________________
देवभद्दमरिविरहओ कहारयणकोसो॥
द्वादशाव
वन्दनके शिवचन्द्रचन्द्रदेवकथानकम्
विसेसगु
CROCAR-%40
णाहिगारो। ॥३२७॥
भयवं ! दमणजो निल्लो पावकम्मसञ्जो य । संजोयसालिणं पि हु जो तं पिच्छामवनाए
॥ १ ॥ उवसग्गवग्गमुग्गं विणिम्मवेर्मि य भवारिसाजोग्गं । सेले व सुप्पइहूं अमुणिय तुह चित्तवर्दुभं
॥ २ ॥ पाविठ्ठस्स वि मज्झं केणइ सुसिलिट्ठकम्मजोगेण । जायं तुह पहु!दसणमत्रहस्थियकप्पतरुसोह
॥३ ॥ ता भो महरिसि! मरिसेसु मज्झ दुबिणयमणयसीलस्म । भुजो भयवं! काहं कयाइ नेविहमजुत् ॥४॥ इय पुणरुत्तं सिररइयपाणिपउमो पैसाइयं साहुं । सीसो व समीवगओ गयाणणो सेवए सम्म
वचंतेमु य दिणेसु ते उवरोहियसुया सिवभइ-सिरियाभिहाणा देसंतरागयवसुमित्तामिहाणोवज्झायदिनमहामंतोवयारकरणत्थं पूओवगरणहत्था 'विजणं' ति मनमाणा तमेव अंब-जंबू-कयब-जंबीरपमुहतरुवरविराइयं हेरंवमंदिरमल्लीणा । मंतसाहणपयट्रेहिं य तेहिं दिट्ठो तग्गिहेगदेसे एगपायकयकाउस्सग्गो निप्पंदनिम्मियनयणपुडो अवावुडो केक्नडतवसंकोडियनसाजालजडिलो सो तवस्सी । ततो सहासं भणियमणेहि-भो भो मुणिवर ! को एस विडंबणाडंबरपवंचो जमेवं जमनिविसेसरूवयमवलंबिऊण वट्टिजह ? बाढमजुत्तं च इत्थं धम्मस्थमप्पणो पीडणं । जओधम्माओ धणलाभो तत्तो कामो ततो य संसारो । धम्मस्स अजणं ता मूलाउ चिय दढमजुत्तं
॥१ ॥ १ सयोगशालिनमपि हि यः त्या पक्ष्याम्यमवज्ञया ॥ २ पेच्छा प्र० ॥ ३ उपसर्गवर्गमु विनिर्मिमे च भवारयायोग्यम् । शैलमिव सुप्रतिष्ठे अज्ञात्या तव चित्तावष्टम्भम् ॥ ४ बेवि य सं० प्र० ॥ ५ लेसं व सुयाइ, सं० ॥ ६ दर्शनम् अपहस्तितकल्पतरुशोभम् ॥ ७ 'अनयशीलस्य' दुर्विनीतस्य ॥ ८ प्रसाद ॥ ९ पुरोहितसुती ॥ १० सुमन्तामि प्र० ॥ ११ अप्रावृतः कशतपःसकुचितनसाजालजटिलः ॥ १२ कक्कड' खे- ॥
॥३२७॥
SARKARTAIAMARANA
NCREKAMANACHCHANAKAMAKASOCIRCRACHAN
एवं च अवनापुरस्सरं ते पयंते विभाविऊण गरुयकोवावेगारुणनयणो 'अहो ! महापावा पहं पि पराभवंति' नि जायामरिसो सिग्घं बिग्घवई तमिग्घायणत्थं जमदंडचंडसुडादंडमुप्पाडिऊण जाव भयथरहरंतसरीरे ते न मुसुमूरेइ ताव करुणाभरमंथरगिरं पारियकाउस्सग्गेण 'भो भो गणाहिव! अलं जीववहेणं' ति वाहरतेण साहुणा पडिसिद्धो एसो ति । ततो अच्चन्तभयनिम्भरावूरियहिययत्तणेण तणं व कंपिरकाया जत्तो तोणत्थमप्पणो खिवंति चक्टुं तत्थ तत्थ उग्गीरियफरुसहत्थं हत्थिमुहमेव पलोयति । ततो सवायरेण 'भयव! तुममेव सरण' ति जंपिरा लग्गा साहुचलणेसु । 'मा भायह' त्ति कप्पतरुकिसलयाणुगारं करमुदीरतेण अणुमासिया साहुणा । भूरिकोवसंरंभनिभरो अंबरयले परसुमुल्लासितो सारंभमुल्लाविउमारद्धो हेरंबो-भगवं ! अणुजाणाहि णाहियवाईण विणिवायणमिमाणं, असिक्वणं हि परमसिंगारो खलयणस्स । साहुणा भणियं-भो महाभाग ! खमसु वारमिकमिममवराहमेयाण । 'जं तुम्मे आणवेह' ति उवसन्तो हेरंबो।
मुणियमुणिमाहप्पा य पायवडणपुरस्सरं खमाविऊण गया ते नियघरं । साहियघरकजा य भुञ्जो आगया साहुसमीवे । 'उचिय' त्ति मुणिणा सिट्ठो एसिं जिणधम्मो । पइदिवसपज्जुवासणवसेण य परिणतो बाद, जाया सम्मईसणिणो, पयट्टा जिणपूयणाइकिच्चेसु । मुणी वि विहरितो अन्नत्थ । कालकमेण य कइवयसाहुसमेओ देसंतरेसु विहरिऊण भुञ्जो समागतो तत्थेव । जाणियागमणा य समागया पुरिजणा उवरोहियसुया य । भत्तिसारं मुणिचलणजुयलं नमिऊण य आसीणा उचि
१ 'ग्छ सिग्य प्र. ॥ २ 'विघ्नपतिः' गणेशः ॥ ३ "डाडंड प्र. ॥ ४ मुसुंबरेह प्र० । चूरयति इत्यर्थः ॥ ५ त्राणार्थम् ॥ ६ ऊद्धीकृतपरुषशुण्डादण्डम् इत्यर्थः ॥७ नास्तिकवादिनीः 'विनिपातन' मारणम् अनयोः ॥ ८ एसो जि' प्रती ॥