________________
देवभद्दसरिविरइओ कहारयणकोसो।। विसेसगुणाहिगारो। ॥३२२।।
50MAY-२)
अतिथिसंविभागवते
नरदेवकथानकम् ४५।
छत्तत्तयाइरिद्धि अननसरिसिं पलोइउं तुज्झ । देवाहिदेवबुद्धी उप्पजउ कह णु अण्णत्थ ? अच्छंतु वयणसोहग्ग-रूव-णाणाइणो गुणा दुरे । पडिमा वि तुज्झ ससिणो ब जणइ परमं जणाणंदं ॥८ ॥ ता मीमो मोह भवो ताव य तावेइ आवयाचकं । जाव तुह नाममंतो हिययंतो पसरइ न नाह ! ॥९॥ जइ मग्गिय पि लब्भह ता पइजम्मं पि तुज्झ पयपउमे । वीसमउ रमउ निच्चं भमरो व मणो जिणिंदै ! ममं ॥ १० ॥
___ इय पुणतं थोत्तं परियत्तइ जा जुगाइजिणपुरतो । ता भाणुचिंबमबरतलाउ अत्थंयरिमणुपत्तं ॥ ११ ।।
तह वि स महप्पा परमपरितोसवससमुच्छलतरोमंचकंचुइयकाओ उत्तरोत्तरपवईतसुहपरिणामो तदेगचित्तत्तणेण मुहुत्तमेत्तं व विभावरिं अइवाहिऊण, समुरगयम्मि मायंडमंडले सयलकल्लाणावलीविलाससंगैयं व पत्तपरमभुदयं व सिद्धसमीहियत्थपत्थणं व अप्पाणं मबंतो भुजो पंचंगपणिवायपुरस्सरं सायरं जुगादिजिणं पणमिऊण नीहरितो जिणभवणाओ।
एत्थंतरे पणमिओ सुनेवच्छेहिं रायपुरिसेहिं, बिन्नत्तो य-भो महायस! वयं हि तुज्झ आणयणत्थं गंधिलावहवसुंअभिनन्दनः' नानन्दायीति विरोधः, तत्परिहारस्तु त्वं 'न भिनन्दनः'नाभिराजसूनुः । पुनर्भवान् निर्ममोऽपि सन् 'कनकरुचिः सुवर्णाभिलाषी इति विरोधः, परिहारस्तु 'कनकरुचिः' फनकाभकायकान्तिभयान । तथा यद्यपि करपत्रमपि धारयस्त्वमसि तथापि नैव त्वं काएं 'विहरसि' दारयसि इत्यावर्यम्। तस्परिहारपक्षे तु-करे पात्रं धारयन् त्वमसि, अपरिग्रह इत्यर्थः, तथापि नैव 'कष्टं' दुःखं यथा स्यात् तथा 'विदरसि' विदारं कुरुष इति वास्तनोऽर्थः ॥
१ भाति ॥ २ भापत्समूह इत्यर्थः ॥ ३ "द ! खमं खं० प्र० ॥ ४ "रुत्तं बोतुं, प सं० । 'पुनरुतं' वारंवारं स्तोत्रम् ॥ ५ अस्तगिरिम् अनुप्राप्तम् ॥ ६ रात्रिम् ।। ७ "गयं पबत्त' सं० ॥
॥३२२॥
SASARAMESH
सियाई, अविभावणिजा कजगई, इमिणा वि पओयणं हवइ ति सुरक्खियं निहाणकप्पमिमं करेसु ति । 'तह' त्ति पडिसुयमणेणं । बच्चंते य काले तम्मि पुबगुरुसु य कहासेसीभूएसु पुरिसपरंपराए मह हत्थमुवगतो एस निहिकप्पो त्ति | जाव संपइ धम्मट्ठाणेसु तविणितोगपओयणं ति पारद्धं मए बलिपक्खेवपुरस्सरं तमुक्खणिउं । उवडिओ विग्यो । 'हा किमेयं ?' ति बाई विसनो ह । भणिओ य एगेण नेमित्तिएण, जहा-सवलक्षणोवगयपहाणपुरिससाहिजसावेक्खो हि एयलाभो, न तुमए केवलेण लद्धं पारीयइति । अह केणइ सुकयकम्मवसेणं संपह तुमं दिट्टो । न य तुमाहिंतो वि पुन्नपुरिसो विसिट्ठलक्खणकिओ य अमो संभाविजह । ता भो महायम! कुणसु जमित्तो तुज्झ रोयइ ति ॥ छ ।।
एवं निसामिऊण परकजरसियत्तणेण पडिवनमिमं रायसुएण । गया निहाणप्पएसे। बलिविहाणपक्खेवपुत्वयं सुहमुहुत्ते य समारद्धा उक्खणिउं । एत्थंतरे गरुयको वभरारुणनयणकिरणच्छडाडोवदाचियाकालसंज्झो सैज्झसभरपकंपिरतद्देसवत्तिसत्तसचमकारपलोइज्जमाणो माणाइरित्तनिहारियवयणत्तणेण कयंतो व जीवलोयं कवलिउमुवडिओ रे रे पासंडियाहम! कीस एस रायसुओ तए आणीओ ?' त्ति जंपतो संपत्तो खेत्तवालो । नरिंदसुयपुन्नपयावपडिहओ निबिडकरचवेडापहारावहरियजीवियमबत्तलिंगिणं काऊण अवकंतो देगेणं । रायसुओ वि जाव कावयखणित्तयघाएहिं न विदारइ वसुंधरावीद ताव भूरिपुनसंभारागरिसियं व पयडीहूयं निहिपडलं । 'अवितहवाई महाणुभावो' त्ति ससंभमं वाहरिओ तेण अवत्तलिंगी । भुजो
तद्विनियोगप्रयोजनमिति ॥ २ साइज' प्र० । -साहाय्यसापेक्षः ॥३ जमेत्तो प्र०॥४ "शा ओस्त्रणि' ० ॥ सावसभरप्रकम्पितृतदेशतिमत्वसचमत्कारप्रलोक्यमानः ।।६ कतिपयखनित्रकपातः । सनि-कुदालकः ।।