Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 353
________________ E देवमद्दसूरिविरहओ कहारयणकोसो॥ विसेसगुजाहिगारो। ॥३३॥ द्वादशाव वन्दनके शिवचन्द्र चन्द्रदेवकथानकम् ४६॥ विजाहररायसुतो स महप्पा जंबुदीवजगईए । पउमवरवेदिगाए कीलित्ता सगिहमणुचलितो ॥४ ॥ कह वि कुणालाविसयस्स मज्झमागेण वच्चमाणो य । तं कोउगेण ओयरिय भाउगं भासए एवं किं भो महायस ! तए इहेव अच्चंतनिंदियम्मि कुले । किमिएण व मयगकलेवरम्मि बद्धा रई दूरं ? किं एत्थ पत्थणिों ? किं न निरिक्खेसि रक्खसघरे छ । ठाणडाणाणद्धं पिसियं चम्मच तिरियाणं? ॥७॥ किं वा न विस्सगंधप्पबंध[...]इजमाणनासउडं । रेणं वचंतं लोयं एत्तो पलोएसि ? ॥८ ॥ एगत्थ हडखंडावगिनमनत्थ घोरसाणगणं । अवरत्थ गिद्ध-वायसमन्नत्तो कोलतुमुलरवं ॥९ ॥ जइ ता मसाणतुलं पि गिहकुडीर अहोऽभिनंदेसि । विचिगिच्छं केण समुबहसि ता? नेव जाणामो ॥१०॥ एवं जेट्ठभाउणा सो संलत्तो समाणो चिलायविलीणं नियकलेवरविरूवयमवलोइय, देवकुमाराणुरूवं च तस्सरीरसिरिमवधारिय, अयंडनिवडियविज्जुदंडज्झामिउ व विच्छायवयणो लज्जावसनिमिलंतनयणो सदुक्खं भणिउं पबत्तो-भो भाउग ! को न याणइ एयनरयागारविडंबणाभीमं महादुर्गुच्छापयं मायंगत्तणं ? केवलं केणावि पुखदुकम्मदोसेण परिचत्तपवरविजाहररायलच्छिविच्छड्डो विमुकतुम्हारिसबंधुपडिबंधपबंधो एरिसे विजाइवावारपारावारे पाडिओ म्हि, एत्तो वि सबहा विलिओ म्हि नियदुबिलसिएण असरिसावजसपंसुफंसणेण य, ता सबहा विभावेसु-किं मए पुचजम्मे दुकयं कर्य ? १ कृमिणा इव ॥ २ रद्धगि प्रतौ । अपरत्र ॥ ३ कोला:-शुकराः ॥ ४ 'चिलातविलीनं' किरातविरूपम् ॥ ५ अकाण्डनिपतितवियुद्दण्डभ्यामित इव । भ्यामित:-दग्धः ॥ ॥३३॥ CACAXAXIRAASARASWARRERAKA +KACHERSANARAYARANASAMACAMARNATAKACARROR वन्दनकगुणे कृष्णस्य कथानकम् एयकरणे गुणो पुण सबगुरूहिं निवेदिओ सक्खा । “विणतोवयार माणस्स भंजणा"पमुहवयेणेहिं ॥४॥ दवे भावे य दुहा बंदणगमिमं हि नवरमबसेयं । कोहाईहिं दवे भावे पुण निजराहे ॥५॥ अन्नं चनिहणइ नीयागोयं नियत्तई दुग्गईउ अप्पाणं । वंदर्णय[म्मि] पयत्तो वसुदेवसुतो इहं नायं । किर बारवइपुरीए जायवकुलनहयलामलमयंको। वसुदेवसुतो कण्हो ति भारहद्धाहिवो पुत्विं ।। ७॥ रेवयसुसेलसंठियनेमिजिणिवस्स भूरिपरिवारो । वंदणवडियाए गतो कयतन्त्रमणो य भत्तीए ॥८ ॥ तेकालुच्छलियविसिट्ठजीवविरिउल्लसंतसुहभावो । वंदइ दुवालसावत्तवंदणेणं मुणी सके। ॥९ ॥ अंह गाढपरिस्समनिस्सरंतपस्सेयसलिलसित्तंगो । गाढकिलामियकायऽट्ठिसंधिबंधो भणइ नेमिं ॥ १० ॥ नाह! जरासंधवसुंधराहिवाईण घोरसमरेसु । पडिभडभिडणुभडवियडकरिडाडोवभीमेसु ॥ ११ ॥ अणवस्यमुकसर-शसरविसररुद्धंतरावगासेसु । निप्पिटुंदुहृदट्ठोट्ठवंठअवठद्धभूमीसु ॥ १२ ॥ एवं न परिस्संतो किं कारणमेत्थ ? तो भणइ नेमी । दुजेयं विजियं नूणमिण्हि तुमए महाभाग! ॥ १३ ॥ तहाहि१ विनयोपचारः ॥ २ "विणओवयार १ माणस्स भंजणा १ पूयणा गुरुजणस्स ३ । तित्थयराण य आणा ४ सुयधम्माराहणा ५ किरिया ६॥" आवश्यकनियुक्तिः गाथा १२१५ ॥ ३ दुर्गतेः ॥ ४ वन्दनके प्रवृत्तः ॥ ५ वन्दनेन मुनीन सान् ॥ ६ अथ गाढपरिश्रमनि:सरस्मस्वेचसकिलसिकाजः । गाढलान्तकायास्थिसम्धिवन्धः भणति नेमिम् ॥ ७ प्रतिभढाळपाटविकटकरिघटाटोपभीमेषु ॥ ८ "रिकडा प्रती ॥ ९ निष्पिष्टदुष्टयष्टोष्ठवण्ठायएम्धभूमीपु ॥

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393