SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ देवमद्दरि-४ विरहओ कहारयणकोसो॥ द्वादशाक् वन्दनके शिवचन्द्रचन्द्रदेवकथानकम् ४६. विसेसगु णाहिगारो। ॥३२६॥ बारसावत्तवंदणयं । पुब्बुत्तो धम्मविही नञ्जइ सबो गुरूवएसाओ । ता गुरुपडिवत्तिकए बंदणविहिमिहि साहेमि ॥१ ॥ बंदिजई अणेणं ति वंदणं तं च बारसावत् । अवणामपमुहपणुवीसठाणपडिचद्धमासु . ॥ २ ॥ अवणामा दो अहाजायं आवत्ता बारसेव य । सीसा चत्तारि गुत्तीओ तिभि दो य पवेसणा ॥ ३ ॥ एगनिक्खमणं चेच पणुवीसं वियाहिया । एयविसुद्धमेयं हि पूयाकम्म परं मयं एत्थ य संभविणोऽाढियाइणो वजए चुहो दोसे । थेवं पि अणुढाणं असणं भूसणं परमं अवणामाइसु जचं जहा जहा आयरेण य करेह । तह तह पाउणह पुराकयाण पावाण निअरणं ॥ ६ ॥ तहा विणओवयार माणस्स भंजणा पूयणा गुरुयणस्स । तित्थयराण य आणा सुयधम्माराहणाऽकिरिया ।। ७ ॥ इत्थं निउत्तविहिणा धनो गुरुवंदणं सइ कुणंतो । सिवचंदो इव भई पावह नत्थेत्थ संदेहो ॥८ ॥ एयविवरीयचारी कह वि संपत्तनिम्मलकुलो वि । कुलकालुस्सं हेच्छं उवगच्छद चंददेवो व ॥९ ॥ एयाण य वुत्तं जहट्ठियत्थं सुथोयवित्थारं । दोण्हं पि हु सीसंतं एगग्गमणा निसामेह ॥ १०॥ तहाहि-अस्थि अतुच्छवच्छाविसयसुपसिद्धा, धण-धन्नसमिद्ध-सद्धम्मकम्मनिम्माणनिउणजणाणुगया, मैयाहरमुत्ति छ १ द्वादशावतम् ॥ २ 'त्तीए, ति सं. प्र. ॥ ३ व्याख्याता ॥ ४ अनादृतादीन् ॥ ५ शीघ्रम् ॥ ६ गदाधरः-कृष्णः ॥ द्वादशावर्चवन्दनकस्व ॥३२६॥ *HRSONAKHARKARISHABHAKAKARNERASENSESEX ARRINTENANCENA+KACARNA-NCREKARACANA पुत्वं वा पच्छा वा भोयणकरणेण जं अइकमणं । मुणिमिक्खाचेलाए सो कालाइक्कमो तइओ ॥१२॥ अप्पणय पि हु देयं परस्स एयं ति जंपमाणेण | परववएमो त्ति अदिच्छुयस्स तुरितो अईयारो ॥ १३ ॥ रंकेण तेण दिन्नं किमहं हीणो ततो वि नो दाहं ? । इय दितो मच्छरिययमइयारं पंचम भयइ ॥ १४ ॥ एए दाणिच्छाविरहियस्स दाणंतरायदोसेणं । अइयारा इंति बला न उणो तविरहियमणस्स ॥१५॥ अइयारभावणा पुण अइकमाईहिं नूणमवसेया । णाभोगभावतो वा वयस्स मंगोऽनहा पयडो ॥ १६ ॥ एवं मुणिणा कहिए वयविहाणे अइरहसबसेण जेट्टेण कणिद्वेण य मित्तेण पडिवन्नाई बारस वि वयाई । मज्झिमगो वि मित्तो पडिवो सम्मइंसणं । साहू वि ते अणुंसासिऊण विहरितो अन्नत्थ । ते पुण तिन्नि वि मित्ता जिणधम्मपालणपरा गमंति कालं । एगया य जेट्ठमित्तो अत्थोवजणनिमित्तं सोरट्ठदेसं गतो, आवासिओ य रेवयसेलमूले । पत्तं च तद्दिणं चाउम्मासपर्व । तहिं च पडिवनमणेण पडिपुग्नं पोसहवयं । तं च सम्मं परिपालिऊण पारणगदिणे सुचिरमतिहिसंविभागनिमित्तमवलोइयदिसावलओ 'हा हा ! कहं अकयसाहुसंविभागो मुंजिस्सामि ? ति पसरंतचित्तसंतावो आसीणो मोयणकरणत्थं । एत्यंतरे चाउमासियपारणगं काउकामो तदासनगिरिनिगुंजाओ दमिडरायरिसी उवागओ तं पएसं । 'साहू एई' त्ति सिहूं परियणेणं । 'सेयं अणम्भा अमयबुट्टि' ति पहिडेण य पडिलामिओ सपरिवेसियमोयणाइणा । 'अहो! महादाणं' ति सुरेहिं १ 'भवित्योः तुर्थः' दातुमनिच्छोः चतुर्थः ॥ २ 'गुणासि सं० ॥ ३ सा इयं बना अमृतधिः ॥ ४ स्वपरिवेषितभोजनादिना ॥ ५५
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy