________________
देवमहसूरिविरइओ
कहारयणकोसो ॥ विसेसगुमाहिगारो |
॥३२५॥
36 4 6 4
पक्खित्ता वसुहारा । तन्भवे चिय पडिपुनमणोरहो नियत्तो एसो, धम्म- इत्थ- कामभागी जातो य ।
कणिट्ठमित्तेण वि तहिं चैव पोसहपारणगे किलिस्समाणज्झवसायाओ भिक्खुभिक्खाकालाओ पढममेव काराविऊण रसवई वाहरिया तवसिणो । गिलाणाइनिमित्तेण य आगया तत्थ । ततो अदाउकामेण पुढवाईसु निवेसिओ ओयणो, घयाईभायसु य पिहाणबुद्धीए ठवियं सचित्तफलाइ, पकन्नपमुहं से 'परसंतियमेयं' ति जंपमाणेण अकारयं किं पि उवणीयं साहूण | कवडेण य 'किमहं मंदभग्गो देमि तुम्हाणं ?' ति भणमाणेण वंदिया साहुणो गया जहागयं । भुत्तो एसो जहिच्छाए ।
सिट्ठो य एस वरो मज्झिममित्तस्स । 'अहो ! बुद्धिपयरिसो, सम्मं च कयं, जमेवं नियधणं रक्खियन्ति सायरम णुमोइओ तेण । कालेण ते तिनि वि मया देवत्तेण उववन्ना । तत्थ जो जिंट्ठो मित्तो सो महाराय ! एसो नरदेवो तुह पुत्तो नियनिम्मलकम्माणुरूवलाभाइगुणाभागी जातो । मज्झिमो य अणुचियत्थाणुमोयणेण विवरीयरूवो देवचंदोतिसंत्तो । कणिट्ठो य एसो सेट्ठिपुत्तो 'दुट्टाभिसंधि' त्ति न केवलं भोगाइयं काउं न लहर, विरुद्धवंतरेहिं बाद संताविज्जइ य । ता भो महाणुभावा रायप्पमुहा ! नियकम्ममेकं मोचूण मा अनं सुह-दु[हु]प्पायगं संकेअह ति ॥ छ ॥
एवं सोचा सबै जहोचियं धम्मपरा जाया । सूरिणो वि विहरिया अन्नत्थ । अक्खेवेण मोक्खभागी संवृत्तो नरदेवो त्ति । एवमिमं सुविसुद्धं अतिहिपयाणवयं अणुचरंतो । इह-परभवे य कल्लाणभायणं हवइ अवियप्पं ।। १ ।। अपि च१ "भाइणे" सं० ॥ २ 'परसश्कम्' परसम्बन्धि एतत् ॥ ३ जेडो प्र० ॥ ४ 'स्थाणमो' सं० प्र० । अनुचितार्थानुमोदनेन ॥
यत् सार्वभौमपदवीं क्षितिपालमौलिमाला मरीचिनिचयाश्चितपादपीठाम् । आप्नोति कोऽपि सुर दैत्यमहाश्रियं च चिन्ताव्यतीतविलस द्विपुलानुभावाम् सौभाग्य- भाग्यकलिताममलाङ्गलक्ष्मी, दानोपभोगपरमामिह सम्पदं वा । तद् भावशुद्धिविहितातिथिसंविभागसम्भूतपुण्यबलजृम्भितमाहुरीशाः स्वार्थोपस्कृतमन्न पानमभितो भोक्तुं पुरः कल्पितं,
दित्सातच निरीक्षितो यतिरथ प्राप्तः स चाssकस्मिकः । हर्षोत्कर्षवशात् ततोऽपि च किमप्यस्मै ददत् सादरं, धन्यः कोऽपि शुभावलीमुपचिनोत्येवं विशुद्धाशयः
॥ ३ ॥
इत्यतिथिसंविभागवत निश्चल निहितमानसः सभ्वः । सत्वरमतिथिर्बहुतिथसम्पत्तीनां भवति नियमात् ॥ ४ ॥ ॥ इति श्रीकथारत्नकोशे अतिथिसंविभागव्रतविषये नरदेव [देवचन्द्रादि] कथानकोक्त्या प्रोक्तानि
चत्वारि शिक्षाव्रतानि ॥ ४५ ॥
[ ॥ तदुक्तौ चोक्तानि द्वादशापि व्रतानीति ॥ ]
१ "तिथिस खं० प्र० ॥ २ नकमुक्तम् । तदुक्तौ च प्रोक्तानि शिक्षावतानीति सं० प्र० ॥
॥ १ ॥
।। २ ।। किश्व -
अतिथिसंविभागवते नरदेवकथानकम्
४५ ।
॥ ३२५॥
अतिथिसंविभाग
व्रतस्य माहात्म्यम्