Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
प्रतिक्रमणे सोमदेवकथानकम् ४७ ।
देवभद्दसूरिविरइओ कहारयणकोसो॥ विसेसगुणाहिगारो ॥३३६॥
सोमदेव! तुह निम्मलाणुट्ठाणनिहारजिओ म्हि संपयं, ता अणुगिण्हसु पुबजिपिच्छिय निहाणं ति, अनं पिजं भो ! रोयह तं वरं वरेसु ति । सोमदेवेण जंपियं-भो महाभाग! एचो पवनधम्मगुणाण निविग्घपअंतकिच्चमेव पत्थणिजं, ता अलं निहाणाइसंकहाए त्ति । 'अहो! निल्लोमया, अहो! परलोगप्पसाहणधम्मगुणेगचित्तय' त्ति परमपक्खवायमुबहतो वंतरमुरो तम्गिहेगकोणे निसिरिऊण निहाणकणयं गओ जहागयं । सोमदेवो बि
अत्थं जसं च परमं धम्म च पवड्डमाणसुद्दभावं । संवेगं निवेयं च उत्तम नाणमणहं च तं गुणपयरिसमसरिसमणुपत्तो थोयवासरेहिं पि । जेणं गुणवंताणं सो चिय निसणीहूओ ॥२॥ किं बहुणा ?
न यत् कनककोटिभिः प्रतिदिनं वितीर्णाभिरप्यनल्पजपकल्पनाव्यतिकरैरनेकैरपि । तपोभिरथवा कृतैरसकृदङ्गदाहक्षमैरशेषनयवर्त्मवत्समयशास्त्रपाठैरपि क्षयं बजति पातकं चिरभवप्रवन्धार्जितं, पुरस्कृतमनन्तशोऽप्यविरति-प्रमादादिभिः । प्रतिक्रमणकर्मणा तदपि याति सद्यः क्षय, क्षपाकरकराहतं तम इवोद्गतं सर्वतः कारुण्यतो जिनवरैः कथितोऽप्युपायः, संसारपारगमनार्थमयं महीयान् ।
पापीयसां कथमनध्यवसाय-हीला-ऽऽलस्यादिमिनिविशते हृदि नो तथापि ? इति पापपङ्कपटलप्रक्षालनविमलसलिलकल्पेऽस्मिन् । कः कुर्वीताऽऽवश्यकविधौ सुधीनूनमालस्यम् ? ॥४॥
॥ इति श्रीकथारत्नकोशे प्रतिक्रमणगुणचिन्तायां सोमदेवकथानकं समाप्तम् ।। ४७॥
॥३३६॥
HEATRA%ACASSANSAR+SANAACARARA
SARKARANASANAMANARKHA%%ARINAKAMARRAHA
यलजं, निहाणलाभोवायजाणणस्थं ओलग्गिउमारद्धो य परतित्थिए, उवयरिउ पयट्टो जक्ख-रक्खसाइवंतरि ति ।
एवं च निस्सारीकयासेसगुणो, जोगिक परिचत्तावरकायबो, तदत्थदिवेकचित्तो जमायतो एगया संभासिओ देसंतरागएण कविलाभिहाणजोगिएण-भो सेट्ठिसुय ! किमेवमादैनो व पइदिणं दीससि ? ति । 'जइ पुण एतो वि परित्ताणं होई' त्ति संभावितेण य सोमदेवेण साहिओ निहाणलाभवुत्तो । जोगिणा भणिय-भद्द ! अस्थि मह किं पि पओयणं, तस्साहणे जह तुम मह सहाई होसि ता अहं तुह एयमट्ठमकालविलंब करयलगोयरीकरेमि त्ति । लोभामिभूएण य पडिबचमिमं सोमदेवेण ।
पत्थावे य पुच्छिओ कविलो-किं पुण पयोयणं ? ति । तेण भणियं-अस्थि सोरहाविसए कयंचगिरी नाम सेलो, तहिं च रुहिरच्छीरथोहरपओगेण सुवासिद्धी जायह त्ति तत्थ गंतवं, तप्पडिनियत्तो य तुह कसो साहिस्सामि त्ति । गहियसंबला य गया दो वि कयंबगिरि । दिट्ठो जहुद्दिडो थोहरो । संपाडियं तबिहाणं । हुयवहाणयणत्थं च पेसिओ सोमदेवो। तं च कहिं पि अपेच्छमाणो गओ तावसासमं । अग्गि गिण्हंतो य पुच्छिओ एगेण थेरतावसेण-वच्छ ! किमिमिणा कायचं ? ति । तेण भणियं-अस्थि किं पि कर्ज । तावसेण जंपियं-पुत्त! एसो हि धम्महुयासणो मंसपागाइसावञ्जकजे न दाउं जुञ्जइ, ता नियधम्मगुरुसबहसाविओ तुम जहत्थं संसिऊण गिण्हसु इमं ति । तओ एगते जहडिओ कहिओ से सोमदेवेण सबो खुर्सतो।
१ निनिहाण प्रती ॥२"खसेक्खाइवंतेरि प्रती ॥ ३ दुःखित श्वेत्यर्थः ॥ ४ एतम् अर्थम् अकालविलम्बम् ।। ५ रुधिरक्षीरस्नुहिप्रयोगेण ॥

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393