Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभद्दमरिविरहओ कहारयणकोसो॥
द्वादशाव
वन्दनके शिवचन्द्रचन्द्रदेवकथानकम्
विसेसगु
CROCAR-%40
णाहिगारो। ॥३२७॥
भयवं ! दमणजो निल्लो पावकम्मसञ्जो य । संजोयसालिणं पि हु जो तं पिच्छामवनाए
॥ १ ॥ उवसग्गवग्गमुग्गं विणिम्मवेर्मि य भवारिसाजोग्गं । सेले व सुप्पइहूं अमुणिय तुह चित्तवर्दुभं
॥ २ ॥ पाविठ्ठस्स वि मज्झं केणइ सुसिलिट्ठकम्मजोगेण । जायं तुह पहु!दसणमत्रहस्थियकप्पतरुसोह
॥३ ॥ ता भो महरिसि! मरिसेसु मज्झ दुबिणयमणयसीलस्म । भुजो भयवं! काहं कयाइ नेविहमजुत् ॥४॥ इय पुणरुत्तं सिररइयपाणिपउमो पैसाइयं साहुं । सीसो व समीवगओ गयाणणो सेवए सम्म
वचंतेमु य दिणेसु ते उवरोहियसुया सिवभइ-सिरियाभिहाणा देसंतरागयवसुमित्तामिहाणोवज्झायदिनमहामंतोवयारकरणत्थं पूओवगरणहत्था 'विजणं' ति मनमाणा तमेव अंब-जंबू-कयब-जंबीरपमुहतरुवरविराइयं हेरंवमंदिरमल्लीणा । मंतसाहणपयट्रेहिं य तेहिं दिट्ठो तग्गिहेगदेसे एगपायकयकाउस्सग्गो निप्पंदनिम्मियनयणपुडो अवावुडो केक्नडतवसंकोडियनसाजालजडिलो सो तवस्सी । ततो सहासं भणियमणेहि-भो भो मुणिवर ! को एस विडंबणाडंबरपवंचो जमेवं जमनिविसेसरूवयमवलंबिऊण वट्टिजह ? बाढमजुत्तं च इत्थं धम्मस्थमप्पणो पीडणं । जओधम्माओ धणलाभो तत्तो कामो ततो य संसारो । धम्मस्स अजणं ता मूलाउ चिय दढमजुत्तं
॥१ ॥ १ सयोगशालिनमपि हि यः त्या पक्ष्याम्यमवज्ञया ॥ २ पेच्छा प्र० ॥ ३ उपसर्गवर्गमु विनिर्मिमे च भवारयायोग्यम् । शैलमिव सुप्रतिष्ठे अज्ञात्या तव चित्तावष्टम्भम् ॥ ४ बेवि य सं० प्र० ॥ ५ लेसं व सुयाइ, सं० ॥ ६ दर्शनम् अपहस्तितकल्पतरुशोभम् ॥ ७ 'अनयशीलस्य' दुर्विनीतस्य ॥ ८ प्रसाद ॥ ९ पुरोहितसुती ॥ १० सुमन्तामि प्र० ॥ ११ अप्रावृतः कशतपःसकुचितनसाजालजटिलः ॥ १२ कक्कड' खे- ॥
॥३२७॥
SARKARTAIAMARANA
NCREKAMANACHCHANAKAMAKASOCIRCRACHAN
एवं च अवनापुरस्सरं ते पयंते विभाविऊण गरुयकोवावेगारुणनयणो 'अहो ! महापावा पहं पि पराभवंति' नि जायामरिसो सिग्घं बिग्घवई तमिग्घायणत्थं जमदंडचंडसुडादंडमुप्पाडिऊण जाव भयथरहरंतसरीरे ते न मुसुमूरेइ ताव करुणाभरमंथरगिरं पारियकाउस्सग्गेण 'भो भो गणाहिव! अलं जीववहेणं' ति वाहरतेण साहुणा पडिसिद्धो एसो ति । ततो अच्चन्तभयनिम्भरावूरियहिययत्तणेण तणं व कंपिरकाया जत्तो तोणत्थमप्पणो खिवंति चक्टुं तत्थ तत्थ उग्गीरियफरुसहत्थं हत्थिमुहमेव पलोयति । ततो सवायरेण 'भयव! तुममेव सरण' ति जंपिरा लग्गा साहुचलणेसु । 'मा भायह' त्ति कप्पतरुकिसलयाणुगारं करमुदीरतेण अणुमासिया साहुणा । भूरिकोवसंरंभनिभरो अंबरयले परसुमुल्लासितो सारंभमुल्लाविउमारद्धो हेरंबो-भगवं ! अणुजाणाहि णाहियवाईण विणिवायणमिमाणं, असिक्वणं हि परमसिंगारो खलयणस्स । साहुणा भणियं-भो महाभाग ! खमसु वारमिकमिममवराहमेयाण । 'जं तुम्मे आणवेह' ति उवसन्तो हेरंबो।
मुणियमुणिमाहप्पा य पायवडणपुरस्सरं खमाविऊण गया ते नियघरं । साहियघरकजा य भुञ्जो आगया साहुसमीवे । 'उचिय' त्ति मुणिणा सिट्ठो एसिं जिणधम्मो । पइदिवसपज्जुवासणवसेण य परिणतो बाद, जाया सम्मईसणिणो, पयट्टा जिणपूयणाइकिच्चेसु । मुणी वि विहरितो अन्नत्थ । कालकमेण य कइवयसाहुसमेओ देसंतरेसु विहरिऊण भुञ्जो समागतो तत्थेव । जाणियागमणा य समागया पुरिजणा उवरोहियसुया य । भत्तिसारं मुणिचलणजुयलं नमिऊण य आसीणा उचि
१ 'ग्छ सिग्य प्र. ॥ २ 'विघ्नपतिः' गणेशः ॥ ३ "डाडंड प्र. ॥ ४ मुसुंबरेह प्र० । चूरयति इत्यर्थः ॥ ५ त्राणार्थम् ॥ ६ ऊद्धीकृतपरुषशुण्डादण्डम् इत्यर्थः ॥७ नास्तिकवादिनीः 'विनिपातन' मारणम् अनयोः ॥ ८ एसो जि' प्रती ॥

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393