Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभद्दरिविरइओ कहारयणकोसो ।। विसेसगुणाहिगारो
देशावकाशिकवते पवनञ्जयकथानकम् ४३।
SHRIRAXNXNash
'मह समीवडिओ वि कहं [कयभवणबाहिरविहारपरिहारो सुओ हो? ति विम्हिओ सेट्ठी । 'हूं नायं, सो बरागो सेहरओ संभाविजइ, सारिस्सविप्पलद्धो य मुद्धो एसो एवमुल्लवई' ति । एवं च जाव सो परिमावेइ ताव आगओ एगो पुरिसो । सिटुं च तेण जहट्ठियं सच्चमवि जहावित्तं । मुणियबहरकारणो विसनो सेट्ठी-ही! कहं कसायपिसाययारद्धा अकञ्जमज्झवसंति जंतुणो ? होउ किं पि, जो मओ सो मओ चेव, संपइ कहमेसो दिन्नसिट्टिसुओ अवस्समुवडियमचू मोइयो ? ति । पवणंजएण भणियंताय ! सबस्सदाणेण वि मोयावइस्सामि, उज्झसु संतावं ति ।
अह जायम्मि पभाए, कयम्मि सेहरयपारलोइयकायचम्मि, तरुलंबणस्थं चालिए सागरे, महरिहपाहुडहत्थी पवणंजओ गओ रनो समीवं । दावियपाहुडो य पायवडिओ विनविउं पंवत्तो-देव ! मह जीवियसबस्सगहणेण वि एसो
मोत्तयो, भाइतुल्लो खु एस, किन्न पभवइ ऐयतिमित्तस्स । तग्गाढोबरोहेण मुको रना, तरुलंचणभूमीओ नियत्ताविऊण ★ा पेसिओ नियपरं सागरो । तओ सलहिअंतो पुरजणेण, अग्घविजंतो तम्माइ-पिहपमुहलोगेण गओ पवणंजओ नियघरं । 'किं रे ! विहियं '' ति संभासिओ पिउणा । तेण साहिओ वुत्तो। तुट्ठो पिया, भणिउं पवत्तो य
निहए अबयारिम्मि सच्चा बि हु सक्कहा गया निहणं । उवयारमारिए पुण सुचिरं साऽवट्ठिया चेव ॥१॥ ता बच्छ ! सुंदरमिमं तुमए कयमप्पणो कुलस्सुचियं । एवं चिय धम्मस्स वि परमं लिंगं वयंति विऊ ॥२॥ पवणंजएण भणियं तुह पायपसायविलसियं एयं । इहरा सेहरओ विव अञ्जेवाहं निहणमिन्तो ॥३॥ १ सेट्टि प्र० ॥ २ मोचयिष्यामि ॥ ३ महारि' प्र. ॥ ४ पयत्तो प्र० ॥ ५ एतावन्मात्रस्य ॥ ६ यारम्मि ख. प्र. ॥
॥३१२॥
॥३१२॥
XPRERAKARSHAN+8
दुञ्जणेहिं, 'ही ! अजुत्तं जायं जमेवंविहकिलेसभायण भूओ इमो' ति सोइओ साहू हिं, 'वच्छ ! मा भुओ एवं काहिसि' ति सिक्खविओ कुलबुड्ढहिं, 'गरुयाण चडण-पडणं' ति थिरीकओ गुरूहिं । इयरो वि सव्वत्थ वित्थरियकित्तिपन्भारो पत्ते मयणतेरसीमहसवे अखलियपसरं रहमारुहिऊणं भमिओ जहिच्छाए । [एवं ] वर्चति वासरा।
नवरं जह जह पवर्णजयस्स चाग-भोगाइगुणगणं सागरो गिजमाणं निसामेइ तह तह चित्तभंतरुरुभवंततिव्बामरिसो चिंतेइ-किं तं दिणं होही जत्थ सहत्थेण मए एस ईतब्बो ? । इमिण चिय अज्झवसाणेण परिचत्ता अणेण वत्था-ऽलंकारपरिग्गह-नेवच्छवंछा, उझिओ वयस्सेहिं समं पणयालावो । अणवस्यं 'कहिं गओ कहि ठिओ कहिं आसीणो पवणंजउ ?' त्ति परिभावितो अच्छह ति ।
अनम्मि य समए जायं चाउम्मासियदिणं । तहिं च धणंजयसेट्ठिणा कया विसेसओ देवपूया, पडिवमो तवोविसेसो, पच्चक्खाओ सावअगेहवावारो। पवणंजओ वि भणिओ-बच्छ ! विसेसधम्मकिच्चदिवसं अज, ता देववंदणाइणा सविसेसदेसावगासियपहाणपचक्खाणकरणेण य उअमिउं जुञ्जह। पवणंजएण भणियं-ताय ! किंसरूवमिमं देसावगासियं भन्न? । सेट्टिणा भणियं-निसामेहिदेसावगासियवयं चिर-दीहदिसापमाणसंखेवो । उवलक्खणं च एवं पाणवहाईवयाणं पि
॥१ ॥ पुर्व एगविहाईभंगेहि वयाई जाई गहियाई । संखिवइ दुविहतिविहाइमेयओ ताई पुण एत्थं
॥ २ ॥ १ पाणिव प्र०॥ २ ताणि प्र० ॥
देशावकाशिकव्रतस्थ स्वरूपं तदतिचाराम

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393