SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ देवमहसूरिविरइओ अतिथिसंविभागबते नरदेवकथानकम् ४५। कहारयण कोसो॥ विसेसगुजाहिगारो। ॥३२३॥ कुमारेण-महाराय ! देवयाए चिय विणिच्छिए कजे किमहं जंपिउं पारेमि ? ति । ततो तक्खणविणिच्छियसुहग्गहाभोगे परिणयणजोग्गे लग्गे पारद्धी विवाहमहसवो। अह ताहि चउहिं वि रायधूयाहिं समेया कनलावई महारिद्धिसमुदएणं परिणीया कुमारेण । घरनाहो व सो तत्व अच्छिउ पवत्तो । गएम य थोयदिणेसु समागया पिउणो पहाणपुरिसा, विनविउमारद्धा य-कुमार ! तुह देसंतरगमणं मुणिऊणं मेइणीवई दूरं । विरहमहादुहदीहरनिताविच्छिन्नऊसासो नो कुणइ भोयणं पि हु बहुमना न य सरीरसकारं । अभिलसइ रजचिंतं पि नेव नटुं पि नो नियह ॥२ । युग्मम्।। जद्दिवसाओ य तए सुवन्नकोडीउ पेसिया वीसं । तत्तो पुण सविसेसं समुन्वहित्था महासोग तो तुझाऽऽणयणस्थं इत्थं वेगेण पेसिया अम्हे । एत्तो कुमार ! दिजउ पयाणमविलंपियं चेव इमं चाऽऽयभिऊण पंच वि ससुरभूवइणो संबोहिऊण, तद्दिन्नभूरिहरि-करि-रह-जोहजूहसणाहो, पंचहि पणइणीहिं परिखुडो, अकालक्खेवेण गतो कुमारो पिउणो समीवं । 'कहं सरीरमेत्तो पसिऊण एत्तियसामग्गिसंगतो पचागओ' त्ति परितुट्ठो राया। अभिणंदिओ य सपणयालावेण । एत्थंतरे पदियं मागहेण एके क्षीरमहाम्बुधौ तदपरे बैकुण्ठवक्षस्थले, खड्नेऽन्ये कमले परे निवसति श्रीरेवमाहुर्जनाः । मन्ये ततू वितथं तवाऽऽस्मजमिमं सर्वाङ्गमालिङ्गय सा, तस्थौ चेदिदमन्यथा कथमियं प्राज्यदिरेवंविधा ? ॥१॥ १ विरहमहादसदनियंदविरिछनोच्दासः ॥ २ ताअविछिन्न ख० प्र० ॥ ३ समुदयाहत ॥ ४ वैकुण्ठा-कृष्णः ॥ ॥३२३॥ LAKAXAXX इमं च अवितह कुमारगुणवत्रणमायनिऊण दिन से रमा सबंगियमाभरणं । एवं च गरुयसिणेहाणुबंधबंधुरेसु गएसु 'केचिरेसु वि दिणेसु गामाणुगामं विहरमाणा तिनाणोवगया समागया जयदेवसूरिणी, ठिया पुरीए बाहिरुजाणे । जाणियतदागमणो राया दोण्हं पि नियसुयाण विसरिस भावपुच्छणत्थं सब्बसामग्गीए गतो तयंतियं । सायरकयपायपणामो य आसीणो उचियपएसे । सूरिणा वि पारद्धा धम्मकहा । पडिबुद्धा बहवो जणा । उवलद्धावसरेण य सविणयं पुच्छियं साइदत्तसेट्ठिणा-भयवं! एस एको चिय मह सुओ संतीए वि अननसरिसीए संपयाए जह परिहाइ वरवत्थं, ता मोडिजइ समग्गमंगं से । अह झुंजइ बरभोयणमाहम्मद ता मुहमिमस्स ॥ १ ॥ चंधह कुसुमाई सिरे जह ता सिरवेयणा हवइ बाई । विहिए विलेवणे पुण जायद सबंगिओ दाहो ॥ २ ॥ इय इंदियस्थमणहं काउं धम्मत्थमवि नमो लहइ । मज्झ सुतो भयवं ! कहसु एस किंपओ दोसो' ॥ ३ ॥ अह ओहिनाणनयणावलोइयसभावत्तिसबसत्तचिंतावाबारो नरवइम्मि नरदेव-देवचंदेसु सिट्ठिसुए य दिटुिं खिवंतो सूरी भणिउं पवनो-भो भो देवाणुप्पिया ! जप्पचओ एस दोसो तं निसामेह वच्छाविसए तिन्नि मित्ता अंबरोप्परपणयबंतो अहेसि । तेहि य एगया गयपुररायपुत्तो महायलो नाम गहियपञ्चजो गीयत्थो दिट्ठो । 'अहो ! महप्पा एस ९च्चयचाई' ति परमपमोयमुबहंतेहिं वंदितो तेहिं । मुणिणा वि भवे ति कया २ किच्चि प्र. ॥ २ यरं क° खं० ॥ ३ परिदधाति ॥ ४ किंप्रत्ययः' किंनिमित्तः ॥ ५ अवधिज्ञाननवनावलोकितसभावसिनर्वसन्चचिन्ताच्यापारः ॥ ६ यत्प्रत्यया ॥ ७ परस्परप्रणयवन्तः ॥ ८ दुस्ख जत्यागी ॥ ९ भत्तवकया सं. । भवत्तकया प्र. । भच्या इति कृता । नरदेवादीनां पूर्वभवकथानकम्
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy