Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभद्दयरिविरइओ कहारयणकोसो॥ विसेसगुणाहिगारो।
। सुतवस्सिणो थिय परं चरति बाढं निरुभिउं चित्तं । गिहिणो वि एवमुवओगसालिणो गरुयमच्छरियं ॥ २॥ अपि च-
एकैकपौषधविधानमपि प्रधान, सद्धर्मसाधनविधौ किमु तत्समूहः । यह निश्चलनिबद्धमतिर्न सच्चो, निष्ठामुपेष्यति कथं स भवाम्बुराशेः ?
॥१॥ गुप्तित्रयं त्रिजगदेकगुरुर्जगाद, यत् कर्मदारुदहने ज्वलनोपमानम् । तह सम्भवति निर्मलबोधयोधसाचिब्यतो व्यपगतान्तरवैरिदौस्थ्ये एकोऽपि पौषधविधिर्विरजीकरोति, सामायिकव्रतविवृद्धबलो विशेषात् । सिंहो विजेतुमुपयाति न केवलोऽपि ?, सम्यक पुनः किमु तनुत्रसुगुप्तगात्रः? इति नियतमशेषाहारवाच्छाविरामव्यपगततनुभूपाकामकेलिप्रपश्चः ।। परिहतगृहकार्यारम्भदोषो विधत्ते, परमिह भुवि कश्चित् पौषधं पुण्यसत्व:
॥४ ॥ ॥ इति श्रीकथारत्नकोशे तृतीयशिक्षाव्रतविचारणायां ब्रह्मदेवकथानकं समाप्तम् ।। ४४ ॥
पौषधवते ब्रह्मदेवकथानकम्
४४ । पौषधव्रतस्य माहात्म्यम्
॥३१८॥
॥३१८॥
xxxxnxxxxAKKARAWASARAKAKK+Its:- NAGAR
अन्नया य तनयरराइणो रयणीए सुहपसुत्तस्स अवसाणोवगयत्तणेण आउयकम्मणो मणागमेत्ते वि उवकमे जायं मरणं । तहाविहरजभरसमुद्धरणधीरपुरिसविरहेण य जहिन्छाचारो विचरिओ चरडपक्खो, निरवेक्खा य लुटिङ पवत्ता तकराइणो, जो जत्तो सो तत्तो पलाणो पहाणपुरलोगो संकेतो य रजंतरेसु । 'अहो ! कहं महाविग्धो धम्मविहिस्स समुडिओ' त्ति ससोगो बंभदेवो वि नियकुटुंबमादाय सावसेसघणो गओ मगहाविसए, ठिओ गोबरग्गामे । 'न साहम्मिय-जिणभवण-साहुसामग्गि' त्ति विसनो चित्तेणं । नायरनेवच्छाइपलोयणाणुमिणियभूरिधणसंभारेहि य हेरिउमारद्धो अणवरयं तकरेहिं । बाढमुवउत्तत्तणेण य ओगासमलभमाणेहिं य तेहिं छेय-मेयाइजाणणत्थं पारद्धा बंभदेवेण सद्धिं मेत्ती । पइदिणागमणाइणा य मुर्णिओ पञ्चदिणपोसहविहाणवइयरो ।
एगम्मि य पत्थाचे पडिपुत्रपोसहं पवनस्स बंभदेवस्स एगंतसो वि धम्मज्झाणोवगयस्स रयणीए जहुत्तविहिणा संथारयनिवन्नस्स समागया निदा । परियणो' वि पसुचो जहाठाणेसु । एत्थंतरे 'अवसरो' ति कलिऊण पविट्ठा ते तकरा, पैयट्टा जहिच्छाचारेण घरमोसमाहरिउं । तक्खणं च भवियच्चयावसेण पबुद्धो बंभदेवो हरियावहियं पडिक्कमिऊण मुहणतयपडिलेहणपुरस्सरं संदिसावियसामाइओ मुणमाणो वि तकरनियरहीरमाणदविणं भवर्ण मणागं पि अखुमियचित्तो सुप्पडिलेहिय-सुपमन्जियविसिडकट्ठासणयनिविट्ठो अप्पाणमणुसासिउं पवत्तो
रे जीव ! गेह-धण-सयणसंगमो अस्थिरो य बज्झो य । सुलहो य दुग्गईहेउगो य बहुहाऽणुपत्तो य ॥१॥ १ "णितो प प्र. ॥ २ संस्तारमुप्तस्येत्यर्थः ॥ ३ "णो पिप प्र० ॥४ प्रवृत्ताः ॥ ५ जानानोऽपि तस्करनिकरहियमाणद्रविणम् ।।

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393