SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ देवभइसरिविरहओ CA49 अतिथिसंविभागवते नरदेवकथानकम् ४५। कद्दारयण-1 कोसो।। विसेसगुणाहिगारो। ॥३२१॥ भुजो चाहरिओ वि जाव न देख सो पडिवयणं ताव कुमारो गओ तयंतियं । पेच्छड य तं निमीलियच्छं गयजीयं भूवढे निवडियं ति । 'हा हा किमेयं ? ति । जस्स कए कयमेयं सो वि महप्पा परं भवं पत्तो। न वियारगोयरं जाइ ही! कहं विलसिय विहिणो? ॥१॥ कीरउ कत्थाऽऽसंसा? बज्झउ य कहिं अवडिओ नेहो ? | अमुणियसंचरणो भमइ जत्थ अणिसं चिय कयतो ॥ २ ॥ अनं चिय चिंतिजइ हवाइ य अनं अचिंतियं चेव । केवलनाणीण परं पचक्खो देवपरिणामो ॥३॥ इय अवितकियनिकिवदुकयकयकुडिलकटुयकजम्मि । सत्वत्थ वि भवभावे का भावविभावणा हवउ ? ॥ ४ ॥ एवं परिदेवंतो अप्पण चिय सोगावेगं निरंभिऊण चिंतिउं पवनो-एसो हि अत्थो लिंगिणो गुरुत्थाणीयस्स संतिओ, तयभावे सयं भोत्तुमणुचिओ, तो गुरुणो पिउणो चिय पणामिउं जुत्तो, निहूँ नीया य मए तस्स महाणुभावस्स अपरिमियव्वयाइणा कोस-कोट्ठागार त्ति । एवं च निच्छिऊण तद्देससमीववत्तिमंडलाहिवइणो अवंतिसेणस्स नियमाउलगस्स गतो समीवे कुमारो। सायरमब्भुद्वितो तेण, उचियसमए विम्हियमाणसेण पुच्छिओ य-वच्छ ! को एस वइयरो जमेवमेनागी दीससि ? । ततो कुमारेण कहितो संखेवेण नियबुतंतो । अवंतिसेणेण भणियं-वच्छ ! गिण्हसु मह संतियं रजं, वुड्ढोऽहमियाणि पैवजामि वणवासं १ अवितर्कितनिस्कृपदुष्कृतकृतकुटिलकटुक काय ॥ २ सन् गुरवे पित्र एव अर्पयितुं युक्तः, निष्ठां नीताथ ॥ ३ 'प्रपथे' अङ्गीकरोमि ॥ ॥३२॥ LAXMAHAKAR ALANCE% A5%%%AMIRCLASALAMESSI ति । कुमारेण जंपियं-तुह रजं ममायत्तं चेव, केवलं संपयं पियंमिमं ताव संपाडेसु, एत्तो अरे किं पि निहाणमुबलद्धं मए, तं च तहा कुणसु जहा राइणो अक्खयं चेव सक्खा करयलगोयरीहवइ ति । अह 'तह' त्ति पडिवञ्जिय कुमारोवइट्ठविहिणा बीसं पि कणयकोडीओ पंवेसियाओ तेण नरवाइस्म । रायसुओ वि केणइ अमुणिजंतो नीहरितो माउलगमंदिराओ एगागि च्चिय गतो गंधिलावइविसए । तहिं च निसामियं जणमुहाओ सक्षावयारामिहाणं जुगाइजिणमंदिरं । तं च कोऊहलाउलियहियो रायसुतो दहूं पट्टिओ वेगेणं, पत्तो य तयासने। अह जच्चविमलकलहोयकलससोहंततुंगसिंगम्मं । गरुयसरयम्भकूडं सीसट्टियविज्जुपुंज व ॥ १ ॥ उदयगिरिं पिच उदयंतसूरबियं महीवइस्स सुतो । दट्टण जिणहरं हैरिणलंछणच्छायमइतुट्ठी ॥ २ ॥ दूराओ चिय भूवट्टठवियसिरमंडलो पण मिऊणं । भत्तिभरनिभरंगो जिण मित्थं थोउमाढत्तो जय जिण ! जुगपढमनि उत्तधम्म-कम्मववत्थवित्थार:। अइविमल केवलालोयलोयणालोइयतिलोय!॥४॥ जइ नाह ! तुम न धराए अवयरंतो भवागडावडियं । उद्धरिउ तिजयं ता किमुक्तिं दुत्थय नेव ? ॥५॥ अहिनंदणो वि तं नाहिनंदणो निम्ममो वि कणयरुई। करवत्तं पि धरंतो कट्ठ विहरसि तह वि नेव ॥६॥ १ प्रियमिदं तावत् सम्पादय ॥ २ प्रषिताः सेन नरपतये ॥ ३ चन्द्रो चलमित्यर्थः ॥ ४ भूरस्थापितशिरोमण्डलः ॥ ५ जय जिन! युगप्रथमनियुक्तधर्म-कर्मध्यवस्थाविस्तार ! । अतिचिमफेयललोकलोचनालोकितत्रिलोक !॥ ६ हैं भगवन् ! त्वम् 'अभिनन्दनोऽपि' आनन्ददाताऽपि सन् 'न RECRUITMECHARRIENDRA
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy