SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ देवभइसरिविरइओ कहारयणकोसो ॥ विसेसगुमाहिगारो। ॥३०२॥ MKRECCAKACCHI+K मिऊण बादं परुट्ठो मेहरहो पियरं पुरे पवेसिऊण महया विक्खेवेण गतो तद्देसे, पारद्धो उवद्दविउं । जयवालो वि राया | सामायिकअपरिभावियनियसामत्थो कोवाउरत्तणेण तिणं व नियजीवियमवगणितो रायसुएण सम लग्गो जुज्झिउं । खणंतरेण विजितो व्रते मेषमेहरहेण बंधिऊण पक्खित्तो पिउणो पायपंक्रयपुरतो । तवेलं च राया 'तित्थागतो' ति जायं महया पर्वघेण बद्धावणयं, रथकथामुक्को चारगाइरुद्धो लोगो। तओ रमा जयपालो वि मोयाविओ, पवनसेवो सकारिऊण विसजिओ य । डूनकम् ४२॥ अह कैयचेइयमहसवविसेसो जहोचियविहियसंघपूयापयरिसो राया रायसुयसमेओ तकालागयजुगप्पहाणविजयसूरिवंदणत्थं महया वित्थरेण गतो कुमुयसंडाभिहाणमुजाणं । जहाविहिं वंदिऊण मूरिणो निसनो धरावड्डे । गुरुणा बि तकालोच्चिया समारद्धा धम्मकहा । कहं चिय - धम्मस्स परममंगं दंसणमक्खंति भिक्खुणो राय !। तस्स य भावणतो आयारो अट्टहा वुत्तो ॥१॥ सा पूण पभावणा भवणवत्तिणा मुह तीरइ न काउं । अणवस्यगेहवावारविरयणाचावडमणेणं ॥ २ ॥ ता तेचागेणं जम्म-दिक्ख-नेवाण-नाणभूमीसु । धन्नो पभावणस्थ बंदह तित्थयरबिंबाई उत्तममग्गपयासो पभावणा सासणस्स परमा य । सुहभावअयोच्छित्ती गुणा इमे तित्थजत्ताए ॥ ४ ॥ तं तहपयट्टमाणं पडिगामजिणचणाकरणनिरयं । ददृण को न लग्गइ तम्मग्गे जायसुहभावो? १ कोपातुरत्वेन ॥ २कहचे ख. प्र. ॥ ३ "चियसमा सं० प्र० ॥ ४ "निस्संकिय निकंखिय निश्चितिगिच्छा अमूडविट्ठी य । उपचूद थिरीकरणे वच्छामा पभावणे अह ॥"इतिरूपः नि:शङ्कितादिकः प्रभावनान्तोऽरप्रकार: आचारः ॥५-व्यापृतमनसा ॥ ६ तत्यागेन ॥ ७-अव्यवच्छित्तिः ॥ ॥३०॥ FASTAKE%A4%AC%SECASTONAN+KARA O +A4%A4%AA% अट्ठावयम्मि उसमो सिद्धिगओ वासुपुज्य चंपाए। पावाए वद्धमाणो अरिहनेमी उ उजिते ॥१३॥ अवसेसा य जिणवरा जाइ-जरा-मरणबंधणविमुका । सम्मेयसेलसिहरे वीसं परिनिन्चुया वंदे ॥१४॥ इय वयणाओ हरिसाइरेगओ वि य इमं अहं मन्ने । न वि अस्थि न वि य होही सम्मेयसमं महातित्थं ॥ १५ ॥ अह 'किं पि तं सुदिणं होही जम्मि तमहं वंदिस्सामि' ति कयनिच्छओ, 'साहम्मिउ' ति सविसेसदरिसियगउरवाइरेगो तं सावगं सपरियणं काराविऊण भोयणं पूइऊण वत्थाइदाणेण सबहुमाण विसओह । सयं पि कयभोयणाइकिच्चो रजकजाई चिंतिउं पवत्तो । एगया य वसुंधराचिंताए मेहरहं मंतिवग्गं च निसृजिऊण महरिहपाहुडपयाणपुवयं द्यवयणेण सम्मेयसेलसमीववत्तिणो भूवाले भणावेइ-जह तुम्मे किं पि रजावहाराइकुविगप्पं न कुणह ता वयं सम्मेयसेलाचलावलोयणजलेण अप्पाणं पक्वालियपावमलं करेमो ति । पडिपाहुडपेसणपुवयं च 'तह' ति पडियनं सर्व तेहिं । ततो रबा पंडहपडिहणणपुरस्सरं घोसावियमिमं सवस्थ नयरे-जो कोइ सम्मेयसेलमवलोइउमभिलसह सो सिग्घं भोयणाइसंखो[भ]मकुणतो पउणीहवउ ति । इमं च सोचा कयतकालोचियकिच्चा पगुणीहूया सावगवग्गा । राया वि सुमुहुत्ते कयमाणोक्यारो नियंसियसियवत्थो पुरोहियकयमंगलोवयारो पणयदेव-गुरुचरणो पउरकरि-तुरयकोस-कोट्ठागारपरिगती नीहरिओ पुरातो । तित्थदसणसमुट्ठियविसिट्ठधम्मिट्ठलोयाणुगतो य पडिसभिवेसं पूइंतो चेइयाई, १ पटहवादनपूर्वमित्यर्थः ।। N C4% G
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy