Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभइसरिविरहओ
CA49
अतिथिसंविभागवते
नरदेवकथानकम्
४५।
कद्दारयण-1
कोसो।। विसेसगुणाहिगारो। ॥३२१॥
भुजो चाहरिओ वि जाव न देख सो पडिवयणं ताव कुमारो गओ तयंतियं । पेच्छड य तं निमीलियच्छं गयजीयं भूवढे निवडियं ति । 'हा हा किमेयं ? ति ।
जस्स कए कयमेयं सो वि महप्पा परं भवं पत्तो। न वियारगोयरं जाइ ही! कहं विलसिय विहिणो? ॥१॥ कीरउ कत्थाऽऽसंसा? बज्झउ य कहिं अवडिओ नेहो ? | अमुणियसंचरणो भमइ जत्थ अणिसं चिय कयतो ॥ २ ॥ अनं चिय चिंतिजइ हवाइ य अनं अचिंतियं चेव । केवलनाणीण परं पचक्खो देवपरिणामो
॥३॥ इय अवितकियनिकिवदुकयकयकुडिलकटुयकजम्मि । सत्वत्थ वि भवभावे का भावविभावणा हवउ ? ॥ ४ ॥
एवं परिदेवंतो अप्पण चिय सोगावेगं निरंभिऊण चिंतिउं पवनो-एसो हि अत्थो लिंगिणो गुरुत्थाणीयस्स संतिओ, तयभावे सयं भोत्तुमणुचिओ, तो गुरुणो पिउणो चिय पणामिउं जुत्तो, निहूँ नीया य मए तस्स महाणुभावस्स अपरिमियव्वयाइणा कोस-कोट्ठागार त्ति ।
एवं च निच्छिऊण तद्देससमीववत्तिमंडलाहिवइणो अवंतिसेणस्स नियमाउलगस्स गतो समीवे कुमारो। सायरमब्भुद्वितो तेण, उचियसमए विम्हियमाणसेण पुच्छिओ य-वच्छ ! को एस वइयरो जमेवमेनागी दीससि ? । ततो कुमारेण कहितो संखेवेण नियबुतंतो । अवंतिसेणेण भणियं-वच्छ ! गिण्हसु मह संतियं रजं, वुड्ढोऽहमियाणि पैवजामि वणवासं
१ अवितर्कितनिस्कृपदुष्कृतकृतकुटिलकटुक काय ॥ २ सन् गुरवे पित्र एव अर्पयितुं युक्तः, निष्ठां नीताथ ॥ ३ 'प्रपथे' अङ्गीकरोमि ॥
॥३२॥
LAXMAHAKAR
ALANCE%
A5%%%AMIRCLASALAMESSI
ति । कुमारेण जंपियं-तुह रजं ममायत्तं चेव, केवलं संपयं पियंमिमं ताव संपाडेसु, एत्तो अरे किं पि निहाणमुबलद्धं मए, तं च तहा कुणसु जहा राइणो अक्खयं चेव सक्खा करयलगोयरीहवइ ति । अह 'तह' त्ति पडिवञ्जिय कुमारोवइट्ठविहिणा बीसं पि कणयकोडीओ पंवेसियाओ तेण नरवाइस्म ।
रायसुओ वि केणइ अमुणिजंतो नीहरितो माउलगमंदिराओ एगागि च्चिय गतो गंधिलावइविसए । तहिं च निसामियं जणमुहाओ सक्षावयारामिहाणं जुगाइजिणमंदिरं । तं च कोऊहलाउलियहियो रायसुतो दहूं पट्टिओ वेगेणं, पत्तो य तयासने। अह जच्चविमलकलहोयकलससोहंततुंगसिंगम्मं । गरुयसरयम्भकूडं सीसट्टियविज्जुपुंज व
॥ १ ॥ उदयगिरिं पिच उदयंतसूरबियं महीवइस्स सुतो । दट्टण जिणहरं हैरिणलंछणच्छायमइतुट्ठी
॥ २ ॥ दूराओ चिय भूवट्टठवियसिरमंडलो पण मिऊणं । भत्तिभरनिभरंगो जिण मित्थं थोउमाढत्तो
जय जिण ! जुगपढमनि उत्तधम्म-कम्मववत्थवित्थार:। अइविमल केवलालोयलोयणालोइयतिलोय!॥४॥ जइ नाह ! तुम न धराए अवयरंतो भवागडावडियं । उद्धरिउ तिजयं ता किमुक्तिं दुत्थय नेव ? ॥५॥ अहिनंदणो वि तं नाहिनंदणो निम्ममो वि कणयरुई। करवत्तं पि धरंतो कट्ठ विहरसि तह वि नेव ॥६॥
१ प्रियमिदं तावत् सम्पादय ॥ २ प्रषिताः सेन नरपतये ॥ ३ चन्द्रो चलमित्यर्थः ॥ ४ भूरस्थापितशिरोमण्डलः ॥ ५ जय जिन! युगप्रथमनियुक्तधर्म-कर्मध्यवस्थाविस्तार ! । अतिचिमफेयललोकलोचनालोकितत्रिलोक !॥ ६ हैं भगवन् ! त्वम् 'अभिनन्दनोऽपि' आनन्ददाताऽपि सन् 'न
RECRUITMECHARRIENDRA

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393