SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ देवभद्दरिविरइओ कहारयणकोसो ।। विसेसगुणाहिगारो देशावकाशिकवते पवनञ्जयकथानकम् ४३। SHRIRAXNXNash 'मह समीवडिओ वि कहं [कयभवणबाहिरविहारपरिहारो सुओ हो? ति विम्हिओ सेट्ठी । 'हूं नायं, सो बरागो सेहरओ संभाविजइ, सारिस्सविप्पलद्धो य मुद्धो एसो एवमुल्लवई' ति । एवं च जाव सो परिमावेइ ताव आगओ एगो पुरिसो । सिटुं च तेण जहट्ठियं सच्चमवि जहावित्तं । मुणियबहरकारणो विसनो सेट्ठी-ही! कहं कसायपिसाययारद्धा अकञ्जमज्झवसंति जंतुणो ? होउ किं पि, जो मओ सो मओ चेव, संपइ कहमेसो दिन्नसिट्टिसुओ अवस्समुवडियमचू मोइयो ? ति । पवणंजएण भणियंताय ! सबस्सदाणेण वि मोयावइस्सामि, उज्झसु संतावं ति । अह जायम्मि पभाए, कयम्मि सेहरयपारलोइयकायचम्मि, तरुलंबणस्थं चालिए सागरे, महरिहपाहुडहत्थी पवणंजओ गओ रनो समीवं । दावियपाहुडो य पायवडिओ विनविउं पंवत्तो-देव ! मह जीवियसबस्सगहणेण वि एसो मोत्तयो, भाइतुल्लो खु एस, किन्न पभवइ ऐयतिमित्तस्स । तग्गाढोबरोहेण मुको रना, तरुलंचणभूमीओ नियत्ताविऊण ★ा पेसिओ नियपरं सागरो । तओ सलहिअंतो पुरजणेण, अग्घविजंतो तम्माइ-पिहपमुहलोगेण गओ पवणंजओ नियघरं । 'किं रे ! विहियं '' ति संभासिओ पिउणा । तेण साहिओ वुत्तो। तुट्ठो पिया, भणिउं पवत्तो य निहए अबयारिम्मि सच्चा बि हु सक्कहा गया निहणं । उवयारमारिए पुण सुचिरं साऽवट्ठिया चेव ॥१॥ ता बच्छ ! सुंदरमिमं तुमए कयमप्पणो कुलस्सुचियं । एवं चिय धम्मस्स वि परमं लिंगं वयंति विऊ ॥२॥ पवणंजएण भणियं तुह पायपसायविलसियं एयं । इहरा सेहरओ विव अञ्जेवाहं निहणमिन्तो ॥३॥ १ सेट्टि प्र० ॥ २ मोचयिष्यामि ॥ ३ महारि' प्र. ॥ ४ पयत्तो प्र० ॥ ५ एतावन्मात्रस्य ॥ ६ यारम्मि ख. प्र. ॥ ॥३१२॥ ॥३१२॥ XPRERAKARSHAN+8 दुञ्जणेहिं, 'ही ! अजुत्तं जायं जमेवंविहकिलेसभायण भूओ इमो' ति सोइओ साहू हिं, 'वच्छ ! मा भुओ एवं काहिसि' ति सिक्खविओ कुलबुड्ढहिं, 'गरुयाण चडण-पडणं' ति थिरीकओ गुरूहिं । इयरो वि सव्वत्थ वित्थरियकित्तिपन्भारो पत्ते मयणतेरसीमहसवे अखलियपसरं रहमारुहिऊणं भमिओ जहिच्छाए । [एवं ] वर्चति वासरा। नवरं जह जह पवर्णजयस्स चाग-भोगाइगुणगणं सागरो गिजमाणं निसामेइ तह तह चित्तभंतरुरुभवंततिव्बामरिसो चिंतेइ-किं तं दिणं होही जत्थ सहत्थेण मए एस ईतब्बो ? । इमिण चिय अज्झवसाणेण परिचत्ता अणेण वत्था-ऽलंकारपरिग्गह-नेवच्छवंछा, उझिओ वयस्सेहिं समं पणयालावो । अणवस्यं 'कहिं गओ कहि ठिओ कहिं आसीणो पवणंजउ ?' त्ति परिभावितो अच्छह ति । अनम्मि य समए जायं चाउम्मासियदिणं । तहिं च धणंजयसेट्ठिणा कया विसेसओ देवपूया, पडिवमो तवोविसेसो, पच्चक्खाओ सावअगेहवावारो। पवणंजओ वि भणिओ-बच्छ ! विसेसधम्मकिच्चदिवसं अज, ता देववंदणाइणा सविसेसदेसावगासियपहाणपचक्खाणकरणेण य उअमिउं जुञ्जह। पवणंजएण भणियं-ताय ! किंसरूवमिमं देसावगासियं भन्न? । सेट्टिणा भणियं-निसामेहिदेसावगासियवयं चिर-दीहदिसापमाणसंखेवो । उवलक्खणं च एवं पाणवहाईवयाणं पि ॥१ ॥ पुर्व एगविहाईभंगेहि वयाई जाई गहियाई । संखिवइ दुविहतिविहाइमेयओ ताई पुण एत्थं ॥ २ ॥ १ पाणिव प्र०॥ २ ताणि प्र० ॥ देशावकाशिकव्रतस्थ स्वरूपं तदतिचाराम
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy