________________
देव मद्दरि -
विरइओ
कहारयण
कोसो || बिसेसगुमाहिगारो । ॥३११॥
অর
तेणेव पइदिणं पि हु पञ्चक्खाणं पवजमाणेण । भोगोवभोगपमुहं उच्चारिजइ गुरुसमक्खं नवरं इह पडिवन्ने दुविहं तिविहेण परमसद्धाए । तविरइसुद्धिहेउं अइयारे बजई पंच
॥ ३ ॥ ॥ ४ ॥ ताहि॥५॥ ॥ ६ ॥
वजह इह आणयणप्पओग-पेसप्पओगयं चेव । सहाणुरूववायं तह बहिया पोग्गलक्खेवं नियमियखेत्ताउ बर्हि वत्थाईवत्थूणो हि आणवणे । तदेसजाईणो पेसपेसणेणावि अइयारो अहव विवक्खियंखेत्तस्स बाहि पुरिसस्स जौणवणहेउं । सदं हि कासियाई पयडंतस्स वि य नियरूवं लेडुगमाईपोग्गलमहवा तस्सम्बुद्धं खिवंतस्स । वयसावेक्खत्तणओ अइयारो वयपवन्नस्स तस्स हि अयं वियप्पो नाहं नियमियदिसबहिं जामि। न य वाहरामि एयं च कह महं संभव दोसो ? पढमं अइयारदुगं विमूढबुद्धित्तणेण अवसेयं । सहसा ऽणाभोगाईभावाओ वा विविय उत्तरमइयारतिगं तु नियँडिवाविद्धबुद्धिदोसेणं । बोधनमन्नहा पुण भंगो थिय गहियनियमस्स दिसिवयसंखेवम्मि य आणयणाई उ होंति अइयारा । बंधाईया र्पुण वहनिवित्तिपमुहाण संखेवे
11 8 11 11 20 11 ॥ ११ ॥ १२ ॥
॥
१३ ॥
१४ ॥
देसावगासियम् इत्थं परमत्थमाहु मृणिवसभा । तावच्छ ! घराउ बहिं परिभ्रमणं अज वजाहि ॥ जइ वि हु मुणिणो इहई न संति तह बिहु जिविंदपुरओ तं । गिण्हसु पञ्चक्खाणं न गिहाउ बहिं मिस्सं ति ॥ १ इणा पे खं० तद्देशयायिनः ॥ २ 'यत्ति प्र० ॥ ३ ज्ञापनार्थमित्यर्थः ॥ ४ सावहं जा" सं० ॥ ५ निकृतिव्याविद्धबुद्धिदोषेण । निकृति:-माया ॥ ६ पुण पुचिया य संखेवकरणम्मि प्र० ॥ ७ श्रमिष्यामि इति ॥
|| 61 ||
॥ ८ ॥
जोवणविन्भमवसओ जइ वि हु तवासणा न से सम्मं । तह वि हु तह चि विहियं तेणं पिउणोऽणुवित्तीय ॥ १५ ॥ एवं चिय पवणंजओ भवणवहियाविहारपरिहारपरायणो पिउणो चैव सज्झायं कुणंतस्स समीवडिओ संलीणो जाव चिट्ठह ताव उबागओ पुत्रपर्वचियसरूवो गिहदासीसुओ, भणिउं पवत्तो य-भो पवणंजय ! अज य इंदजालियविजावियक्खणो सहस्सक्खो नाम उवज्झाओ उवागओ, तेण य नीसेसपुरपहाणजण पत्थिएण इंदजालं दंसिउमारद्धं तदवलोयणस्थं च तुज्झ वाहरगो पुरिसो दुवारे चिट्ठा त्ति । अह पवणंजरण पडिवन्नदेसावगासिएण अदिन्नपच्चुत्तरो भणिओ सेट्टिणीए वच्छ सेहरग ! तुममेव पवणंजय नेवच्छे काऊण कहवयपुरिससहिओ वचसु ति, तुलसरूवत्तणेण न कोइ मम पुत्तस्स अणागमणं संकिहि ति । 'तह' त्ति पडिवजिय सविसेसमणहरसिंगारियसरीरो पुरिसपेयालपरिक्खित्तो पवणंजओ व सक्खा विरायमाणो गओ इंदयालियसमीवं, आसीणो य महायणमज्झे । संज्झासमओ य तकालं वट्ट ति वित्थरिया रयणीरयणायरवेल व तिमिरावली, चटुलकल्लोलख व वित्थरिया सउणी कुलकोलाहल निनाया, परमपयरिसमणुपत्तो य पेच्छणय महसवो ।
एत्यंतरे पुवाणुसय मुहंतेण य गंरुयकोवसंरंभनिन्नट्टदि डिविसिवावारेण 'सो एस पवणंजओ' त्ति मन्त्रमाणेण सागरेण निकिवे किवाणीघारण विणिवाइओ सेहरओ गओ तबेलं चिय पंचतं । 'हा हा हओ पवणंजओ' त्ति कओ कोलाहलो । संखुद्धो ईयरो न सकिओ पलाइउं । एतो तलवरपुरिसेहिं उवणीओ राइणो । 'पभाए सुनिच्छिऊण जहोचियं काय' ति रनो वयणेण निरुद्धो चारगागारम्मि । वाहावियं च एयं केणइ सेट्टिणो वर्णजयस्स आवस्सयाइधम्मकअट्ठियस्स ।
१ गुरुककोपसंरम्भनिष्टदृष्टिविशिष्ट व्यापारेण ॥ २ निष्कृपकृपाणीघातेन ॥ ३ 'इतर' सागर इत्यर्थः ॥ ४ पूत्कृतम् ।
देशावका
शिकवते
पवनञ्जय: कथानकम् ४३ ।
॥३१९॥