Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभद्दसरिविरइओ कहारयणकोसो।। विसेसगुणाहिगारो। ॥३२२।।
50MAY-२)
अतिथिसंविभागवते
नरदेवकथानकम् ४५।
छत्तत्तयाइरिद्धि अननसरिसिं पलोइउं तुज्झ । देवाहिदेवबुद्धी उप्पजउ कह णु अण्णत्थ ? अच्छंतु वयणसोहग्ग-रूव-णाणाइणो गुणा दुरे । पडिमा वि तुज्झ ससिणो ब जणइ परमं जणाणंदं ॥८ ॥ ता मीमो मोह भवो ताव य तावेइ आवयाचकं । जाव तुह नाममंतो हिययंतो पसरइ न नाह ! ॥९॥ जइ मग्गिय पि लब्भह ता पइजम्मं पि तुज्झ पयपउमे । वीसमउ रमउ निच्चं भमरो व मणो जिणिंदै ! ममं ॥ १० ॥
___ इय पुणतं थोत्तं परियत्तइ जा जुगाइजिणपुरतो । ता भाणुचिंबमबरतलाउ अत्थंयरिमणुपत्तं ॥ ११ ।।
तह वि स महप्पा परमपरितोसवससमुच्छलतरोमंचकंचुइयकाओ उत्तरोत्तरपवईतसुहपरिणामो तदेगचित्तत्तणेण मुहुत्तमेत्तं व विभावरिं अइवाहिऊण, समुरगयम्मि मायंडमंडले सयलकल्लाणावलीविलाससंगैयं व पत्तपरमभुदयं व सिद्धसमीहियत्थपत्थणं व अप्पाणं मबंतो भुजो पंचंगपणिवायपुरस्सरं सायरं जुगादिजिणं पणमिऊण नीहरितो जिणभवणाओ।
एत्थंतरे पणमिओ सुनेवच्छेहिं रायपुरिसेहिं, बिन्नत्तो य-भो महायस! वयं हि तुज्झ आणयणत्थं गंधिलावहवसुंअभिनन्दनः' नानन्दायीति विरोधः, तत्परिहारस्तु त्वं 'न भिनन्दनः'नाभिराजसूनुः । पुनर्भवान् निर्ममोऽपि सन् 'कनकरुचिः सुवर्णाभिलाषी इति विरोधः, परिहारस्तु 'कनकरुचिः' फनकाभकायकान्तिभयान । तथा यद्यपि करपत्रमपि धारयस्त्वमसि तथापि नैव त्वं काएं 'विहरसि' दारयसि इत्यावर्यम्। तस्परिहारपक्षे तु-करे पात्रं धारयन् त्वमसि, अपरिग्रह इत्यर्थः, तथापि नैव 'कष्टं' दुःखं यथा स्यात् तथा 'विदरसि' विदारं कुरुष इति वास्तनोऽर्थः ॥
१ भाति ॥ २ भापत्समूह इत्यर्थः ॥ ३ "द ! खमं खं० प्र० ॥ ४ "रुत्तं बोतुं, प सं० । 'पुनरुतं' वारंवारं स्तोत्रम् ॥ ५ अस्तगिरिम् अनुप्राप्तम् ॥ ६ रात्रिम् ।। ७ "गयं पबत्त' सं० ॥
॥३२२॥
SASARAMESH
सियाई, अविभावणिजा कजगई, इमिणा वि पओयणं हवइ ति सुरक्खियं निहाणकप्पमिमं करेसु ति । 'तह' त्ति पडिसुयमणेणं । बच्चंते य काले तम्मि पुबगुरुसु य कहासेसीभूएसु पुरिसपरंपराए मह हत्थमुवगतो एस निहिकप्पो त्ति | जाव संपइ धम्मट्ठाणेसु तविणितोगपओयणं ति पारद्धं मए बलिपक्खेवपुरस्सरं तमुक्खणिउं । उवडिओ विग्यो । 'हा किमेयं ?' ति बाई विसनो ह । भणिओ य एगेण नेमित्तिएण, जहा-सवलक्षणोवगयपहाणपुरिससाहिजसावेक्खो हि एयलाभो, न तुमए केवलेण लद्धं पारीयइति । अह केणइ सुकयकम्मवसेणं संपह तुमं दिट्टो । न य तुमाहिंतो वि पुन्नपुरिसो विसिट्ठलक्खणकिओ य अमो संभाविजह । ता भो महायम! कुणसु जमित्तो तुज्झ रोयइ ति ॥ छ ।।
एवं निसामिऊण परकजरसियत्तणेण पडिवनमिमं रायसुएण । गया निहाणप्पएसे। बलिविहाणपक्खेवपुत्वयं सुहमुहुत्ते य समारद्धा उक्खणिउं । एत्थंतरे गरुयको वभरारुणनयणकिरणच्छडाडोवदाचियाकालसंज्झो सैज्झसभरपकंपिरतद्देसवत्तिसत्तसचमकारपलोइज्जमाणो माणाइरित्तनिहारियवयणत्तणेण कयंतो व जीवलोयं कवलिउमुवडिओ रे रे पासंडियाहम! कीस एस रायसुओ तए आणीओ ?' त्ति जंपतो संपत्तो खेत्तवालो । नरिंदसुयपुन्नपयावपडिहओ निबिडकरचवेडापहारावहरियजीवियमबत्तलिंगिणं काऊण अवकंतो देगेणं । रायसुओ वि जाव कावयखणित्तयघाएहिं न विदारइ वसुंधरावीद ताव भूरिपुनसंभारागरिसियं व पयडीहूयं निहिपडलं । 'अवितहवाई महाणुभावो' त्ति ससंभमं वाहरिओ तेण अवत्तलिंगी । भुजो
तद्विनियोगप्रयोजनमिति ॥ २ साइज' प्र० । -साहाय्यसापेक्षः ॥३ जमेत्तो प्र०॥४ "शा ओस्त्रणि' ० ॥ सावसभरप्रकम्पितृतदेशतिमत्वसचमत्कारप्रलोक्यमानः ।।६ कतिपयखनित्रकपातः । सनि-कुदालकः ।।

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393