SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ पौषधव्रते ब्रह्मदेवकथानकम् देवमहसूरिस विरइओ कहारयणकोसो॥ विसेसगुमाहिगारो। ॥३१७॥ ता मा इहाणुरागं मणागमवि नूणमुबहेजासि । ईते जंते य बुहाण होज को एत्थ वामोहो? एयविवरीयरूवेसु चेव नाणाइएसु जत्तेण । कुण पडिचंधं जई मोक्खसोक्खयं सम्ममभिलससि ॥ ३॥ किं वा लोहिंति इमे मज्झ बरागा धणम्मि कयरागा । देहत्थे तदवत्थे परमत्थियधम्मरित्थम्मि ? ॥४॥ एवं च से विमुज्झमाणभावस्स अविचलसरूवयमवलोइऊण चिंतियं चोरेहिं-अहो ! पेच्छह एयस्स महाणुभावस्स धम्मनिचलत्तणं जमेवंविहसवस्सावहारे वि कीरंते अपुत्व च्चिय धम्मचिंता, अननसरिस चिय सुहभावणा, अप्पडिमो विवेगो, अननसरिसो लोभविजओ, अप्पडितुल्लो कुसलकम्माणुबंधो; अवरे अम्हारिसा महापावकारिणो वीसत्थघाइणो. परधणाईसु चेव अवहरणस्थमणवरयबद्धबुद्धिणो इत्थं वटुंति अणस्थेसु, न गणेति परलोय, न विभाविति इहलोए चिय अवाय, न पेहंति कुलकम ति । एवं परिभाषिताण य ताण जायं जाईसरणं । सरियचिरभवचरियचरण-सुयनाणा य पंचमुट्टियं लोयं काऊण देवयासमप्पियपत्तेयबुद्धाणुरूवोवगरणा संजमुञ्जोगमल्लीणा । एत्थंतरे य समुग्गयं तरणिमंडलं, पचक्खीभूयं दिसावलयं । अह अतकियमुणिवेसधारिणो ते पलोइऊण ज्झत्ति उज्झियासणो विम्यमपुवमुबईतो भदेवो ताण पाएसु पडिऊण जोडियपाणिसंपुडो सायरं भणिउं पवत्ती-भयवं! विसरिसमिम, कहं पढम परधणगहणपवित्तिपारंभो? कहमियाणिं सुमुणिजणाणुरूवपडिवत्ति? ति । तओ सिट्ठो तेहिं जहडिओ जाई १ "इ सोक्खमक्खयं प्र० ॥ २ लास्यन्ति' ग्रहीप्यन्ति ॥ ३ पारमार्थिकधर्मधने इत्यर्थः ॥ ४ देवतासमर्षितप्रत्येकबुद्धानुरूपोपकरणा: संयमोद्योगम् आलीना: ॥ ५ 'क्लीहूयं प्र० ॥ HOS NCR55A4% ASHAKAKARSANA ॥३१७॥ तस्करचतुकपूर्वभवसम्बन्धः सरणवुत्तो । विम्हइयमाणसेण पुच्छिया ते बंभदेवेण-भयवं ! किं पुण कारणं हीणकुलेसु तुम्ह उप्पत्ती १ धम्मसामग्गीविरहो य? । तेहिं भणियं-सावय ! निसामेसु वयं हि चउरो वि तुकमिणीए नयरीए केसवनामधेयस्स बंभणस्स सुया पुचकाले समुप्पत्रा । परोप्परगरुयसिणेहाणुबंधबंधुरबुद्धिणो खणं पि विओगमसहमाणा गिहे निवसामो त्ति । वच्चंते य काले परोक्खीभूएसु अम्मा-पिऊसु विओगसोगदुक्खमियदेहा कह पि रइमलभन्ता पट्टिया तिस्थजताए । मग्गे य वच्चंतेहिं छुहा-तण्हाइरेगकिलामियसरीरो दिडो कंठगयजीवो निचिट्ठो भूवढे पडिओ सुभद्दो नाम साहू। जायकरुणेहिं संवाहिओ जहोचियं असणाइणा उवयरिओ य सो अम्हेहिं । पैगुणीहूयसरीरेण तेण निवेदिओ असेसदुक्खरुक्खनिम्मूलणखमो अम्हाणं सव्वन्नुधम्मो । तदायत्रणे य पडिबुद्धा वयं, पडिवनं तयंतिए सामन्नं, निकलंकं च तं पालिउं पवत्ता । चिरकालं पज्जुवासियं गुरुकुलं, अहिगया केचिरा वि दुवालसंगी, अणुट्टिया दुरणुचरा तवोविसेसा । नवरं जाईमयवसओ उवज्जियं नीयगोयकम्मं । अकयतप्पडियारा य कालं काऊण चउरो वि अम्हे उववन्ना सोहम्मे । तत्तो चुया य पुखदुकम्मवसेण जिणधम्मविहीणा हीणकुलेसु एत्थमुववना । तुह असरिसगुणगणावलोयणुप्पन्नवेरग्गा [अ]णुसरियपुत्वजम्मा भुजओ संजमरजमुवगया । 'ता भद्द ! धनो तुम, कइवयभवभमणावसेसीकओ तुमए एत्तो संसारो' त्ति सुचिरमभिनंदिऊण बंभदेवं विहरिया जहाभिमयं साहुणो ति ॥ छ । इय पडिपुत्रं पोसहविहाणमाराहिउं ददं धीरा । कल्लाणकारिणो हुँति अप्पणो सेइ परेसिं च ॥१॥ १ निच्चेटो प्र० ॥ २ चियमसणा' ख० प्र० ॥ ३ "रितो य प्र० ॥ ४ पउणी प्र. ॥ ५ 'पेइओ प्र० ॥ ६ सदा । ACASSACXICK
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy