Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवमहसूरिविरइओ
अतिथिसंविभागबते
नरदेवकथानकम् ४५।
कहारयण
कोसो॥ विसेसगुजाहिगारो। ॥३२३॥
कुमारेण-महाराय ! देवयाए चिय विणिच्छिए कजे किमहं जंपिउं पारेमि ? ति । ततो तक्खणविणिच्छियसुहग्गहाभोगे परिणयणजोग्गे लग्गे पारद्धी विवाहमहसवो।
अह ताहि चउहिं वि रायधूयाहिं समेया कनलावई महारिद्धिसमुदएणं परिणीया कुमारेण । घरनाहो व सो तत्व अच्छिउ पवत्तो । गएम य थोयदिणेसु समागया पिउणो पहाणपुरिसा, विनविउमारद्धा य-कुमार !
तुह देसंतरगमणं मुणिऊणं मेइणीवई दूरं । विरहमहादुहदीहरनिताविच्छिन्नऊसासो नो कुणइ भोयणं पि हु बहुमना न य सरीरसकारं । अभिलसइ रजचिंतं पि नेव नटुं पि नो नियह ॥२ । युग्मम्।। जद्दिवसाओ य तए सुवन्नकोडीउ पेसिया वीसं । तत्तो पुण सविसेसं समुन्वहित्था महासोग तो तुझाऽऽणयणस्थं इत्थं वेगेण पेसिया अम्हे । एत्तो कुमार ! दिजउ पयाणमविलंपियं चेव
इमं चाऽऽयभिऊण पंच वि ससुरभूवइणो संबोहिऊण, तद्दिन्नभूरिहरि-करि-रह-जोहजूहसणाहो, पंचहि पणइणीहिं परिखुडो, अकालक्खेवेण गतो कुमारो पिउणो समीवं । 'कहं सरीरमेत्तो पसिऊण एत्तियसामग्गिसंगतो पचागओ' त्ति परितुट्ठो राया। अभिणंदिओ य सपणयालावेण । एत्थंतरे पदियं मागहेण
एके क्षीरमहाम्बुधौ तदपरे बैकुण्ठवक्षस्थले, खड्नेऽन्ये कमले परे निवसति श्रीरेवमाहुर्जनाः । मन्ये ततू वितथं तवाऽऽस्मजमिमं सर्वाङ्गमालिङ्गय सा, तस्थौ चेदिदमन्यथा कथमियं प्राज्यदिरेवंविधा ? ॥१॥ १ विरहमहादसदनियंदविरिछनोच्दासः ॥ २ ताअविछिन्न ख० प्र० ॥ ३ समुदयाहत ॥ ४ वैकुण्ठा-कृष्णः ॥
॥३२३॥
LAKAXAXX
इमं च अवितह कुमारगुणवत्रणमायनिऊण दिन से रमा सबंगियमाभरणं । एवं च गरुयसिणेहाणुबंधबंधुरेसु गएसु 'केचिरेसु वि दिणेसु गामाणुगामं विहरमाणा तिनाणोवगया समागया जयदेवसूरिणी, ठिया पुरीए बाहिरुजाणे । जाणियतदागमणो राया दोण्हं पि नियसुयाण विसरिस भावपुच्छणत्थं सब्बसामग्गीए गतो तयंतियं । सायरकयपायपणामो य आसीणो उचियपएसे । सूरिणा वि पारद्धा धम्मकहा । पडिबुद्धा बहवो जणा । उवलद्धावसरेण य सविणयं पुच्छियं साइदत्तसेट्ठिणा-भयवं! एस एको चिय मह सुओ संतीए वि अननसरिसीए संपयाए
जह परिहाइ वरवत्थं, ता मोडिजइ समग्गमंगं से । अह झुंजइ बरभोयणमाहम्मद ता मुहमिमस्स ॥ १ ॥ चंधह कुसुमाई सिरे जह ता सिरवेयणा हवइ बाई । विहिए विलेवणे पुण जायद सबंगिओ दाहो
॥ २ ॥ इय इंदियस्थमणहं काउं धम्मत्थमवि नमो लहइ । मज्झ सुतो भयवं ! कहसु एस किंपओ दोसो' ॥ ३ ॥
अह ओहिनाणनयणावलोइयसभावत्तिसबसत्तचिंतावाबारो नरवइम्मि नरदेव-देवचंदेसु सिट्ठिसुए य दिटुिं खिवंतो सूरी भणिउं पवनो-भो भो देवाणुप्पिया ! जप्पचओ एस दोसो तं निसामेह
वच्छाविसए तिन्नि मित्ता अंबरोप्परपणयबंतो अहेसि । तेहि य एगया गयपुररायपुत्तो महायलो नाम गहियपञ्चजो गीयत्थो दिट्ठो । 'अहो ! महप्पा एस ९च्चयचाई' ति परमपमोयमुबहंतेहिं वंदितो तेहिं । मुणिणा वि भवे ति कया
२ किच्चि प्र. ॥ २ यरं क° खं० ॥ ३ परिदधाति ॥ ४ किंप्रत्ययः' किंनिमित्तः ॥ ५ अवधिज्ञाननवनावलोकितसभावसिनर्वसन्चचिन्ताच्यापारः ॥ ६ यत्प्रत्यया ॥ ७ परस्परप्रणयवन्तः ॥ ८ दुस्ख जत्यागी ॥ ९ भत्तवकया सं. । भवत्तकया प्र. । भच्या इति कृता ।
नरदेवादीनां पूर्वभवकथानकम्

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393