Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
R
देवभइसरि-४ विरो कहारवणकोसो॥ विसेसगुपाहिगारो। ॥३१४॥
पौषधवते ब्रह्मदेवकथानकम्
४४।
तविरेया देहं पि हु कम्मयरं पिव सहाइकोण । पालिंति धम्मकम्मं न विणा एवं ति मनंता ॥ १० ॥ विसयवासंगभवामिणदिगिहकअचिंतणं रे । लोगपहाइकतो अहो ! सिवत्थीण वावारो
॥११॥ एवं गंभीरपयत्थगोयराए गिराए सासितं । साहुं विम्हियहियओ स भदेवो इमं भणइ ॥ १२ ॥ भय । असकणुट्ठाणमेयमाइट्ठमिह गिहत्थाणं । आहाराईपभवा जेसिं सब चिय पवित्ती
॥ १३ ॥ साहुणा भणियं-महायस! कीस एवमुल्लव सि ? संति ते के वि गुणुत्तरा गिहिणो जेसिं संभवइ धम्मदिणेसु एवंविहा विणिवित्ती । बभदेवेण भणियं-कहमेवं ? । साहुणा बुचं-निसामेसु, अस्थि गिहत्थधम्मं पडुच्च तइयं पोसहं ति सिक्खावयं, तं च चउहा
आहारचागविसय १ सरीरसकारचागरूवं च २ । तह बंभचेरगोयर ३ मवरं वावारविरहगयं ४ देसे सो य दुहा एकेकमिमं गुरू परूवेति । नवरं चरमेऽवस्सं सामइयं किच्चमासु
॥ २ ॥ पढमम्मि पोसहे देसओ उ परिहरइ किं पि आहारं । एगयरं सच्चे पुण सर्व पि हु उज्झइ तयं तु ॥३ ॥ व्हाणुबट्टणमाईणमेगमुज्झइ य देसओ बीए । सच्चे पुण सवं पि हु परिहरद सरीरसत्कार तहए वि देसओ निसि दिवा व परिहरइ मेहुणपवित्तिं । सवम्मि सवओ पुण तं वजह जा अहोरतं तुरिए वि देसओ एगमेव बजेह किं पि वावारं । किसिकम्माईणं सर्वओ वि सर्व परिचयइ १ रहा दे ख० ॥२ ब्वतो वि प्र० ॥
पौषधप्रतस्य स्वरूपं तदतिचाराश्च
॥३१४॥
RRRERAKAKKAROKARINAKARA%A6ARRRRRRESS
SHAHARARIANRAKHANAKARRAKS
देशावकाशिकस्व माहात्म्यम्
पिउणा वुत्तं पुत्तय ! एस पसाओ जिर्णिदधम्मस्स । उवरोहकओ वि इमो जमेरिसिं सुहसिरिं जणइ ॥४॥ न य वच्छ! एस अप्पा अणप्पकुवियप्पपवणखिप्पतो। तीरइ पडिखलिउमलं अजंतिओ वयवरत्ताए ॥५॥ अपि च
आलानवन्धविकलबटुलः करीव, दुष्टश्च मर्कट इव च्युतकण्ठरज्जुः । उच्छलः खल इवाऽऽप्तवचोऽवकाशो, बाजीव वा विगलितोभयपादबन्धः
॥१ ॥ किं नो निरस्यति ? न हन्ति ? न वा दुनोति ?, भुते ? भनक्ति न च किं ? न च कुत्र याति ? | देशावकाशविषयव्रतवन्ध्यचित्तो, दुष्कर्म किं न यदि वा विदधाति सच्चः?
॥२॥ युग्मम् कुयुः करिप्रभृतयः प्रचुरप्रचाराः, सन्तोऽप्यमुत्र भव एव कमप्यनर्थम् ।
नियन्त्रणः पुनरनन्तभवबन्धसंवर्द्धिकामशुभपद्धतिमाचिनोति
इति दृष्टगुणेऽप्यस्मिन् प्रमादबुद्धिर्न युज्यते सुधियः। न हि दृष्टेवीर्यमौषधमुज्झन् रोगी भवत्यरुजः ॥४॥ ॥ इति श्रीकथारत्नकोशे शिक्षाव्रतविचारणायां देशावकाशिकविषये पवनञ्जयकथानकं समाप्तम् ।। ४३॥
१ अयन्त्रितः प्रतवरत्रया ॥ २ च किश्च
न कु* सं०॥ ३ 'चुराः
प्र प्र. ॥ ४'प्रपञ्चसं प्र०॥ ५ 'धैर्य सं० ॥
५.

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393