Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 343
________________ देवमद्दसूरि-४ विरहओ कहारयण-| कोसो॥ विसेसगुणाहिगारो। अतिथिसंविभागवते नरदेवकथानकम् ४५। नाणाविहाई रयणाई धरइ अमयं च जइ वि हु समुद्दो । गिञ्जइ य खारनीरत्तणेण लवणोयही तह वि ॥५॥ इमं च राइणो बयणं कह कह चि निसामियं नरदेवेणं । ततो चित्तभंतरसमुप्पनगरुयामरिसो 'किं दिनं? किं भुतं ? तह वि ताओ कोवमुबहई' त्ति बाद संतप्तो य मज्झरत्ते एगागि चिय निग्गओ नयराओ पयट्टो देसंतरं । मिलिओ य मग्गे एगो अव्वत्तलिंगधारी । जातो तेण समं उल्लायो पइदिणदंसणेण पणओ य । एगया य एगते 'सव्वविसिट्ठलक्खणंकिउ' त्ति रायमुयस्स तेण संसिओ वीससुवनकोडिंमित्तो जहावट्ठियपच्चयाणुगतो निहाणवइयरो, तैयविसंवाइणी दंसिया अक्खरपंती । वाइया सयमेव कुमारेण, उवलद्धो य तल्लिहियगामनाम-पएसकप्पो । पुच्छितो य अवत्तलिंगी-भद्द ! कत्तो एस निहाणकप्पलाभो ? ति । तेण भणियं-निसामेसु पुबकाले सिंधुसेणो नाम पुहईवई अहेसि । संकरधम्मो से अमचो सवरजकअचिंतगो हिययनिविसेसो य । तेण य रन्ना नंदेणेव अणेगकरनिवाडणाइपगारेहिं अहिरनीकया पुहई, वड्डिओ कोसो, वीससुवन्नकोडिनिहाणं च संकरधम्मममचं पचासनीकाऊण निहयं धरणीए । एत्थंतरे सो राया तहाविहायंकवुकामियाउओ पंचत्तं गओ । पुत्तसंतइविरहेण य पलयमुवागयं रक्षं । तदुक्खेण य संकरधम्मामच्चेण अम्हगुरु-पडिगुरुणो समीचे पडिवना तावसदिक्खा । पत्थावे य दंसिओ निहाणकप्पो । पडिगुरुणा भणियं-वच्छ ! कंदमूलाइपरिभोईण ताबसाण किं दवेण ? केवलं दुल्लक्खाई विहिविल १ "डिमेत्तो प्र. ॥ २ तइयवि० ख० प्र० । तदविसंवादिनी ॥ ३ अस्महरुप्रतिगुरोः समीपे ॥ ४ 'निधानकल्पः' भूम्यादिनिहितनिधानादिविषयकस्थानादिसूचक पत्रकम् । निधानकल्प: निधिकल्पस्यकाओं दादी ॥ ॥३२॥ निधानं निधिकल्पश्च ॥३२॥ अतिथि*संविभागस्व स्वरूपम् पडिपुनपोसहवयं विहियं पि न जं विणा हवइ अणहं । तं अतिहिसंविभागो ति तुरियसिक्खावयं वोच्छे ॥ १ ॥ ट्रेण गिर्हत्थुचिया चत्ता पम्वसवाइणो जेण । सो अतिही साहु चिय निचं धम्मत्थपडिबद्धो ॥ २ ॥ तस्स नियकाकयपाण-भोयणाईण वियरणं जं तु । पोसहतवपारणए वुत्तोऽतिहिसंविभागो सो ॥ ३ ॥ पुन्बुद्दिट्टोवर्दुभदाणसरिसत्थमवि पुढो एयं । पोसहतवाउ उत्तरमवस्सकिचं ति वत्वं । ॥ ४ ॥ एवं कुणमाणेणं गिहिणा साहण संजमुजोगो । नीओ परमुल्लासं सबिसेसं तवबिसेसो वि ॥ ५ ॥ संपाडिओ य अप्पा परमप्पयसोक्खभायणत्तेण । नीओ परं पसिद्धिं लोए सबन्नुधम्मो य ॥६॥ किंचलामेण जोजयंतो जहणो लाभन्तराइयं हणइ । कुणमाणो य समाहिं सबसमाहिं लहइ नियमा ॥७॥ दाणंतरायविवरुल्लसन्ततक्खण विसुद्धपरिणामो । भत्तिभरनिब्भरंगोऽतिहीण धनो धुर्व देइ ॥८ ॥ भोयणकालोवडियअतिहिपयाणेण सालिभदाई । भदाई संपत्ता सुर्वति य समयसत्थेसु ॥९ ॥ उपभोत्तुं भोनुं वा दाउं लळू व भुवि य विप्फुरिउं । न तरंति जहिच्छं अतिहिसंविभागं विणा पुरिसा ॥ १० ॥ अस्थम्मि एत्व दिट्ठी दिटुंतो नूण निट्ठियद्वेहिं । अन्नय-वइयरेगेहिं नरदेवो देवचंदो य ॥ ११ ॥ १ 'अन' निर्योषम् ॥ २ गृहस्थोचिताः खकाः पत्सिवादयः ॥ ३ स्वार्थकृतपानभोजनादीनां दानमित्यर्थः ॥ ४ पूर्वोद्दिष्टोपष्टम्भदानसरक्षार्थमपि ॥ ५ नीतो प प्र. ॥ ६ सम्पादितच आश्मा परमपर्व-मोक्षः तत्सौख्यभाजनत्वेन ॥ ७ लाभेन योजयन्, यतीन् काभान्तररायं हन्ति ॥ ८ दानान्तराय| विवरोजसत्तरक्षणविश्वपरिणामः ॥ ९ 'अर्थ अत्र' एतद्विषये ॥१० 'निष्ठितार्थ:' तीर्थकरगणधर दिभिः अन्वयव्यतिरेकाभ्याम् ॥ KHATARREARRAXARAGA ५४

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393