________________
देवमहरिविरइओ | कहारयण-3 कोसो॥ बिसेसगुमाहिगारो। ॥३१॥
पौषधव्रते ब्रह्मदेवकथानकम्
४४ ।
पोसहेण'-न्ति जपतो तुरियपयपक्खेवं सगिहं पडुच बचतो धरिओ बंभदेवेण, भगिओ य-भो महायस ! को एस धम्मस्थिणो वि तुज्झ वयणविभासो ? किं वा अजुत्तत्तणं पोसहविहाणस्स ! त्ति । 'किं तुह भूरिवियारेणं १' ति पञ्चुत्तरं दितो चला चेव गओ सो सगिह । 'अहो किमेयं पेऊसवरिससारं पि धम्मकम्मोवएसं अवगन्निऊण पलाणो एसो ?' ति बंभदेवेण पुच्छिओ मुणी । तेणावि सुयनाणोवओगबलवियाणियकञ्जमज्झेण भणियं-निसामेसु कारणं
अयं खेमंकरो एत्तो तझ्यभवे कोसंबीए पुरीए वत्थबो आसि । एगया य तनयरनिवासिणो जिणदेवसावयस्स कणिद्रभाउसंकामियकदंबचिन्तस्स परिहरियसबसावजजोगस्स गिहसमीवनिवेसियपोसहसालासमारद्धविसद्धतवस्स अणिचाहुभावणाचिंतणसविसेसविसुज्झमाणस्स तकालकयपोसहस्स कहं पि कम्मलाघवयाए आणंदसावयस्सेव समुप्प ओहिनाणं । तम्माइप्पेण करयलकलिय मोलाहलं व रयणप्पहपुढवीपज्जवसाणं लोगखंडमवलोयंतस्स पच्चूसे चिय पायरहणं काउनुवागओ कणिट्ठभाया । कयपायवडणो य करुणाए भणिओ अणेणं-बच्छ! एत्तो दिणाओ दसमदिवसे सम्मुग्गमते दिवसयरबिम्बे तुम पाणञ्चायं करिस्ससि, ता भद्द ! तह कह चि उजओ हवेजासि जह न विष्फलत्तणमुवेइ मणुयजम्मो, न निस्सारतणसुवगच्छह चिरकालपालिओ जीवदयाइधम्मो, न दूरमोसरह भुजो बोहिलाभो त्ति । 'अहो! महाइसयनाणि' ति निवियप्पो 'तह ति पडिवजिऊण स महप्पा तवयणं पुत्तं गिहकुटुंबचिन्ताए ठवेड, चेइयपूयाइधम्मकिचं च निवत्तेइ । अह आलोयणखामणाइपजंताराहणविहिपवनो दावियासेसनयरनिवासिजणच्छरिओ चउबिहाहारपरिहारं काऊण दुरूढो तणसंथारए ।
१ 'त्वरितपदप्रक्षेपं' शीघ्रगत्या ॥ २ "रितो व प्र. ॥ ३ "च्छितो मु प्र. ४ "गतो क° प्र. ५ "णातो द' प्र. ॥
क्षेमकरस्थ पूर्वेभवकथानकम्
RAKAKARAN
॥३१५॥
ASIC+SARKARYANA+KA+%*
तहाविहं तबइयरं च ददृण लोगो को वि किं पि जंपिउं पवत्तो । जणमझगएण इमिणा खेमदेवेण तमऽसद्दहतेण भणियं
जह वि हु सुट्ठ विगिटुं सुदुक्करं तवविसेसमायरइ । तह वि गिही न परेसिं जीविय-मरणे मुणिउमीसो ॥१॥ मुणिणो चिय एवंचिहविसुद्धनाणोवलम्भसामत्थं । दीसइ सुवइ य अओ कीस इमो ववसिओ एयं? ॥२॥ जइ से पोसहियगिहिस्स वयणमेयं हि अवितह होही । ता पोसहपडिबद्धं अहं पि अब्भुञ्जमं काहं ॥३॥
एवं कयसंकप्पम्मि तम्मि सहसा समुच्छलिओ गयणयले कंसाल-ताल-तिलिम-दुंदुही-भेरीभकारभासुरो सुरतूरनिनाओ । 'किमेयं ? ति समय-चमकारं उडिओ लोगो 'किं किमेयं ?' ति परोप्परं जंपिउं पबत्तो य । एत्थंतरे तद्देसागएण साहियमेगेण पुरिसण, जहा-एसो सो महप्पा जिणदेवनिवेइयमरणसमओ कणिट्ठभाया कयाणसणो सयमेव पंचनमोकारमुच्चरंतो समीयोवगयसुतवस्सिजणजणिजमाणभावपयरिसो कालगओ, तम्मरणविहाणाणंदिओ य सुरसंघाओ एत्थं महिमं कुणहति । 'अहो! दिवनाणाभोगहेउभूयं पोसह' ति जायनिच्छओ खेमदेवो सुगुरुसमीवे सम्ममवधारिऊण तबिहाणं आसाढचउम्मासए पडिवनपडिपुनपोसहो पोसहसालाए सुहभावणापरायणो ठाउं पवत्तो । नवरं परिणममाणम्मि वासरम्मि सुकुमारयाए सरीरस्स, दुस्सहत्तणेण छुहाइपरीसहाण, उदयओ य विरइआवारगकम्माण समुप्पना से छुहा, धम्माइरेगओ य पयट्टा पस्सेयजलाविलसरीरत्तणेण विचिगिच्छा, तकालोषगयगेहिणीसवियारवयणायन्त्रणवसेण य पाउम्भूया मयणवासणा, 'कीस गेहं नाविक्खसि ? ति गहिणीवावारणण य जाया गिहर्चिता।
१ "दितो य प्र. ॥ २ "धातो प प्र० ॥ ३ धर्मातिरेकतः ॥ ४ 'चिकित्सा त खे० ॥ ५ "नावेक्ख प्र. ॥
SECREENAWAACASEARC4%A*