________________
देवभद्दसूरिविरहओ
कहारयण
कोसो || विसेस गुमाहिगारो
॥३१९॥
तथाहि--
-अस्थि वियडवइराडविमओवलद्धविसुद्ध पसिद्धी, सिद्धभूमि व वैवगयडिंब डमरा, घण-धन्नसमिद्धजणवया खेमपुरी नाम नयरी । तीए य समुस्सियसत्तंगसंगतो गयवरो व ताराचंदो नाम अहिवई ।
एक्केकं पि हु न गुणं सक्कड़ से बन्निउं सुरगुरू वि । सङ्घाण ताण पुण वन्नणम्मिं तो कस्स वावारो ?
11 2 11
सो नत्थि जस्स न पिओ स महप्पा निम्मलेहिं सगुणेहिं । चक्खुं पि हु अखिवंतो केवलमपिओ परवहूण ॥ २ ॥ तस्स य रन्नो पैउमनाहस्सेव पउमा पउमावई नाम भजा | ताणं च नरदेव-देवचंदामिहाणा दोन्नि पुता । जेडो पगिट्ठो सबकलासु, पत्तट्ठो य भोगोवभोग-व्याईसु । इयरो पुण अच्चंत दी संतसुंदरावयवो वि मणवंछियसङ्घसंपत्ति संभवे वि परिमिय- पैच्छभोयणेणावि अभिभविज्जइ अरोयगेण, बहुप्पयारं मग्गितो वि न वराडगमेतं पि दातुमभिलसइ पिउणो वि, पुसरीरोविन तोडिउं तरह तंतुमेचं पि, मामत्थाणुरूपोरियारंभे विन संजुजइ कञ्जसिद्धीए । एवंविहं च तमवलोयतो खिजइ नराहियो, विचितेइ य
खत्तियकुलम्मि विमले भुषणपसिद्धे दहं समिद्धे य । उप्पन्नो वि वरागो एसो न वि विलसिउं लहर परिपक्ककणिस कूडय मेढीपंतीए गाढबद्धस्स । वमहस्स व एयस्स वि विहिणा विडिओ वयणबंधो १ 'व्यपगत डिम्बडमरा' दूरीभूतभयराष्ट्रविश्वा ॥ २ मि को क [सं० प्र० ॥ ३ कृष्णस्येवेत्यर्थः, 'पद्मा' लक्ष्मीः ॥ ४ व्ययादिषु ॥ ५ पथ्यभो जनेन ॥ ६ अरोचकाख्येन व्याधिना ॥ ७ शक्नोति ॥ ८ परिपककणिशकूटकमेथिती गाहबद्धस्य । 'कवि' त्ति कणिशा: लोकभाषायां 'कणसां' 'इंड' इति वा उच्यन्ते । कूटकः- इलावयविशेषः धान्यमनार्थकखान्तर्गत काष्ट मेटिरित्युच्यते यत्र वद्धेन वृषमेण धान्यमर्दनं कार्यते ॥
11 2 11
॥ २ ॥
मने न पुछदुकयकिंपागफलं विणा हवइ भीमो । एवंविहो विवागो अचंतं विरसपरिणामो
॥ ३ ॥
अम्हारिसेहिं न किं पेक्खिजड़ ये चम्मचक्खूहिं ? । जइ कोइ एइ नाणी ता तं पृच्छामि अत्थमिमं ॥। ४ ॥ एवं च तचिंताउरस्स नरनाहस्य वच्चंतेसु बासरेसु, जहिच्छाचारेण विलसते अणिवारणे वणवारणे व रायसुयनरदेवे, पदियहपत्रढमाणवित्तएण रिसीहुने दबकोसे, सिरिहरियसिरिदत्तेणाऽऽगंतॄण विणयावणयसीस विणिवेसियपाणिसंपुडेण विन्नत्तं, जहा-देव ! अच्चंत परिमियकरगहणज्जियधणपडि प्रमाण कोस कोडागाराणं अपरिमियवएण नाममित्तावसेसयं निसा मिय देवो पमाणं । सविम्हयं च भणियं राहणा-भो सिरिदत्त ! कई अपरिमियडओ जाओ ? त्ति । सिरिदत्तेण भणियंदेव ! तुम्हं वयणेण जहिच्छं विलसंतस्य दितस्स य रायसुयनरदेवस्स अणवरयं धण-धन्न-वत्थ-हिरन्नाईणं समप्पणेणं ति । इमं च आयनिऊण गरुयकोव संरंभनिन्भरं भणियं भूवणा
जइ तस्स विलासत्थं रित्थं दाउं मए अणुनायें । ता किं मूलाउ च्चिय तं तेण विणासिउं जुत्तं १ चोरिकै ज्यजायाण चैव सच्छंदविलसणं उचियं । नायजियाण न पुणो अत्थाणत्थाण विणिओगो एवंविहं च एयस्सरूचमवलोइऊण सलहेमि । भोगोपभोगपमुहत्थविमुहमणहं सुयं वीयं निदोसयं चिय गुणं तेणं चिय चिन्तितूणमगुणस्स । गुणिणो वि गरुपदोसेहि कलुसिया इंति लहुयत्तं
112 11
॥ २ ॥ 11 2 11 11 8 11
१ य धम्म सं० प्र० | २ रिक्ती भवति ॥ ३ श्रीगृहिकः- भाण्डागारिकः ॥ ४ 'रिक्थं' धनम् ॥ ५. चौर्यद्यूतजातानाम् एव स्वच्छन्द विलसनम् उचितम् । न्यायार्जितानां न पुनः अर्थानाम् अस्थानविनियोगः ॥
अतिथिसंविभागवते
नरदेवकथानकम् ४५ ।
॥ ३१९ ॥