________________
R
देवभइसरि-४ विरो कहारवणकोसो॥ विसेसगुपाहिगारो। ॥३१४॥
पौषधवते ब्रह्मदेवकथानकम्
४४।
तविरेया देहं पि हु कम्मयरं पिव सहाइकोण । पालिंति धम्मकम्मं न विणा एवं ति मनंता ॥ १० ॥ विसयवासंगभवामिणदिगिहकअचिंतणं रे । लोगपहाइकतो अहो ! सिवत्थीण वावारो
॥११॥ एवं गंभीरपयत्थगोयराए गिराए सासितं । साहुं विम्हियहियओ स भदेवो इमं भणइ ॥ १२ ॥ भय । असकणुट्ठाणमेयमाइट्ठमिह गिहत्थाणं । आहाराईपभवा जेसिं सब चिय पवित्ती
॥ १३ ॥ साहुणा भणियं-महायस! कीस एवमुल्लव सि ? संति ते के वि गुणुत्तरा गिहिणो जेसिं संभवइ धम्मदिणेसु एवंविहा विणिवित्ती । बभदेवेण भणियं-कहमेवं ? । साहुणा बुचं-निसामेसु, अस्थि गिहत्थधम्मं पडुच्च तइयं पोसहं ति सिक्खावयं, तं च चउहा
आहारचागविसय १ सरीरसकारचागरूवं च २ । तह बंभचेरगोयर ३ मवरं वावारविरहगयं ४ देसे सो य दुहा एकेकमिमं गुरू परूवेति । नवरं चरमेऽवस्सं सामइयं किच्चमासु
॥ २ ॥ पढमम्मि पोसहे देसओ उ परिहरइ किं पि आहारं । एगयरं सच्चे पुण सर्व पि हु उज्झइ तयं तु ॥३ ॥ व्हाणुबट्टणमाईणमेगमुज्झइ य देसओ बीए । सच्चे पुण सवं पि हु परिहरद सरीरसत्कार तहए वि देसओ निसि दिवा व परिहरइ मेहुणपवित्तिं । सवम्मि सवओ पुण तं वजह जा अहोरतं तुरिए वि देसओ एगमेव बजेह किं पि वावारं । किसिकम्माईणं सर्वओ वि सर्व परिचयइ १ रहा दे ख० ॥२ ब्वतो वि प्र० ॥
पौषधप्रतस्य स्वरूपं तदतिचाराश्च
॥३१४॥
RRRERAKAKKAROKARINAKARA%A6ARRRRRRESS
SHAHARARIANRAKHANAKARRAKS
देशावकाशिकस्व माहात्म्यम्
पिउणा वुत्तं पुत्तय ! एस पसाओ जिर्णिदधम्मस्स । उवरोहकओ वि इमो जमेरिसिं सुहसिरिं जणइ ॥४॥ न य वच्छ! एस अप्पा अणप्पकुवियप्पपवणखिप्पतो। तीरइ पडिखलिउमलं अजंतिओ वयवरत्ताए ॥५॥ अपि च
आलानवन्धविकलबटुलः करीव, दुष्टश्च मर्कट इव च्युतकण्ठरज्जुः । उच्छलः खल इवाऽऽप्तवचोऽवकाशो, बाजीव वा विगलितोभयपादबन्धः
॥१ ॥ किं नो निरस्यति ? न हन्ति ? न वा दुनोति ?, भुते ? भनक्ति न च किं ? न च कुत्र याति ? | देशावकाशविषयव्रतवन्ध्यचित्तो, दुष्कर्म किं न यदि वा विदधाति सच्चः?
॥२॥ युग्मम् कुयुः करिप्रभृतयः प्रचुरप्रचाराः, सन्तोऽप्यमुत्र भव एव कमप्यनर्थम् ।
नियन्त्रणः पुनरनन्तभवबन्धसंवर्द्धिकामशुभपद्धतिमाचिनोति
इति दृष्टगुणेऽप्यस्मिन् प्रमादबुद्धिर्न युज्यते सुधियः। न हि दृष्टेवीर्यमौषधमुज्झन् रोगी भवत्यरुजः ॥४॥ ॥ इति श्रीकथारत्नकोशे शिक्षाव्रतविचारणायां देशावकाशिकविषये पवनञ्जयकथानकं समाप्तम् ।। ४३॥
१ अयन्त्रितः प्रतवरत्रया ॥ २ च किश्च
न कु* सं०॥ ३ 'चुराः
प्र प्र. ॥ ४'प्रपञ्चसं प्र०॥ ५ 'धैर्य सं० ॥
५.