Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 342
________________ देवभद्दसूरिविरहओ कहारयण कोसो || विसेस गुमाहिगारो ॥३१९॥ तथाहि-- -अस्थि वियडवइराडविमओवलद्धविसुद्ध पसिद्धी, सिद्धभूमि व वैवगयडिंब डमरा, घण-धन्नसमिद्धजणवया खेमपुरी नाम नयरी । तीए य समुस्सियसत्तंगसंगतो गयवरो व ताराचंदो नाम अहिवई । एक्केकं पि हु न गुणं सक्कड़ से बन्निउं सुरगुरू वि । सङ्घाण ताण पुण वन्नणम्मिं तो कस्स वावारो ? 11 2 11 सो नत्थि जस्स न पिओ स महप्पा निम्मलेहिं सगुणेहिं । चक्खुं पि हु अखिवंतो केवलमपिओ परवहूण ॥ २ ॥ तस्स य रन्नो पैउमनाहस्सेव पउमा पउमावई नाम भजा | ताणं च नरदेव-देवचंदामिहाणा दोन्नि पुता । जेडो पगिट्ठो सबकलासु, पत्तट्ठो य भोगोवभोग-व्याईसु । इयरो पुण अच्चंत दी संतसुंदरावयवो वि मणवंछियसङ्घसंपत्ति संभवे वि परिमिय- पैच्छभोयणेणावि अभिभविज्जइ अरोयगेण, बहुप्पयारं मग्गितो वि न वराडगमेतं पि दातुमभिलसइ पिउणो वि, पुसरीरोविन तोडिउं तरह तंतुमेचं पि, मामत्थाणुरूपोरियारंभे विन संजुजइ कञ्जसिद्धीए । एवंविहं च तमवलोयतो खिजइ नराहियो, विचितेइ य खत्तियकुलम्मि विमले भुषणपसिद्धे दहं समिद्धे य । उप्पन्नो वि वरागो एसो न वि विलसिउं लहर परिपक्ककणिस कूडय मेढीपंतीए गाढबद्धस्स । वमहस्स व एयस्स वि विहिणा विडिओ वयणबंधो १ 'व्यपगत डिम्बडमरा' दूरीभूतभयराष्ट्रविश्वा ॥ २ मि को क [सं० प्र० ॥ ३ कृष्णस्येवेत्यर्थः, 'पद्मा' लक्ष्मीः ॥ ४ व्ययादिषु ॥ ५ पथ्यभो जनेन ॥ ६ अरोचकाख्येन व्याधिना ॥ ७ शक्नोति ॥ ८ परिपककणिशकूटकमेथिती गाहबद्धस्य । 'कवि' त्ति कणिशा: लोकभाषायां 'कणसां' 'इंड' इति वा उच्यन्ते । कूटकः- इलावयविशेषः धान्यमनार्थकखान्तर्गत काष्ट मेटिरित्युच्यते यत्र वद्धेन वृषमेण धान्यमर्दनं कार्यते ॥ 11 2 11 ॥ २ ॥ मने न पुछदुकयकिंपागफलं विणा हवइ भीमो । एवंविहो विवागो अचंतं विरसपरिणामो ॥ ३ ॥ अम्हारिसेहिं न किं पेक्खिजड़ ये चम्मचक्खूहिं ? । जइ कोइ एइ नाणी ता तं पृच्छामि अत्थमिमं ॥। ४ ॥ एवं च तचिंताउरस्स नरनाहस्य वच्चंतेसु बासरेसु, जहिच्छाचारेण विलसते अणिवारणे वणवारणे व रायसुयनरदेवे, पदियहपत्रढमाणवित्तएण रिसीहुने दबकोसे, सिरिहरियसिरिदत्तेणाऽऽगंतॄण विणयावणयसीस विणिवेसियपाणिसंपुडेण विन्नत्तं, जहा-देव ! अच्चंत परिमियकरगहणज्जियधणपडि प्रमाण कोस कोडागाराणं अपरिमियवएण नाममित्तावसेसयं निसा मिय देवो पमाणं । सविम्हयं च भणियं राहणा-भो सिरिदत्त ! कई अपरिमियडओ जाओ ? त्ति । सिरिदत्तेण भणियंदेव ! तुम्हं वयणेण जहिच्छं विलसंतस्य दितस्स य रायसुयनरदेवस्स अणवरयं धण-धन्न-वत्थ-हिरन्नाईणं समप्पणेणं ति । इमं च आयनिऊण गरुयकोव संरंभनिन्भरं भणियं भूवणा जइ तस्स विलासत्थं रित्थं दाउं मए अणुनायें । ता किं मूलाउ च्चिय तं तेण विणासिउं जुत्तं १ चोरिकै ज्यजायाण चैव सच्छंदविलसणं उचियं । नायजियाण न पुणो अत्थाणत्थाण विणिओगो एवंविहं च एयस्सरूचमवलोइऊण सलहेमि । भोगोपभोगपमुहत्थविमुहमणहं सुयं वीयं निदोसयं चिय गुणं तेणं चिय चिन्तितूणमगुणस्स । गुणिणो वि गरुपदोसेहि कलुसिया इंति लहुयत्तं 112 11 ॥ २ ॥ 11 2 11 11 8 11 १ य धम्म सं० प्र० | २ रिक्ती भवति ॥ ३ श्रीगृहिकः- भाण्डागारिकः ॥ ४ 'रिक्थं' धनम् ॥ ५. चौर्यद्यूतजातानाम् एव स्वच्छन्द विलसनम् उचितम् । न्यायार्जितानां न पुनः अर्थानाम् अस्थानविनियोगः ॥ अतिथिसंविभागवते नरदेवकथानकम् ४५ । ॥ ३१९ ॥

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393