Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 355
________________ देवभद्दसूरिबिरइओ कहारयणकोसो ॥ विशेषग माहिगारो ॥३३२॥ सेवण पवनचउवन्नविभागं कुंडउरं नाम नगरं । जत्थ सया सिंहंडिउडडसयवत्तवणो सिरिसेणो नरिंदो परिसरपएसो य, अगहकीलालालसो बुहजणो बालवहूवग्गो य । तत्थ य पुरे सया वि वत्थवो सोमदेवो नाम वणिओ, सुजसा नाम गेहिणी । जहावट्टियजिणधम्मपरिपालणपरायणाण य ताण परोप्परपणयसाराई वच्चन्ति वासराई | एगया य सो रयणीए सुत्तविउद्धो विचितिउं पवत्तो— अद्भुविहकम्मपोग्गल गाढावेढियपएसनिवहस्स । सच्छंदयाए कत्थई पर्यट्टिउं अलभमाणस्स कइया वि पर्यडसमुल्लसंत वेम्मह महावियारस्स । कइया विभूरिभ्रण-भवण-सयणचिन्ताउलमणस्स कहया वितिकोवग्गिवग्मिरुद्दामदाहनिवहस्स । जीवस्स निरंतरमित्थमसुद्वावारनिरयस्स संसारसायरे निर्वडिरस्स कहमिव भवे परित्ताणं १ । संभाविज्जर कह वा कम्मट्टयगंठिनिडवणं १ इय एवंविहचिंतासंतइसंतप्पमाणगत्तस्स । तस्स वणियस्स सूरो समुग्गओ उदयसेलम्मि ताविहो यसो भणिओ गिहिणीए – अञ्जपुत ! किमेवं विसन्नचित्तो व कत्थइ अबद्धचक्खुलक्खो अंतो चिय ज्झायसि ? 11 2 11 ॥२॥ ॥३॥ ॥ ४ ॥ ॥५॥ १ श्रीषेणराजपक्षे शिखण्डिनां बाणानाम् उद्दण्डाः प्रचण्डाः शतपत्राकारधारिणो व्रणा यस्य, रणदक्ष इत्यर्थः । पुरपरिसरप्रदेशाः पुनः शिखण्डिभिः - मयूरैः उद्दण्डानि - सुशोभीनि शतपत्राणां कमलविशेषाणां वनानि यत्र एवंविधाः ॥ २ बुधजनः अनपासु विशुद्धासु कीटासु लालस:- सोत्कण्ठः । बालवधूवर्गथ अनखामुनखच्छेदादिवर्जितासु कीडासु रतिक्रीडादिषु लालसः ।। ३ प्रदेशा:-आत्मप्रदेशाः ॥ ४ लसमा प्रतौ ॥ ५ मन्मथः कामदेवः ॥ ६ तीव्रकोपानिवल्गितृ उद्दामदाइनिवहस्य ।। ७ निवद्दस्स प्रतौ ॥ ८ निपतितुः ॥ को य तदोसनिग्धायणसमत्थो संपयं अणुड्डाणविसेसो १ अहो ! एगजणणीतुगम्भसंभवे वि तव कल्लाणाशुकूला मई, मम एवं तद्विवरीय ति । अह परमविम्य मुद्दतेण रायसुयसिवचंदेण सुमरिया भगवई रोहिणी देवया, पूयापयरिसपुरस्सरं पुच्छिया यभयवई ! किं कारणं तुल्ले वि जणणी-जणगसंबंधे एयस्स अम्ह भाउणो एवंविहा हीणकुलनिवासलालसा बुद्धी जाय ? ति । ततो भयवईए ओहिनाणो वओगमुणियजह डियवइयराए सिद्धो से पुवभवनिबद्धो जाइमयावलेवमओ सुगुरुविणयकम्मविमुहोऽशुड्डाणविसेसो । तं च सोचा जायं दण्डं पि जाईसरणं ति । अह जहडिओवलद्धवत्थुपरमत्थेण सिवचंदेण परमसंवेगमुवहंतेण भणितो चंददेवो–भाउग ! किमित्तो वि तुज्झ साहिजइ ? साहियं चिय जहट्टियं सर्व्वं भयवईए, कुणसु जमियाणि करणिजं ति । गतो सिवचंदो जहागयं, सविसेस गुरुवंदणाइकिच्चेसु निच्चुञ्जतो जातो, कल्लाणपरंपरामायणं च संबुत्तो । इयरो य अच्चंत चित्तसंतावताविजमाणसवंगो 'हा हा ! महापावो हं सुगुरुपयपउमफरिस [सु] कयदूरीकतो किमियाणि करेमि ? कत्थ वा वच्चामि ?' ति संसयसयवाउलहियओ टुक्कुटुंबम्बद्धो, ईसि पि अप्पाणं पंकखुत्तो व करिवरो उद्धरिउमपारिंतो, गुत्तिखित्तो व दोगचचककंतो अकयअष्पहितो पहिउ व मच्चुमुहमोगाढो ति । हसलहिए वि सह सुहकरे वि केसि पि सुगुरुचिसए वि । वंदणगविहीए मई लजाइवसा न संभवद्द गणहरविरइयमुत्तं हरि-चकदरेहिऽणुट्टियं च तयं । चंदणगं दिंता तह वि बालिसा गुरुसु लज्जेंति १ दुष्कुटुम्बे उपबद्धः ॥ २ तुह प्रती । तथाश्चाषितेऽपि सदा सुखकरेऽपि ॥ ३ च लयं प्रतौ ॥ ५६ ॥ १ ॥ ॥ २ ॥ प्रतिक्रमणे सोमदेव कथानक ४७ । ॥३३२॥

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393