________________
देवभव्यरिविरइओ
द
अतिथिसंविभागवते
नरदेवकथानकम्
कहारयण-| कोसो॥ विसेसगुणाहिगारो।
JaithCHERA
धम्मदेसणा । जायभववेरग्गेहिं य तेहिं पडिवमो जिणधम्मो । पइदिणदंसणसविसेसवढुंतधम्मबुद्धीण य ताण पंचाणुव्वयाई । तिथि गुणवयाई तिन्निय सिक्खावयाई पुन्बुत्तविहिणा वक्वाणिऊण मुणिणा चउत्थसिक्खावयसरूवं भणिउमाढतं । जहाअन्नाईणं सुद्धाण कप्पणिजाण देस-कालजुयं । दाणं जं किर जइणो तुरियं सिक्खार्वयं तमिह
॥ १ ॥ जह वि हु पइदियहं चिय गिही न भुंजइ जईणमविदिन्ने । पोसहपारणगदिणे तह वि विसेसो त्ति नियमोऽयं ॥ २ ॥
___एत्थ य सामायारी भोयणकालम्मि जाइ जैइमूले । वंदिय निमंतइ गिही भिक्खागहणं करेह ति ॥ ३ ॥ मुणिणो वि अंतराइयभएण उग्गाहिऊण लहु जति । तस्स गिहे सो वि य ताणमासणाई पैणामेइ ॥४ ॥ आसीणाणं उद्धट्ठियाण वा भत्तिपुवयं देइ । सयमेव गिही अनेण वा वि असणाइ जहविभवं
॥ ५ ॥ पच्छाकम्मविवञ्जणहेउं गिण्हंति सावसेसं तं । मुणिणो तो वंदित्ता अणुगच्छित्ता य पार इसो अह तस्समए मुणिणो न हुँति तो सायरं दिसालोयं । कुणमाणो चिंतइ मज्झ जीवियं ही ! दर्द विहलं ॥ ७ ॥ किं भोयणाइविभवेण ? जो न साहूण जाइ उवओगं | इय सुद्धबुद्धिजोगा दिनफलं होअदिन्ने वि
॥८ ॥ नवरं चिरकयदुक्कयदोसेणं कह वि आवडन्ता वि । जत्तेण वाणिजा अइयारा पंच एत्थ वए ॥ ९॥ तहाहि
सचित्तनिक्खिवणयं १ वाइ सच्चित्तपिहणयं २ चेव । कालाइक्कम ३ परववएसं ४ मच्छरिययं चेव ५ ॥ १० ॥ सचिनम्मि पुढवाइयम्मि देयस्स ठावणं पढमो । बीओ सञ्चित्तेणं फलाइणा देयपिहणम्मि १ वयं तुमिहा प्र० ॥ २ यतिभ्योऽविदत्त ॥ ३ यतिपाव इत्यर्थः ॥ ४ अर्पयति ।।
545454564%AC
॥३२४॥
अतिथिसंविभागवतस्य स्वरूपं तदतिचाराश्व
% E
॥३२४॥
धराहिवेण सिंधुसेणेण पेसिय चि पसायं काऊण आरुहह रहवरमिमं ति । अह तयणुवित्तीए 'किं कारण ?' ति विम्हयमुवहतो वि आरूढो रहं कुमारो, गतो रायभवणं । दूराउ च्चिय अम्भुडिओ राइणा, संभमभरियच्छिविच्छोहपुवयं पलोइऊण सवंगं कुमार चिंतियं च-अहो ! फलियं देवयापसाएण, न दीसंति जेण एवंविहाई पाएणं पुरिसरयणाई, ता होउ अणुसरिसपइलामेण कयस्था मह धूय त्ति । मुहासणासीणो य ससिणेहं संभासिओ, जहा-वच्छ नरदेव ! बाढमणुग्गहियं तुमए मह भवणं आगमणेणं, ता सागयं देवाणुप्पियस्स, वत्तवं च किं पि अस्थि तमायनउ कुमारो। नरदेवेण भणियं-साहेसु त्ति । राइणा जंपियं-वच्छ ! अस्थि कमलावई नाम मह धूया सबकलाकुसला पुरिसविदेसिणी य, सुरूवेसु वि रायसुएसु चक् पि अक्खिवंती कालमइवाहेइ, तीसे य वरनिमित्तं महासंतावमुबहतेण मए भूमिसयण-बंभचेराइविहाणेणमाराहिया कुलदेवया, तीए य अञ्जव रयणीए पच्छिमजामसमए समाइ8, जहा–'सक्कावयारचेहए जिणं थुणतो नरदेवो नाम रायसुतो महप्पा इमीए पाणिं इयाणिं चेव गाहियद्यो' त्ति, इमं च तयाइ8 निसामिऊण विउद्धेण मए तक्खण-17 मुज्झियवियप्पेण तुज्झ आणयण निमित्तं पुरिसा पेसिया, ता पूरेसु तीए मणोरहे अम्हं च; किंच रायसुय ! मह धूयाए समं वहदेहसुया जयसुंदरी बंगाहिवतणया लीलावई कलिंगरायंगरुहा वसंतसेणा कुरुरायदुहिया य अणंगलेहा निच्छयपवना-'सहि! जो तुह पाणनाहो सो अम्हाणं पि, इहरहा हुयासो वणवासो वा सरण' ति, ता परिचत्तविगप्पो पडिवजसु इमीण वि आहिवत्तणं, पत्थणाभंगो हि बाढमणुचिओ सप्पुरिसाणं ति । विम्हियमणेण य भणियं
१ सम्भ्रमभृताक्षिविक्षेपपूर्वक प्रलोक्य सर्वाङ्गम् ॥ २ 'हिउं तु खं० प्र० ॥ ३ 'विबुद्धेन' जागृतेन ।। ४ पाणिना" . ॥