Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 348
________________ देवमहसूरिविरइओ कहारयणकोसो ॥ विसेसगुमाहिगारो | ॥३२५॥ 36 4 6 4 पक्खित्ता वसुहारा । तन्भवे चिय पडिपुनमणोरहो नियत्तो एसो, धम्म- इत्थ- कामभागी जातो य । कणिट्ठमित्तेण वि तहिं चैव पोसहपारणगे किलिस्समाणज्झवसायाओ भिक्खुभिक्खाकालाओ पढममेव काराविऊण रसवई वाहरिया तवसिणो । गिलाणाइनिमित्तेण य आगया तत्थ । ततो अदाउकामेण पुढवाईसु निवेसिओ ओयणो, घयाईभायसु य पिहाणबुद्धीए ठवियं सचित्तफलाइ, पकन्नपमुहं से 'परसंतियमेयं' ति जंपमाणेण अकारयं किं पि उवणीयं साहूण | कवडेण य 'किमहं मंदभग्गो देमि तुम्हाणं ?' ति भणमाणेण वंदिया साहुणो गया जहागयं । भुत्तो एसो जहिच्छाए । सिट्ठो य एस वरो मज्झिममित्तस्स । 'अहो ! बुद्धिपयरिसो, सम्मं च कयं, जमेवं नियधणं रक्खियन्ति सायरम णुमोइओ तेण । कालेण ते तिनि वि मया देवत्तेण उववन्ना । तत्थ जो जिंट्ठो मित्तो सो महाराय ! एसो नरदेवो तुह पुत्तो नियनिम्मलकम्माणुरूवलाभाइगुणाभागी जातो । मज्झिमो य अणुचियत्थाणुमोयणेण विवरीयरूवो देवचंदोतिसंत्तो । कणिट्ठो य एसो सेट्ठिपुत्तो 'दुट्टाभिसंधि' त्ति न केवलं भोगाइयं काउं न लहर, विरुद्धवंतरेहिं बाद संताविज्जइ य । ता भो महाणुभावा रायप्पमुहा ! नियकम्ममेकं मोचूण मा अनं सुह-दु[हु]प्पायगं संकेअह ति ॥ छ ॥ एवं सोचा सबै जहोचियं धम्मपरा जाया । सूरिणो वि विहरिया अन्नत्थ । अक्खेवेण मोक्खभागी संवृत्तो नरदेवो त्ति । एवमिमं सुविसुद्धं अतिहिपयाणवयं अणुचरंतो । इह-परभवे य कल्लाणभायणं हवइ अवियप्पं ।। १ ।। अपि च१ "भाइणे" सं० ॥ २ 'परसश्कम्' परसम्बन्धि एतत् ॥ ३ जेडो प्र० ॥ ४ 'स्थाणमो' सं० प्र० । अनुचितार्थानुमोदनेन ॥ यत् सार्वभौमपदवीं क्षितिपालमौलिमाला मरीचिनिचयाश्चितपादपीठाम् । आप्नोति कोऽपि सुर दैत्यमहाश्रियं च चिन्ताव्यतीतविलस द्विपुलानुभावाम् सौभाग्य- भाग्यकलिताममलाङ्गलक्ष्मी, दानोपभोगपरमामिह सम्पदं वा । तद् भावशुद्धिविहितातिथिसंविभागसम्भूतपुण्यबलजृम्भितमाहुरीशाः स्वार्थोपस्कृतमन्न पानमभितो भोक्तुं पुरः कल्पितं, दित्सातच निरीक्षितो यतिरथ प्राप्तः स चाssकस्मिकः । हर्षोत्कर्षवशात् ततोऽपि च किमप्यस्मै ददत् सादरं, धन्यः कोऽपि शुभावलीमुपचिनोत्येवं विशुद्धाशयः ॥ ३ ॥ इत्यतिथिसंविभागवत निश्चल निहितमानसः सभ्वः । सत्वरमतिथिर्बहुतिथसम्पत्तीनां भवति नियमात् ॥ ४ ॥ ॥ इति श्रीकथारत्नकोशे अतिथिसंविभागव्रतविषये नरदेव [देवचन्द्रादि] कथानकोक्त्या प्रोक्तानि चत्वारि शिक्षाव्रतानि ॥ ४५ ॥ [ ॥ तदुक्तौ चोक्तानि द्वादशापि व्रतानीति ॥ ] १ "तिथिस खं० प्र० ॥ २ नकमुक्तम् । तदुक्तौ च प्रोक्तानि शिक्षावतानीति सं० प्र० ॥ ॥ १ ॥ ।। २ ।। किश्व - अतिथिसंविभागवते नरदेवकथानकम् ४५ । ॥ ३२५॥ अतिथिसंविभाग व्रतस्य माहात्म्यम्

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393