________________
प्रतिक्रमणे सोमदेवकथानकम् ४७ ।
देवभद्दसूरिविरइओ कहारयणकोसो॥ विसेसगुणाहिगारो ॥३३६॥
सोमदेव! तुह निम्मलाणुट्ठाणनिहारजिओ म्हि संपयं, ता अणुगिण्हसु पुबजिपिच्छिय निहाणं ति, अनं पिजं भो ! रोयह तं वरं वरेसु ति । सोमदेवेण जंपियं-भो महाभाग! एचो पवनधम्मगुणाण निविग्घपअंतकिच्चमेव पत्थणिजं, ता अलं निहाणाइसंकहाए त्ति । 'अहो! निल्लोमया, अहो! परलोगप्पसाहणधम्मगुणेगचित्तय' त्ति परमपक्खवायमुबहतो वंतरमुरो तम्गिहेगकोणे निसिरिऊण निहाणकणयं गओ जहागयं । सोमदेवो बि
अत्थं जसं च परमं धम्म च पवड्डमाणसुद्दभावं । संवेगं निवेयं च उत्तम नाणमणहं च तं गुणपयरिसमसरिसमणुपत्तो थोयवासरेहिं पि । जेणं गुणवंताणं सो चिय निसणीहूओ ॥२॥ किं बहुणा ?
न यत् कनककोटिभिः प्रतिदिनं वितीर्णाभिरप्यनल्पजपकल्पनाव्यतिकरैरनेकैरपि । तपोभिरथवा कृतैरसकृदङ्गदाहक्षमैरशेषनयवर्त्मवत्समयशास्त्रपाठैरपि क्षयं बजति पातकं चिरभवप्रवन्धार्जितं, पुरस्कृतमनन्तशोऽप्यविरति-प्रमादादिभिः । प्रतिक्रमणकर्मणा तदपि याति सद्यः क्षय, क्षपाकरकराहतं तम इवोद्गतं सर्वतः कारुण्यतो जिनवरैः कथितोऽप्युपायः, संसारपारगमनार्थमयं महीयान् ।
पापीयसां कथमनध्यवसाय-हीला-ऽऽलस्यादिमिनिविशते हृदि नो तथापि ? इति पापपङ्कपटलप्रक्षालनविमलसलिलकल्पेऽस्मिन् । कः कुर्वीताऽऽवश्यकविधौ सुधीनूनमालस्यम् ? ॥४॥
॥ इति श्रीकथारत्नकोशे प्रतिक्रमणगुणचिन्तायां सोमदेवकथानकं समाप्तम् ।। ४७॥
॥३३६॥
HEATRA%ACASSANSAR+SANAACARARA
SARKARANASANAMANARKHA%%ARINAKAMARRAHA
यलजं, निहाणलाभोवायजाणणस्थं ओलग्गिउमारद्धो य परतित्थिए, उवयरिउ पयट्टो जक्ख-रक्खसाइवंतरि ति ।
एवं च निस्सारीकयासेसगुणो, जोगिक परिचत्तावरकायबो, तदत्थदिवेकचित्तो जमायतो एगया संभासिओ देसंतरागएण कविलाभिहाणजोगिएण-भो सेट्ठिसुय ! किमेवमादैनो व पइदिणं दीससि ? ति । 'जइ पुण एतो वि परित्ताणं होई' त्ति संभावितेण य सोमदेवेण साहिओ निहाणलाभवुत्तो । जोगिणा भणिय-भद्द ! अस्थि मह किं पि पओयणं, तस्साहणे जह तुम मह सहाई होसि ता अहं तुह एयमट्ठमकालविलंब करयलगोयरीकरेमि त्ति । लोभामिभूएण य पडिबचमिमं सोमदेवेण ।
पत्थावे य पुच्छिओ कविलो-किं पुण पयोयणं ? ति । तेण भणियं-अस्थि सोरहाविसए कयंचगिरी नाम सेलो, तहिं च रुहिरच्छीरथोहरपओगेण सुवासिद्धी जायह त्ति तत्थ गंतवं, तप्पडिनियत्तो य तुह कसो साहिस्सामि त्ति । गहियसंबला य गया दो वि कयंबगिरि । दिट्ठो जहुद्दिडो थोहरो । संपाडियं तबिहाणं । हुयवहाणयणत्थं च पेसिओ सोमदेवो। तं च कहिं पि अपेच्छमाणो गओ तावसासमं । अग्गि गिण्हंतो य पुच्छिओ एगेण थेरतावसेण-वच्छ ! किमिमिणा कायचं ? ति । तेण भणियं-अस्थि किं पि कर्ज । तावसेण जंपियं-पुत्त! एसो हि धम्महुयासणो मंसपागाइसावञ्जकजे न दाउं जुञ्जइ, ता नियधम्मगुरुसबहसाविओ तुम जहत्थं संसिऊण गिण्हसु इमं ति । तओ एगते जहडिओ कहिओ से सोमदेवेण सबो खुर्सतो।
१ निनिहाण प्रती ॥२"खसेक्खाइवंतेरि प्रती ॥ ३ दुःखित श्वेत्यर्थः ॥ ४ एतम् अर्थम् अकालविलम्बम् ।। ५ रुधिरक्षीरस्नुहिप्रयोगेण ॥