Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 340
________________ पौषधव्रते ब्रह्मदेवकथानकम् देवमहसूरिस विरइओ कहारयणकोसो॥ विसेसगुमाहिगारो। ॥३१७॥ ता मा इहाणुरागं मणागमवि नूणमुबहेजासि । ईते जंते य बुहाण होज को एत्थ वामोहो? एयविवरीयरूवेसु चेव नाणाइएसु जत्तेण । कुण पडिचंधं जई मोक्खसोक्खयं सम्ममभिलससि ॥ ३॥ किं वा लोहिंति इमे मज्झ बरागा धणम्मि कयरागा । देहत्थे तदवत्थे परमत्थियधम्मरित्थम्मि ? ॥४॥ एवं च से विमुज्झमाणभावस्स अविचलसरूवयमवलोइऊण चिंतियं चोरेहिं-अहो ! पेच्छह एयस्स महाणुभावस्स धम्मनिचलत्तणं जमेवंविहसवस्सावहारे वि कीरंते अपुत्व च्चिय धम्मचिंता, अननसरिस चिय सुहभावणा, अप्पडिमो विवेगो, अननसरिसो लोभविजओ, अप्पडितुल्लो कुसलकम्माणुबंधो; अवरे अम्हारिसा महापावकारिणो वीसत्थघाइणो. परधणाईसु चेव अवहरणस्थमणवरयबद्धबुद्धिणो इत्थं वटुंति अणस्थेसु, न गणेति परलोय, न विभाविति इहलोए चिय अवाय, न पेहंति कुलकम ति । एवं परिभाषिताण य ताण जायं जाईसरणं । सरियचिरभवचरियचरण-सुयनाणा य पंचमुट्टियं लोयं काऊण देवयासमप्पियपत्तेयबुद्धाणुरूवोवगरणा संजमुञ्जोगमल्लीणा । एत्थंतरे य समुग्गयं तरणिमंडलं, पचक्खीभूयं दिसावलयं । अह अतकियमुणिवेसधारिणो ते पलोइऊण ज्झत्ति उज्झियासणो विम्यमपुवमुबईतो भदेवो ताण पाएसु पडिऊण जोडियपाणिसंपुडो सायरं भणिउं पवत्ती-भयवं! विसरिसमिम, कहं पढम परधणगहणपवित्तिपारंभो? कहमियाणिं सुमुणिजणाणुरूवपडिवत्ति? ति । तओ सिट्ठो तेहिं जहडिओ जाई १ "इ सोक्खमक्खयं प्र० ॥ २ लास्यन्ति' ग्रहीप्यन्ति ॥ ३ पारमार्थिकधर्मधने इत्यर्थः ॥ ४ देवतासमर्षितप्रत्येकबुद्धानुरूपोपकरणा: संयमोद्योगम् आलीना: ॥ ५ 'क्लीहूयं प्र० ॥ HOS NCR55A4% ASHAKAKARSANA ॥३१७॥ तस्करचतुकपूर्वभवसम्बन्धः सरणवुत्तो । विम्हइयमाणसेण पुच्छिया ते बंभदेवेण-भयवं ! किं पुण कारणं हीणकुलेसु तुम्ह उप्पत्ती १ धम्मसामग्गीविरहो य? । तेहिं भणियं-सावय ! निसामेसु वयं हि चउरो वि तुकमिणीए नयरीए केसवनामधेयस्स बंभणस्स सुया पुचकाले समुप्पत्रा । परोप्परगरुयसिणेहाणुबंधबंधुरबुद्धिणो खणं पि विओगमसहमाणा गिहे निवसामो त्ति । वच्चंते य काले परोक्खीभूएसु अम्मा-पिऊसु विओगसोगदुक्खमियदेहा कह पि रइमलभन्ता पट्टिया तिस्थजताए । मग्गे य वच्चंतेहिं छुहा-तण्हाइरेगकिलामियसरीरो दिडो कंठगयजीवो निचिट्ठो भूवढे पडिओ सुभद्दो नाम साहू। जायकरुणेहिं संवाहिओ जहोचियं असणाइणा उवयरिओ य सो अम्हेहिं । पैगुणीहूयसरीरेण तेण निवेदिओ असेसदुक्खरुक्खनिम्मूलणखमो अम्हाणं सव्वन्नुधम्मो । तदायत्रणे य पडिबुद्धा वयं, पडिवनं तयंतिए सामन्नं, निकलंकं च तं पालिउं पवत्ता । चिरकालं पज्जुवासियं गुरुकुलं, अहिगया केचिरा वि दुवालसंगी, अणुट्टिया दुरणुचरा तवोविसेसा । नवरं जाईमयवसओ उवज्जियं नीयगोयकम्मं । अकयतप्पडियारा य कालं काऊण चउरो वि अम्हे उववन्ना सोहम्मे । तत्तो चुया य पुखदुकम्मवसेण जिणधम्मविहीणा हीणकुलेसु एत्थमुववना । तुह असरिसगुणगणावलोयणुप्पन्नवेरग्गा [अ]णुसरियपुत्वजम्मा भुजओ संजमरजमुवगया । 'ता भद्द ! धनो तुम, कइवयभवभमणावसेसीकओ तुमए एत्तो संसारो' त्ति सुचिरमभिनंदिऊण बंभदेवं विहरिया जहाभिमयं साहुणो ति ॥ छ । इय पडिपुत्रं पोसहविहाणमाराहिउं ददं धीरा । कल्लाणकारिणो हुँति अप्पणो सेइ परेसिं च ॥१॥ १ निच्चेटो प्र० ॥ २ चियमसणा' ख० प्र० ॥ ३ "रितो य प्र० ॥ ४ पउणी प्र. ॥ ५ 'पेइओ प्र० ॥ ६ सदा । ACASSACXICK

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393