Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 354
________________ देवभइसरिविरइओ कहारयण-| कोसो॥ विसेसगुणाहिगारो। ॥३३॥ लजापए अलजा अलजणिजे य लजिरा बाद । ही! दुवियपुरिसा अप्पहियं पि हुन पेहंति ।।३॥ किंबहुना - संसाराब्धिगमीरकुक्षिकुहरे दुष्कर्मजम्बालिनि, व्यामग्नः कथमुद्धृतोऽयममुना कारुण्यपुण्यात्मना ? | किं कृत्वाऽस्य कृतार्थतां तदधुना यास्यामि ? दत्वाऽनृण:, सम्पत्स्ये च किमङ्ग? कैश्च वचसां स्तोमैः स्तुवे तद्गुणान् ? इत्थं भक्तिभरादिवाऽऽनतवपुः व्याक्षेपमुक्ताशयः, पाणिभ्यां मुखवखिकां दधदलं सत्रं समुच्चारयन् । धन्यः कोऽपि गुरुक्रमाम्बुजतटीलुंठ्यल्ललाटः पुरो, दत्ते वन्दनकं प्रकल्पितकरावर्तक्रियाबन्धुरम् ॥ २ ॥ करोति मूर्योऽपि गुरोः सपर्या, वित्तव्ययापादितपूजनेन । भावप्रधानेन तु वन्दनेन, विज्ञः परं कोऽपि विधातुमिच्छेत् इति किं भूरिभिरुक्तैरुच्चैर्गोत्रस्पृहा यदि समस्ति । मोहव्यपोवाञ्छा, भवेत् तदेहाऽऽदृता भवत ॥४ ॥ ॥ इति श्रीकथारत्नकोशे द्वादशावर्त्तवन्दनकफलवर्णनायां शिवचन्द्र-चन्द्रदेव कथानकं समाप्तम् ॥ ४६॥ द्वादशाव वन्दनके शिवचन्द्र चन्द्रदेवकथानकम् ४६। वन्दनकविधानो पदेशः १ टीभुजल प्रती ॥ २ किरोति मुक्खो पि प्रतौ ॥ ३ वित्यव्य प्रतौ ॥ ४ "रिभक्तै प्रतौ ॥ ५ वाच्छा, च चेत् त प्रतौ ॥ ॥३३१॥ पडिक्कमणं। commaवंदणगविहीसलो पडिकमणस्स वि य जोग्गयमुवेइ । ता पडिकमणसरूवं एत्तो लेसेण दंसेमि पडिपहहुत्तं कमणं नियत्तणं पावकम्मजोगाओ । सुद्धज्झवसायवसा तं पडिकमणं ति किर्तिति ॥२ ॥ ते पुण मिच्छत्त-कसाय-अविरईमाइणो मुणेयवा । इह पावकम्मजोगा पडिकमणं जविसयमाहु रागेण व दोसेण व मोहेण व "पेल्लिओ कह वि जीवो । संम्मग्गं परिहरि सच्छंदं कयपरिभमणो ॥ ४ ॥ पुणरवि विवेयरज्जूए [.........] करिसिउं च पुणरुतं । दुकडगरिहाए दर्द भुजो आणिअइ सठाणे । ॥५॥ जह निउणेणं आरोहगेण आरोहिऊण गिरिटंके । ओयारिजह हत्थी सणियं सणियं सठाणम्मि ॥ ६ ॥ तह दढपमत्तयाए विक्खित्तो सबओ इमो जीवो । सनाणेण ठविञ्जइ भुञ्जो वि हु सं[ज] मुजोगें ॥ ७॥ अपडिकमणे दोसा मिच्छत्ताईहिं हम्ममाणस्स । ते संभवंति जेसिं पंअंतोजाइनोवोत्तं ॥८ ॥ तविवरीयत्ते पुण नाणाइपसाहगा गुणा दिट्ठा । उभयत्थ वि दिद्रुतो निदिडो सोमदेवो ति ॥९ ॥ तथाहि-अस्थि कोसलदेससविसेसोवलद्धपसिद्धिसमिद्धिविसेसं वावी-कूव-देवउला-ऽऽसमसमलंकियं नियनियकम्माणु १ पडिपडिहुतं कमिणं प्रती । प्रतिपथाभिमुखं कमर्ण निवर्तनं पापकर्मयोगात् । शुद्धाध्यवसायवशात् तत् प्रतिक्रमणमिति कीर्तयन्ति ॥२°दस्स%ावप्रती ॥ ३ प्रेरितः ॥ ४ सन्मार्ग परिहत्य ॥ ५ अवतार्यते ॥ ६ "जोगो प्रती ॥ ७ "जंते जा प्रती ॥ प्रतिक्रम णस्य स्वरूपम्

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393