________________
देवमद्दसूरि-४ विरहओ कहारयण-| कोसो॥ विसेसगुणाहिगारो।
अतिथिसंविभागवते
नरदेवकथानकम् ४५।
नाणाविहाई रयणाई धरइ अमयं च जइ वि हु समुद्दो । गिञ्जइ य खारनीरत्तणेण लवणोयही तह वि ॥५॥
इमं च राइणो बयणं कह कह चि निसामियं नरदेवेणं । ततो चित्तभंतरसमुप्पनगरुयामरिसो 'किं दिनं? किं भुतं ? तह वि ताओ कोवमुबहई' त्ति बाद संतप्तो य मज्झरत्ते एगागि चिय निग्गओ नयराओ पयट्टो देसंतरं । मिलिओ य मग्गे एगो अव्वत्तलिंगधारी । जातो तेण समं उल्लायो पइदिणदंसणेण पणओ य । एगया य एगते 'सव्वविसिट्ठलक्खणंकिउ' त्ति रायमुयस्स तेण संसिओ वीससुवनकोडिंमित्तो जहावट्ठियपच्चयाणुगतो निहाणवइयरो, तैयविसंवाइणी दंसिया अक्खरपंती । वाइया सयमेव कुमारेण, उवलद्धो य तल्लिहियगामनाम-पएसकप्पो । पुच्छितो य अवत्तलिंगी-भद्द ! कत्तो एस निहाणकप्पलाभो ? ति । तेण भणियं-निसामेसु
पुबकाले सिंधुसेणो नाम पुहईवई अहेसि । संकरधम्मो से अमचो सवरजकअचिंतगो हिययनिविसेसो य । तेण य रन्ना नंदेणेव अणेगकरनिवाडणाइपगारेहिं अहिरनीकया पुहई, वड्डिओ कोसो, वीससुवन्नकोडिनिहाणं च संकरधम्मममचं पचासनीकाऊण निहयं धरणीए । एत्थंतरे सो राया तहाविहायंकवुकामियाउओ पंचत्तं गओ । पुत्तसंतइविरहेण य पलयमुवागयं रक्षं । तदुक्खेण य संकरधम्मामच्चेण अम्हगुरु-पडिगुरुणो समीचे पडिवना तावसदिक्खा । पत्थावे य दंसिओ निहाणकप्पो । पडिगुरुणा भणियं-वच्छ ! कंदमूलाइपरिभोईण ताबसाण किं दवेण ? केवलं दुल्लक्खाई विहिविल
१ "डिमेत्तो प्र. ॥ २ तइयवि० ख० प्र० । तदविसंवादिनी ॥ ३ अस्महरुप्रतिगुरोः समीपे ॥ ४ 'निधानकल्पः' भूम्यादिनिहितनिधानादिविषयकस्थानादिसूचक पत्रकम् । निधानकल्प: निधिकल्पस्यकाओं दादी ॥
॥३२॥
निधानं निधिकल्पश्च
॥३२॥
अतिथि*संविभागस्व
स्वरूपम्
पडिपुनपोसहवयं विहियं पि न जं विणा हवइ अणहं । तं अतिहिसंविभागो ति तुरियसिक्खावयं वोच्छे ॥ १ ॥ ट्रेण गिर्हत्थुचिया चत्ता पम्वसवाइणो जेण । सो अतिही साहु चिय निचं धम्मत्थपडिबद्धो
॥ २ ॥ तस्स नियकाकयपाण-भोयणाईण वियरणं जं तु । पोसहतवपारणए वुत्तोऽतिहिसंविभागो सो
॥ ३ ॥ पुन्बुद्दिट्टोवर्दुभदाणसरिसत्थमवि पुढो एयं । पोसहतवाउ उत्तरमवस्सकिचं ति वत्वं ।
॥ ४ ॥ एवं कुणमाणेणं गिहिणा साहण संजमुजोगो । नीओ परमुल्लासं सबिसेसं तवबिसेसो वि
॥ ५ ॥ संपाडिओ य अप्पा परमप्पयसोक्खभायणत्तेण । नीओ परं पसिद्धिं लोए सबन्नुधम्मो य
॥६॥ किंचलामेण जोजयंतो जहणो लाभन्तराइयं हणइ । कुणमाणो य समाहिं सबसमाहिं लहइ नियमा ॥७॥ दाणंतरायविवरुल्लसन्ततक्खण विसुद्धपरिणामो । भत्तिभरनिब्भरंगोऽतिहीण धनो धुर्व देइ
॥८ ॥ भोयणकालोवडियअतिहिपयाणेण सालिभदाई । भदाई संपत्ता सुर्वति य समयसत्थेसु
॥९ ॥ उपभोत्तुं भोनुं वा दाउं लळू व भुवि य विप्फुरिउं । न तरंति जहिच्छं अतिहिसंविभागं विणा पुरिसा ॥ १० ॥ अस्थम्मि एत्व दिट्ठी दिटुंतो नूण निट्ठियद्वेहिं । अन्नय-वइयरेगेहिं नरदेवो देवचंदो य
॥ ११ ॥ १ 'अन' निर्योषम् ॥ २ गृहस्थोचिताः खकाः पत्सिवादयः ॥ ३ स्वार्थकृतपानभोजनादीनां दानमित्यर्थः ॥ ४ पूर्वोद्दिष्टोपष्टम्भदानसरक्षार्थमपि ॥ ५ नीतो प प्र. ॥ ६ सम्पादितच आश्मा परमपर्व-मोक्षः तत्सौख्यभाजनत्वेन ॥ ७ लाभेन योजयन्, यतीन् काभान्तररायं हन्ति ॥ ८ दानान्तराय| विवरोजसत्तरक्षणविश्वपरिणामः ॥ ९ 'अर्थ अत्र' एतद्विषये ॥१० 'निष्ठितार्थ:' तीर्थकरगणधर दिभिः अन्वयव्यतिरेकाभ्याम् ॥
KHATARREARRAXARAGA
५४