Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवमहरिविरइओ | कहारयण-3 कोसो॥ बिसेसगुमाहिगारो। ॥३१॥
पौषधव्रते ब्रह्मदेवकथानकम्
४४ ।
पोसहेण'-न्ति जपतो तुरियपयपक्खेवं सगिहं पडुच बचतो धरिओ बंभदेवेण, भगिओ य-भो महायस ! को एस धम्मस्थिणो वि तुज्झ वयणविभासो ? किं वा अजुत्तत्तणं पोसहविहाणस्स ! त्ति । 'किं तुह भूरिवियारेणं १' ति पञ्चुत्तरं दितो चला चेव गओ सो सगिह । 'अहो किमेयं पेऊसवरिससारं पि धम्मकम्मोवएसं अवगन्निऊण पलाणो एसो ?' ति बंभदेवेण पुच्छिओ मुणी । तेणावि सुयनाणोवओगबलवियाणियकञ्जमज्झेण भणियं-निसामेसु कारणं
अयं खेमंकरो एत्तो तझ्यभवे कोसंबीए पुरीए वत्थबो आसि । एगया य तनयरनिवासिणो जिणदेवसावयस्स कणिद्रभाउसंकामियकदंबचिन्तस्स परिहरियसबसावजजोगस्स गिहसमीवनिवेसियपोसहसालासमारद्धविसद्धतवस्स अणिचाहुभावणाचिंतणसविसेसविसुज्झमाणस्स तकालकयपोसहस्स कहं पि कम्मलाघवयाए आणंदसावयस्सेव समुप्प ओहिनाणं । तम्माइप्पेण करयलकलिय मोलाहलं व रयणप्पहपुढवीपज्जवसाणं लोगखंडमवलोयंतस्स पच्चूसे चिय पायरहणं काउनुवागओ कणिट्ठभाया । कयपायवडणो य करुणाए भणिओ अणेणं-बच्छ! एत्तो दिणाओ दसमदिवसे सम्मुग्गमते दिवसयरबिम्बे तुम पाणञ्चायं करिस्ससि, ता भद्द ! तह कह चि उजओ हवेजासि जह न विष्फलत्तणमुवेइ मणुयजम्मो, न निस्सारतणसुवगच्छह चिरकालपालिओ जीवदयाइधम्मो, न दूरमोसरह भुजो बोहिलाभो त्ति । 'अहो! महाइसयनाणि' ति निवियप्पो 'तह ति पडिवजिऊण स महप्पा तवयणं पुत्तं गिहकुटुंबचिन्ताए ठवेड, चेइयपूयाइधम्मकिचं च निवत्तेइ । अह आलोयणखामणाइपजंताराहणविहिपवनो दावियासेसनयरनिवासिजणच्छरिओ चउबिहाहारपरिहारं काऊण दुरूढो तणसंथारए ।
१ 'त्वरितपदप्रक्षेपं' शीघ्रगत्या ॥ २ "रितो व प्र. ॥ ३ "च्छितो मु प्र. ४ "गतो क° प्र. ५ "णातो द' प्र. ॥
क्षेमकरस्थ पूर्वेभवकथानकम्
RAKAKARAN
॥३१५॥
ASIC+SARKARYANA+KA+%*
तहाविहं तबइयरं च ददृण लोगो को वि किं पि जंपिउं पवत्तो । जणमझगएण इमिणा खेमदेवेण तमऽसद्दहतेण भणियं
जह वि हु सुट्ठ विगिटुं सुदुक्करं तवविसेसमायरइ । तह वि गिही न परेसिं जीविय-मरणे मुणिउमीसो ॥१॥ मुणिणो चिय एवंचिहविसुद्धनाणोवलम्भसामत्थं । दीसइ सुवइ य अओ कीस इमो ववसिओ एयं? ॥२॥ जइ से पोसहियगिहिस्स वयणमेयं हि अवितह होही । ता पोसहपडिबद्धं अहं पि अब्भुञ्जमं काहं ॥३॥
एवं कयसंकप्पम्मि तम्मि सहसा समुच्छलिओ गयणयले कंसाल-ताल-तिलिम-दुंदुही-भेरीभकारभासुरो सुरतूरनिनाओ । 'किमेयं ? ति समय-चमकारं उडिओ लोगो 'किं किमेयं ?' ति परोप्परं जंपिउं पबत्तो य । एत्थंतरे तद्देसागएण साहियमेगेण पुरिसण, जहा-एसो सो महप्पा जिणदेवनिवेइयमरणसमओ कणिट्ठभाया कयाणसणो सयमेव पंचनमोकारमुच्चरंतो समीयोवगयसुतवस्सिजणजणिजमाणभावपयरिसो कालगओ, तम्मरणविहाणाणंदिओ य सुरसंघाओ एत्थं महिमं कुणहति । 'अहो! दिवनाणाभोगहेउभूयं पोसह' ति जायनिच्छओ खेमदेवो सुगुरुसमीवे सम्ममवधारिऊण तबिहाणं आसाढचउम्मासए पडिवनपडिपुनपोसहो पोसहसालाए सुहभावणापरायणो ठाउं पवत्तो । नवरं परिणममाणम्मि वासरम्मि सुकुमारयाए सरीरस्स, दुस्सहत्तणेण छुहाइपरीसहाण, उदयओ य विरइआवारगकम्माण समुप्पना से छुहा, धम्माइरेगओ य पयट्टा पस्सेयजलाविलसरीरत्तणेण विचिगिच्छा, तकालोषगयगेहिणीसवियारवयणायन्त्रणवसेण य पाउम्भूया मयणवासणा, 'कीस गेहं नाविक्खसि ? ति गहिणीवावारणण य जाया गिहर्चिता।
१ "दितो य प्र. ॥ २ "धातो प प्र० ॥ ३ धर्मातिरेकतः ॥ ४ 'चिकित्सा त खे० ॥ ५ "नावेक्ख प्र. ॥
SECREENAWAACASEARC4%A*

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393