________________
देवभइसरिविरइओ कहारयणकोसो ॥ विसेसगुमाहिगारो। ॥३०२॥
MKRECCAKACCHI+K
मिऊण बादं परुट्ठो मेहरहो पियरं पुरे पवेसिऊण महया विक्खेवेण गतो तद्देसे, पारद्धो उवद्दविउं । जयवालो वि राया | सामायिकअपरिभावियनियसामत्थो कोवाउरत्तणेण तिणं व नियजीवियमवगणितो रायसुएण सम लग्गो जुज्झिउं । खणंतरेण विजितो व्रते मेषमेहरहेण बंधिऊण पक्खित्तो पिउणो पायपंक्रयपुरतो । तवेलं च राया 'तित्थागतो' ति जायं महया पर्वघेण बद्धावणयं, रथकथामुक्को चारगाइरुद्धो लोगो। तओ रमा जयपालो वि मोयाविओ, पवनसेवो सकारिऊण विसजिओ य ।
डूनकम् ४२॥ अह कैयचेइयमहसवविसेसो जहोचियविहियसंघपूयापयरिसो राया रायसुयसमेओ तकालागयजुगप्पहाणविजयसूरिवंदणत्थं महया वित्थरेण गतो कुमुयसंडाभिहाणमुजाणं । जहाविहिं वंदिऊण मूरिणो निसनो धरावड्डे । गुरुणा बि तकालोच्चिया समारद्धा धम्मकहा । कहं चिय -
धम्मस्स परममंगं दंसणमक्खंति भिक्खुणो राय !। तस्स य भावणतो आयारो अट्टहा वुत्तो ॥१॥ सा पूण पभावणा भवणवत्तिणा मुह तीरइ न काउं । अणवस्यगेहवावारविरयणाचावडमणेणं
॥ २ ॥ ता तेचागेणं जम्म-दिक्ख-नेवाण-नाणभूमीसु । धन्नो पभावणस्थ बंदह तित्थयरबिंबाई
उत्तममग्गपयासो पभावणा सासणस्स परमा य । सुहभावअयोच्छित्ती गुणा इमे तित्थजत्ताए ॥ ४ ॥ तं तहपयट्टमाणं पडिगामजिणचणाकरणनिरयं । ददृण को न लग्गइ तम्मग्गे जायसुहभावो?
१ कोपातुरत्वेन ॥ २कहचे ख. प्र. ॥ ३ "चियसमा सं० प्र० ॥ ४ "निस्संकिय निकंखिय निश्चितिगिच्छा अमूडविट्ठी य । उपचूद थिरीकरणे वच्छामा पभावणे अह ॥"इतिरूपः नि:शङ्कितादिकः प्रभावनान्तोऽरप्रकार: आचारः ॥५-व्यापृतमनसा ॥ ६ तत्यागेन ॥ ७-अव्यवच्छित्तिः ॥ ॥३०॥
FASTAKE%A4%AC%SECASTONAN+KARA
O
+A4%A4%AA%
अट्ठावयम्मि उसमो सिद्धिगओ वासुपुज्य चंपाए। पावाए वद्धमाणो अरिहनेमी उ उजिते ॥१३॥ अवसेसा य जिणवरा जाइ-जरा-मरणबंधणविमुका । सम्मेयसेलसिहरे वीसं परिनिन्चुया वंदे ॥१४॥ इय वयणाओ हरिसाइरेगओ वि य इमं अहं मन्ने । न वि अस्थि न वि य होही सम्मेयसमं महातित्थं ॥ १५ ॥
अह 'किं पि तं सुदिणं होही जम्मि तमहं वंदिस्सामि' ति कयनिच्छओ, 'साहम्मिउ' ति सविसेसदरिसियगउरवाइरेगो तं सावगं सपरियणं काराविऊण भोयणं पूइऊण वत्थाइदाणेण सबहुमाण विसओह । सयं पि कयभोयणाइकिच्चो रजकजाई चिंतिउं पवत्तो ।
एगया य वसुंधराचिंताए मेहरहं मंतिवग्गं च निसृजिऊण महरिहपाहुडपयाणपुवयं द्यवयणेण सम्मेयसेलसमीववत्तिणो भूवाले भणावेइ-जह तुम्मे किं पि रजावहाराइकुविगप्पं न कुणह ता वयं सम्मेयसेलाचलावलोयणजलेण अप्पाणं पक्वालियपावमलं करेमो ति । पडिपाहुडपेसणपुवयं च 'तह' ति पडियनं सर्व तेहिं । ततो रबा पंडहपडिहणणपुरस्सरं घोसावियमिमं सवस्थ नयरे-जो कोइ सम्मेयसेलमवलोइउमभिलसह सो सिग्घं भोयणाइसंखो[भ]मकुणतो पउणीहवउ ति । इमं च सोचा कयतकालोचियकिच्चा पगुणीहूया सावगवग्गा ।
राया वि सुमुहुत्ते कयमाणोक्यारो नियंसियसियवत्थो पुरोहियकयमंगलोवयारो पणयदेव-गुरुचरणो पउरकरि-तुरयकोस-कोट्ठागारपरिगती नीहरिओ पुरातो । तित्थदसणसमुट्ठियविसिट्ठधम्मिट्ठलोयाणुगतो य पडिसभिवेसं पूइंतो चेइयाई,
१ पटहवादनपूर्वमित्यर्थः ।।
N
C4%
G