________________
देवमदसारिविरइओ
पौषधवते ब्रह्मदेवकथानकम् ४४।
कदारयणकोसो॥ विसेसगुबाहिगारो। ॥३१३॥
पौषधस्य स्वरूपम्
कम्ममहावाहिविणासणोसह पोसह विणा विरई। हवह न संपुमा तेण तवयं इण्डि किमि
॥ १ ॥ आहाराईचांगा पोसेह समग्गकुसलजोगं जं । तं पोसई जहत्थं जपंति परं गुणहाणं
॥ २ ॥ समणत्तणभवणारोहणम्मि पढम इमं च सोवाणं । अइचंडमणहुयासणपसमणघणपाउसारंभो
॥ ३ ॥ आलाणत्थंभो तह जहिच्छसंचरणकायवणकरिणो । दुद्दन्तिदियकेसरिसरहससरमाणगुरुसरहो वेरडो य कुगईकूवयनिवडियसत्ताण नूणमुद्धरणे । वरणे य सिववहूए नवगहबलमणहरं लग्गं
॥५ ॥ दुबाराविरइमहाभुयंगमुप्पीलगिलणगरुडोऽयं । पोसहवयविसेसो सेसो इव गुणधराधरणे पंचाणुबइयं को वि कह बि गिण्हइ वयं न उण एयं । पडिपुग्नं काउमलं मलक्खयस्संतरेण दद एयम्मि निचलमणो जीवो दुहनिवहभायणं न भवे । इह-परभवे य इत्थं दिटुंतो बंभदेवो ति
॥८ ॥ तथाहि-अस्थि समत्थकासीविसयविसेसेयभूया, तिहुयणसुप्पयासपासजम्ममहसवपावियमाहप्पाइसया, सयाए परमसहीए समद्भासिया सिद्धसरियाए, कणयरहमहारायभुयपरिहरक्खिया वाणारसी नाम नयरी ।
१ तद्वतम् ॥ २ 'चागो पो : पं० प्र० । आहारादित्यागात् ॥ ३ श्रमणत्वभवनारोहणे प्रथम मिदं च सोपानम् । अतिचण्डमनोहुताशनप्रशममधनप्राडारम्भः ॥ ४ आलानस्तम्भस्तथा यथेच्छसबरणकायवनकरिणः । दुदन्तेिन्द्रियकेशरिसरभवसरहरुशरभः ॥ ५ बरहो य सं० प्र० । वरना च, परेड दोरई इति भाषायाम् ॥ ६ "गयकू सं० ॥ ७ दुर्वाराविरतिमहाभुजङ्गमसमूहगिलन गरुडोऽयम् ॥ ८ 'मलक्षयस्य अन्तरेण' पौपचमतावारकस्य कर्मणः क्षयं चिनेत्यर्थः ॥ ९ विशेषक-तिलकम् ॥ १० 'याइ प प्र. ॥ ११ "सिद्धसरिता' गानद्या 'समध्यासिता' शोभिता ।
॥३१३॥
SANSPIRINAKARANORAKHANDRAKAREKASIRSARKARSA
जिणपायपवित्ताए जीए गो-विप्पघायपावस्स । मन्ने सुद्धिनिमित्तं दाओ विहु जणो एड
॥१ ॥ तीए नयरीए वत्थवो लोगट्टिईकुसलो दया-दक्खिाइगुणाणुगओ बंभदेवो नाम पणिओ, सुजसा से भञ्जा । तिवग्गाणुकूलवित्तीए बढुंतो य सो एगया नयरीए परिसरं गओ पेच्छह एग कमलदलच्छ सुतवर्सिस समीवोवगयकइवयनराण धम्ममाइक्खमाणं । जहा
जावऽज वि न पवजह सेलेर्सि एस निच्छियं जीवो । ता उज्झइ नाऽऽहारं परिहरइ न ताव किरियं पि ॥१॥ तम्मूलमणेगाई कम्माइमणेगहा समारभइ । तेप्पचयं च बंधइ अट्ठ वि कम्माण पयडीओ
॥२ ॥ हस्सडिईउ दीहडिईउ मंदाणुभावजुत्ताओ । तिवणुभावाउ करेइ जण परम पएसग्गं
॥३ ॥ इय निबिडकम्मपयडीपेडयपहुघडियकम्मगसरीरो । ओदारियाइदेहंतराई अणुसरइ अविराम
॥४॥ ताण पुण पीणणथं जीववहाईणि पावठाणाणि । अविगेणियमाविरभओ पइक्खणं चिय समारभइ पइदियहण्हाण-मण्डण-विलेवणा-ऽऽहरणवद्धपडिबंधो । मचो वि जए नऽनो धन्नो रूवि त्ति चिंतेइ अभिलसइ य अणवरयं मयंकबिंबाणगाउ तरुणीओ। अइदुकरेसु वि दढं वावारेसुं पया य आहारमूलमेवं सरीरसकारपमुहकाया । सबं विभाविऊणं धना एत्तो विरजति
॥८ ॥ अइपवरपाण-भोयणसंपत्तीए वि पुनकम्माणो । पिइधणियबद्धकच्छा आहार नामिनंदंति
॥ ९ ॥ १ "मायर प्र० ॥ २ 'सरप्रस्थ तबेतुकम् ॥ ३ "सातो प्र०॥ ४ करे जणेइ प्र.॥ ५ अविगणितमपितृभयः ॥ ६ प्रतिवद्धकच्छाः ॥