Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 357
________________ देवभद्दरिविरइओ का प्रतिक्रम सोमदेवकथानकम् ४७। कहारयणकोसो ।। विसेसगुणाहिगारो। ॥३३४॥ पावे ! ममावि पुरओ पंडिचंमुबहसि १ हिओवएसदाणाय मुहरत्तणं दंसेसि य ? ति । तओ 'धम्मोवएसबाहिरीहओ' ति उवेहिओ सो गिहिणीए, पयडो य सच्छंदयाए पावट्ठाणेसु । तह वि 'पारद्धं' ति सप्पुरिसामिमाणेण न चयह दवओ पडिकमणपडिवत्तिं । बच्चंति वासराई। नवरं पडिकमणाइकिच्चपडिकूलकम्मकारिणं दहणं तं हसिउमारद्धा लोगा, भणिउं पवत्ता य-भो! किमेवं विसरिसं तुह चेट्टियं ? ति । सो भणइ-न समण व सबसावञ्जजोगविरया वयं, जं अणुढेमो तप्फलभागिणो भवामो ति । कुसलसावएहिं जंपियं-भद्द! न जुबह तुह एवमुल्लविउ, नियभूमिगाविसरिसवित्तीए हि जायह धम्मखिंसा, तत्तो य संकिलेसो, तओ य परमं अबोहिबीय, तत्तो य दीहसंसारदंडो, किंच-सबा बि धम्मकिरिया रोगितिगिच्छापडितुल्ला विवजएण कीरमाणी अणत्थफला, विसेसओ मुद्धबुद्धीणमालवणजणगत्तणेणं ति । एवं फुडक्खरं सो वुचो वि 'न कामवित्ती वयणिज्जं पेहद' ति मोणमवलंबिऊण पारद्धकिचेसु वद्विउं पवतो।। __ अन्नया य तेण पुवपुरिसविलिहियवहिगाइ पलोयतेण दिटुं सुगोवियं भुंजखंडं । तं च वाइयं फलतेणं । अवगयं च तल्लिहियाणुसारेण सगिहपिट्ठओ चिरकालठवियं पंचसुवालक्खपमाणं निहाणं । परितुट्ठो एसो । सुहमहुने य बलिपक्खे- । वपुरस्सरं पयट्टो खणिउं । 'वंतराहिट्टियं' ति पाउन्भूया उपाया। भीओ एसो नियत्तो निहाणप्पएसखणणाओ । उच्छलि| यपवलचउत्थकसायनडिजंतो य अबहीरिऊण दंसणविरुद्धयादोसं, अंगीकाऊण कुलविलक्खणायार, अगणिऊण साहम्मियलो १ पाण्डित्यमुदसि ॥ २ मुखरत्वं दर्शयसि ॥ ३ धर्मनिन्दा इत्यर्थः ॥ ५ भूर्जपत्रमण्डः ॥ ५ चतुर्थकषायो लोभः । ॥३३४॥ HENNAHARASNA.C4%%* CAC%%ACHARSASACARRANA- NCCI G त्ति । सोमदेवेण वि 'सद्धम्मचारिणि' ति सिट्ठो सबो वि निययामिप्पाओ । सम्मं परिभाविऊण भणियमणाए-अजउत्त ! गुरूवएसविरहेण निउणेण वि न मुणिजह एवंवि[व]त्थुवियारपरमस्थो, ता वच्चाहि भगवओ सिवभद्दपरिणो समीवे, सविणयकयप्पणामो य पुच्छसु जहट्टियथमिमं ति । 'तह' ति पडिसुणिय गओ सोमदेवो सरिसयासे, जहाविहि [वंदिय] सिडो य निययाभिप्पाओ। सरिणा भणियं-भो देवाणुप्पिय ! एवंविहसुहुमपयस्थपरित्राणाभिमुही न संभवइ भवामिनंदिणो सबहा सेमही, ता सीसंतमिममवहिओ होऊण आयनसु-राग-द्दोसाईहिं परैज्झमाणस्स हि जीवस्स अवस्सं पावट्ठाणेसु पयह मई, सा य जह पयट्टा तहेब नियत्तावितस्स पडिकमणं किर्तिति, तं पुण अद्धाणदिट्ठन्तेण एवमवसेयं किरि केणइ नरवडणा अपुवपासायनिवेसनिमिर्च भूमिलक्खणवियक्खणे नरे पेसिऊण पलोयाविर्य सल्लक्षणोचवेयं खोणिमंडलं । तं च सुनिच्छिऊण तचउद्दिसिविभागनिक्वित्तसुत्तविनासा तल्लक्खणविहिन्नुणो रायाणं भणिउं पवत्ता-देव ! अणुडिओ अम्हेहिं तुम्ह आएसो परं तद्देसनिहित्तसुत्तं अच्चतमप्पमत्तेहिं तहा कायत्वं जहा न केणइ लंपिजइ, 'जेण य केणइ लंघिजह तं सो हतबो, तेहिं चेव पएहिं पुणरवि नियतंतो रक्खणिजो' ति ए[स्थ] कप्पो । इमं च आयनिऊण राइणा तेप्पउत्तविहाणवेइणो निरूविया तत्थ पुरिसा, उक्खयतिक्खखग्गग्गा य द्विया चाउदिसं। मुको य दूरेण सो पएसो नयरनिवासिजणेण | नवरं कत्तो वि गामेल्लया दुवे पुरिसा अमुणियतहाविहवइयरा कहिं पि वक्खित्तचिचाणं रायपुरिसार्ण ज्झड चि जहुत्तमुत्तमइलंघिय पविट्ठा तयभंतरे । ते य पलोइऊण 'हण हण' ति भणमाणा उग्मीरियनिसियासिणो धाविया रायपुरिसा। १ 'प्रतिश्रुथ' अन्नीकृत्य ॥ २ संसारबहुमानिन इत्यर्थः ।। ३'शेमुषी' बुद्धिः ॥ ४ "रस्समा प्रती । पराधीनस्यत्यर्थः ॥ ५ तत्प्रयुकविधानवेदिनः ॥ हटान्तर RAHAKAKARAM

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393