________________
देवभद्दयरिविरइओ कहारयणकोसो॥ विसेसगुणाहिगारो।
। सुतवस्सिणो थिय परं चरति बाढं निरुभिउं चित्तं । गिहिणो वि एवमुवओगसालिणो गरुयमच्छरियं ॥ २॥ अपि च-
एकैकपौषधविधानमपि प्रधान, सद्धर्मसाधनविधौ किमु तत्समूहः । यह निश्चलनिबद्धमतिर्न सच्चो, निष्ठामुपेष्यति कथं स भवाम्बुराशेः ?
॥१॥ गुप्तित्रयं त्रिजगदेकगुरुर्जगाद, यत् कर्मदारुदहने ज्वलनोपमानम् । तह सम्भवति निर्मलबोधयोधसाचिब्यतो व्यपगतान्तरवैरिदौस्थ्ये एकोऽपि पौषधविधिर्विरजीकरोति, सामायिकव्रतविवृद्धबलो विशेषात् । सिंहो विजेतुमुपयाति न केवलोऽपि ?, सम्यक पुनः किमु तनुत्रसुगुप्तगात्रः? इति नियतमशेषाहारवाच्छाविरामव्यपगततनुभूपाकामकेलिप्रपश्चः ।। परिहतगृहकार्यारम्भदोषो विधत्ते, परमिह भुवि कश्चित् पौषधं पुण्यसत्व:
॥४ ॥ ॥ इति श्रीकथारत्नकोशे तृतीयशिक्षाव्रतविचारणायां ब्रह्मदेवकथानकं समाप्तम् ।। ४४ ॥
पौषधवते ब्रह्मदेवकथानकम्
४४ । पौषधव्रतस्य माहात्म्यम्
॥३१८॥
॥३१८॥
xxxxnxxxxAKKARAWASARAKAKK+Its:- NAGAR
अन्नया य तनयरराइणो रयणीए सुहपसुत्तस्स अवसाणोवगयत्तणेण आउयकम्मणो मणागमेत्ते वि उवकमे जायं मरणं । तहाविहरजभरसमुद्धरणधीरपुरिसविरहेण य जहिन्छाचारो विचरिओ चरडपक्खो, निरवेक्खा य लुटिङ पवत्ता तकराइणो, जो जत्तो सो तत्तो पलाणो पहाणपुरलोगो संकेतो य रजंतरेसु । 'अहो ! कहं महाविग्धो धम्मविहिस्स समुडिओ' त्ति ससोगो बंभदेवो वि नियकुटुंबमादाय सावसेसघणो गओ मगहाविसए, ठिओ गोबरग्गामे । 'न साहम्मिय-जिणभवण-साहुसामग्गि' त्ति विसनो चित्तेणं । नायरनेवच्छाइपलोयणाणुमिणियभूरिधणसंभारेहि य हेरिउमारद्धो अणवरयं तकरेहिं । बाढमुवउत्तत्तणेण य ओगासमलभमाणेहिं य तेहिं छेय-मेयाइजाणणत्थं पारद्धा बंभदेवेण सद्धिं मेत्ती । पइदिणागमणाइणा य मुर्णिओ पञ्चदिणपोसहविहाणवइयरो ।
एगम्मि य पत्थाचे पडिपुत्रपोसहं पवनस्स बंभदेवस्स एगंतसो वि धम्मज्झाणोवगयस्स रयणीए जहुत्तविहिणा संथारयनिवन्नस्स समागया निदा । परियणो' वि पसुचो जहाठाणेसु । एत्थंतरे 'अवसरो' ति कलिऊण पविट्ठा ते तकरा, पैयट्टा जहिच्छाचारेण घरमोसमाहरिउं । तक्खणं च भवियच्चयावसेण पबुद्धो बंभदेवो हरियावहियं पडिक्कमिऊण मुहणतयपडिलेहणपुरस्सरं संदिसावियसामाइओ मुणमाणो वि तकरनियरहीरमाणदविणं भवर्ण मणागं पि अखुमियचित्तो सुप्पडिलेहिय-सुपमन्जियविसिडकट्ठासणयनिविट्ठो अप्पाणमणुसासिउं पवत्तो
रे जीव ! गेह-धण-सयणसंगमो अस्थिरो य बज्झो य । सुलहो य दुग्गईहेउगो य बहुहाऽणुपत्तो य ॥१॥ १ "णितो प प्र. ॥ २ संस्तारमुप्तस्येत्यर्थः ॥ ३ "णो पिप प्र० ॥४ प्रवृत्ताः ॥ ५ जानानोऽपि तस्करनिकरहियमाणद्रविणम् ।।