ ११ श्मशानशन्यगृहादिषु ॥ १२ तत्कालोत्पादित विस्तारितशुण्डादण्डभीषणोपधातः ॥
NARASWESAXASSAGARRCALCSCER