Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 349
________________ देवमद्दरि-४ विरहओ कहारयणकोसो॥ द्वादशाक् वन्दनके शिवचन्द्रचन्द्रदेवकथानकम् ४६. विसेसगु णाहिगारो। ॥३२६॥ बारसावत्तवंदणयं । पुब्बुत्तो धम्मविही नञ्जइ सबो गुरूवएसाओ । ता गुरुपडिवत्तिकए बंदणविहिमिहि साहेमि ॥१ ॥ बंदिजई अणेणं ति वंदणं तं च बारसावत् । अवणामपमुहपणुवीसठाणपडिचद्धमासु . ॥ २ ॥ अवणामा दो अहाजायं आवत्ता बारसेव य । सीसा चत्तारि गुत्तीओ तिभि दो य पवेसणा ॥ ३ ॥ एगनिक्खमणं चेच पणुवीसं वियाहिया । एयविसुद्धमेयं हि पूयाकम्म परं मयं एत्थ य संभविणोऽाढियाइणो वजए चुहो दोसे । थेवं पि अणुढाणं असणं भूसणं परमं अवणामाइसु जचं जहा जहा आयरेण य करेह । तह तह पाउणह पुराकयाण पावाण निअरणं ॥ ६ ॥ तहा विणओवयार माणस्स भंजणा पूयणा गुरुयणस्स । तित्थयराण य आणा सुयधम्माराहणाऽकिरिया ।। ७ ॥ इत्थं निउत्तविहिणा धनो गुरुवंदणं सइ कुणंतो । सिवचंदो इव भई पावह नत्थेत्थ संदेहो ॥८ ॥ एयविवरीयचारी कह वि संपत्तनिम्मलकुलो वि । कुलकालुस्सं हेच्छं उवगच्छद चंददेवो व ॥९ ॥ एयाण य वुत्तं जहट्ठियत्थं सुथोयवित्थारं । दोण्हं पि हु सीसंतं एगग्गमणा निसामेह ॥ १०॥ तहाहि-अस्थि अतुच्छवच्छाविसयसुपसिद्धा, धण-धन्नसमिद्ध-सद्धम्मकम्मनिम्माणनिउणजणाणुगया, मैयाहरमुत्ति छ १ द्वादशावतम् ॥ २ 'त्तीए, ति सं. प्र. ॥ ३ व्याख्याता ॥ ४ अनादृतादीन् ॥ ५ शीघ्रम् ॥ ६ गदाधरः-कृष्णः ॥ द्वादशावर्चवन्दनकस्व ॥३२६॥ *HRSONAKHARKARISHABHAKAKARNERASENSESEX ARRINTENANCENA+KACARNA-NCREKARACANA पुत्वं वा पच्छा वा भोयणकरणेण जं अइकमणं । मुणिमिक्खाचेलाए सो कालाइक्कमो तइओ ॥१२॥ अप्पणय पि हु देयं परस्स एयं ति जंपमाणेण | परववएमो त्ति अदिच्छुयस्स तुरितो अईयारो ॥ १३ ॥ रंकेण तेण दिन्नं किमहं हीणो ततो वि नो दाहं ? । इय दितो मच्छरिययमइयारं पंचम भयइ ॥ १४ ॥ एए दाणिच्छाविरहियस्स दाणंतरायदोसेणं । अइयारा इंति बला न उणो तविरहियमणस्स ॥१५॥ अइयारभावणा पुण अइकमाईहिं नूणमवसेया । णाभोगभावतो वा वयस्स मंगोऽनहा पयडो ॥ १६ ॥ एवं मुणिणा कहिए वयविहाणे अइरहसबसेण जेट्टेण कणिद्वेण य मित्तेण पडिवन्नाई बारस वि वयाई । मज्झिमगो वि मित्तो पडिवो सम्मइंसणं । साहू वि ते अणुंसासिऊण विहरितो अन्नत्थ । ते पुण तिन्नि वि मित्ता जिणधम्मपालणपरा गमंति कालं । एगया य जेट्ठमित्तो अत्थोवजणनिमित्तं सोरट्ठदेसं गतो, आवासिओ य रेवयसेलमूले । पत्तं च तद्दिणं चाउम्मासपर्व । तहिं च पडिवनमणेण पडिपुग्नं पोसहवयं । तं च सम्मं परिपालिऊण पारणगदिणे सुचिरमतिहिसंविभागनिमित्तमवलोइयदिसावलओ 'हा हा ! कहं अकयसाहुसंविभागो मुंजिस्सामि ? ति पसरंतचित्तसंतावो आसीणो मोयणकरणत्थं । एत्यंतरे चाउमासियपारणगं काउकामो तदासनगिरिनिगुंजाओ दमिडरायरिसी उवागओ तं पएसं । 'साहू एई' त्ति सिहूं परियणेणं । 'सेयं अणम्भा अमयबुट्टि' ति पहिडेण य पडिलामिओ सपरिवेसियमोयणाइणा । 'अहो! महादाणं' ति सुरेहिं १ 'भवित्योः तुर्थः' दातुमनिच्छोः चतुर्थः ॥ २ 'गुणासि सं० ॥ ३ सा इयं बना अमृतधिः ॥ ४ स्वपरिवेषितभोजनादिना ॥ ५५

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393