SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ R देवभइसरि-४ विरो कहारवणकोसो॥ विसेसगुपाहिगारो। ॥३१४॥ पौषधवते ब्रह्मदेवकथानकम् ४४। तविरेया देहं पि हु कम्मयरं पिव सहाइकोण । पालिंति धम्मकम्मं न विणा एवं ति मनंता ॥ १० ॥ विसयवासंगभवामिणदिगिहकअचिंतणं रे । लोगपहाइकतो अहो ! सिवत्थीण वावारो ॥११॥ एवं गंभीरपयत्थगोयराए गिराए सासितं । साहुं विम्हियहियओ स भदेवो इमं भणइ ॥ १२ ॥ भय । असकणुट्ठाणमेयमाइट्ठमिह गिहत्थाणं । आहाराईपभवा जेसिं सब चिय पवित्ती ॥ १३ ॥ साहुणा भणियं-महायस! कीस एवमुल्लव सि ? संति ते के वि गुणुत्तरा गिहिणो जेसिं संभवइ धम्मदिणेसु एवंविहा विणिवित्ती । बभदेवेण भणियं-कहमेवं ? । साहुणा बुचं-निसामेसु, अस्थि गिहत्थधम्मं पडुच्च तइयं पोसहं ति सिक्खावयं, तं च चउहा आहारचागविसय १ सरीरसकारचागरूवं च २ । तह बंभचेरगोयर ३ मवरं वावारविरहगयं ४ देसे सो य दुहा एकेकमिमं गुरू परूवेति । नवरं चरमेऽवस्सं सामइयं किच्चमासु ॥ २ ॥ पढमम्मि पोसहे देसओ उ परिहरइ किं पि आहारं । एगयरं सच्चे पुण सर्व पि हु उज्झइ तयं तु ॥३ ॥ व्हाणुबट्टणमाईणमेगमुज्झइ य देसओ बीए । सच्चे पुण सवं पि हु परिहरद सरीरसत्कार तहए वि देसओ निसि दिवा व परिहरइ मेहुणपवित्तिं । सवम्मि सवओ पुण तं वजह जा अहोरतं तुरिए वि देसओ एगमेव बजेह किं पि वावारं । किसिकम्माईणं सर्वओ वि सर्व परिचयइ १ रहा दे ख० ॥२ ब्वतो वि प्र० ॥ पौषधप्रतस्य स्वरूपं तदतिचाराश्च ॥३१४॥ RRRERAKAKKAROKARINAKARA%A6ARRRRRRESS SHAHARARIANRAKHANAKARRAKS देशावकाशिकस्व माहात्म्यम् पिउणा वुत्तं पुत्तय ! एस पसाओ जिर्णिदधम्मस्स । उवरोहकओ वि इमो जमेरिसिं सुहसिरिं जणइ ॥४॥ न य वच्छ! एस अप्पा अणप्पकुवियप्पपवणखिप्पतो। तीरइ पडिखलिउमलं अजंतिओ वयवरत्ताए ॥५॥ अपि च आलानवन्धविकलबटुलः करीव, दुष्टश्च मर्कट इव च्युतकण्ठरज्जुः । उच्छलः खल इवाऽऽप्तवचोऽवकाशो, बाजीव वा विगलितोभयपादबन्धः ॥१ ॥ किं नो निरस्यति ? न हन्ति ? न वा दुनोति ?, भुते ? भनक्ति न च किं ? न च कुत्र याति ? | देशावकाशविषयव्रतवन्ध्यचित्तो, दुष्कर्म किं न यदि वा विदधाति सच्चः? ॥२॥ युग्मम् कुयुः करिप्रभृतयः प्रचुरप्रचाराः, सन्तोऽप्यमुत्र भव एव कमप्यनर्थम् । नियन्त्रणः पुनरनन्तभवबन्धसंवर्द्धिकामशुभपद्धतिमाचिनोति इति दृष्टगुणेऽप्यस्मिन् प्रमादबुद्धिर्न युज्यते सुधियः। न हि दृष्टेवीर्यमौषधमुज्झन् रोगी भवत्यरुजः ॥४॥ ॥ इति श्रीकथारत्नकोशे शिक्षाव्रतविचारणायां देशावकाशिकविषये पवनञ्जयकथानकं समाप्तम् ।। ४३॥ १ अयन्त्रितः प्रतवरत्रया ॥ २ च किश्च न कु* सं०॥ ३ 'चुराः प्र प्र. ॥ ४'प्रपञ्चसं प्र०॥ ५ 'धैर्य सं० ॥ ५.
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy