Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
द्वादशाव
वन्दनके शिवचन्द्रचन्द्रदेवकथानकम् ४६।
देवभइसरि- यहाणे । जहोचियं संभासिया साहुणा । विरहओ
एत्थंतरे 'जातो अणुओगसमओ' ति उवट्टिया वायणादिनिमित्तं अवरे साहुणो । तेहिं य कयमंडलिविसुद्धिपमुह कि
चेहि दिन दुवालसावतसुंदरं बंदणयं, संदिसावितो अणुओगो, पंजलिउडा य जहोचियमासीणा सट्ठाणेसु । जहाकाल मवकहारयणकोसो॥
लंबियवाणीए पयट्टिओ गुरुणाऽणुओगो । तयते विदिन्नवंदणगा कैयाणुतोगनिक्खेवावणियकाउस्सग्गा उडिया । तत्तो अदूरे विसेसगु
हाऊण अहिगयमुत्तं पैरियत्तिउं प[व]त्ता । जाहिगारो।
एत्यंतरे पत्थावमुवलब्भ पुच्छियं सिवभद्देण-भय ! निर्यमालवट्ठ-गुरुचरणग्गपुणरुत्तघडिय-विहडियकरयलावत्त
वित्तंतबंधुरो को एस वावारो? कत्थ वा कीरइ ? को वा एयकरणे गुणो? ति । गुरुणा भणियं-निसामेहि॥३२८॥
एसो हि दुवालसावत्तवंदणगविही सिस्सस्स गुरुं पहुच पूयाकरणत्थं चुच्चाह । जं च बुत्तं 'कस्थ कीरह" ति तत्थ यपडिकमणे सज्झाए काउस्सग्गाऽवराहखामणए । आलोयण संवरणे [य] उत्तमद्वे य वंदणयं ॥१॥ मुणिणो पहुच जइ बि हु वंदणगविही इमो समक्खाओ। तह वि गिहिणो वि जुत्तो पच्चक्खाणाइकिरियासु ॥ २ ॥ मुंणिणो गिहिणो य जओ गुरुविण यविहिम्मि तुल्लयं चिंति । जिणपन्नत्तो धम्मो सबो वि य विणयमूलो जं ॥ ३ ॥
१ 'अनुयोगः' सूत्रार्थव्याख्यानं पाठनं वाचनं वा ॥ २ कृतानुयोगनिक्षेपणीयकायोत्सर्गाः ॥ ३ परावर्तितुम् ॥ ४ “यलाभवट्ट प्रती ॥ ५५ मुनेः गृहिणश्च ॥
॥३२८॥
वैणमालालंकिया, पवरकरिकवोलंपालि व अणवस्यपयट्टदाणवरिसा, दूरुग्गयपयावताराचंदनरिंदभुयपरिहरक्खिया कोसंबी नाम नयरी । तत्थ य दुवे पुरोहियसुया लोयविस्सुया सिवभद्दो सिरिओ य परिवसंति । ते कोऊहलिणो खन्नवाय-धाउवायाईसु परमरसिया देवयावयाराइमंतविहाणेसु जं जं परिविनाणवतं पुरिसविसेसमवलोयति तं तं उवयरंति, पुच्छति य
जो जविसए रसितो सो तं पुच्छह करेइ य अवस्सं । तैचिमुहं पुण न नरं पयट्टिउं तरह तरणी वि ॥१॥ देवमविभाविऊणं मन्ने कज्जुञ्जमो जमो व सँयं । जणइ निहणं जणाणं ही! आसा कं न विनडेइ ? ॥२॥
तीए य पुरीए पुरस्थिमदिसिविभागे सयासचिहियपाडिहेरं हेरंवैभवणमत्थि । तम्मि य मगहामहारायसुतो साहू सुदंसणो नाम पडिवन्नसविसेसतवोकम्मो, अप्पणो परिकम्मणनिमित्रं गुरुणाऽणुनाओ मुंसाण-सुनहराईसु निवसंतो, अनिययवित्तीए य विहरंतो हिओ काउस्सग्गेणं । 'केरिसचित्तावद्वंभो ? त्ति परिक्खानिमित्तं तकालुप्पाइयतइवियसुंडादंडडामरोवधाएहिं थेवं पि अखुद्धचित्तं पलोइऊण समुच्छलियातुच्छपमोयपन्भारो हेरंबो तं मुणिं वंदिऊण विनविउं पयत्तो
१ कृष्णपक्षे बनमाला-आजानुलम्बीहास, नगरीपक्षे वनमाला-उद्यानानां श्रेणिः ॥ २ कपोळपालि-हस्थलम् ॥ ३ करिगण्डस्थलपक्ष नवर्षा-मदवारिनिझरणम्, नगरीपक्षे पुन: दानवर्षा-श्रमणमाहनादीनुपलक्ष्य दानप्रवृत्तिरूपा ॥ ४ रसिकः ॥ ५ तद्विमुखं पुननं नर प्रवत्तयितुम् ॥
७ सदा ॥ ८ पूर्वदिग्विभागे सदासभिहितप्रातिहार्यम् ॥ १ 'हेरम्बभवन' गणपतिमन्दिरम् ॥ १० परिकमेणा-अभ्यासः ॥ ११ श्मशानशन्यगृहादिषु ॥ १२ तत्कालोत्पादित विस्तारितशुण्डादण्डभीषणोपधातः ॥
NARASWESAXASSAGARRCALCSCER

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393