________________
देवभरि विरइओ
कहारयण
कोसो ॥ विसेसमाहिगारो ।
॥ ३०३ ॥
66 জ
पुत्रकाले कलिंगविसए तुम्भे दो वि रायसुया समुप्पज्जित्था । एस पढमो पयईए चिय करुणापरो । बीओ य तुमं पचईए थिय अणवश्यथी - बाल - बुड्ड-गाम- पुर-सत्थलूडण- डहणनिद्दवचित्तो भारुंड सिहंडि-कोय-कविंजल-जलजीव- वराहपमुहपाणिनिवहवहनिरतो तम्मंसभोई य कालं बोलेसि । इयरो य पयईए चिय दयासीलत्तणेण भवंतं निम्मेरं जीवघायाईसु बतं वारेकीस एसो जीववहो निरत्थओ कीरह ? किं वा समंसं परमंसेण पोसिजर ? किं सासयं जीयं १ धुवा सरीरसिरी ? अक्खयं रूवाइय १ - न्ति । तुमं पडिभणसि – अप्पणो ति करेहि ति । एवं च निकाइऊणाणेगं पाचपन्भारं मओ तुमं उबवच नरयतिरिएसु, सहियाई महादारुणाई दुक्खजालाई । बीओ पुण अणुकंपौहगुणावजियसम्मत्तो मरिऊण सोहम्मे सुरो जातो । तत्तो य चुओ कुसलजम्मा विकलारोग्ग-उदग्गरुवाइ सुहसंपथ मणुभवतो कश्वयभवेसु उत्तरोत्तरं सुरालएसु उववजिय संपयं पि सुंदर रूप ssरोग्गाइगुणसंगओ तुह जेट्टभाउतेण उपवनो । तुमं पुण कुच्छियमिलेच्छ मच्छ- कच्छभ अच्छभल- भरतुंकषमुहाणि जोणी गहा दहण भेयण-च्छेयण- कप्पणप मुहम हा दुक्खोवकामियजी वियहो, अकामनिजरावसनिजिन पायपुवकयपाप भारो, केणावि कलुसकुसलोदएण सुकुले उववजिउं पि पुचदुक्कयावसेसवसेण एवंविधमहावाहिविहुरत्तणमणुपत्तो सि । ता भद्द ! इमं कारणं ति ॥ छ ॥
इमं सोचा नीसेस मेहर हरायसुओ सीमालदे सदहणाइक याणेगसत्तसंघाय घायणुप्पन्न वेरग्गो सूरिं भणिउं पवत्तो—भयवं ! एवं सह कहं अम्हारिसाणं निरंतरं पाणवहा इनिश्याणं पावमोक्खो होहि ? ति । सूरिणा जंपियं— रायतुय !
१ निर्मर्यादम् ॥ २ 'त' चिन्ताम् ॥ ३ "पाए मु" ० प्र० ॥ ४ वाइरो सं० प्र० । सौन्दर्यरूपाऽऽरोग्यादि ॥
तेणेव सहसावजकजपरिवजणेण पचजा । कीरह मुणीहिं नीसेससत्तसंताणताणाय जर गिहवासी वि हवेअ सबसाव अव अणपहाणो । कट्टाणुट्टाणमिमं ता को णु करेअ बालो वि १ रायसुरणं भणिवं भयवं ! तं काउमक्खमाण कहं । अम्हारिसाण सुद्धी अणवश्यं पावनिरयाणं ? कह वा पुनरिंदा गिहड्डिया वि हु पणट्टपात्र मला। चंडावडिंसयाई सबै सुवंति सुगंइगया गुरुणा भणियं नरवर ! सामाइयमाइधम्मकिञ्चेसु । तह कह वि वट्टियं तेहिं जह परं सिवपयं पत्ता रायसुरणं भणियं जइ एवं ता ममं पि उवहसह । सामाइयमेगं ताव सेसमवरम्मि पुर्ण समय
॥ १ ॥
॥ २ ॥
॥ ३॥ 11 8 11 ॥ ५ ॥ ॥ ६ ॥
अह असुहनिवित्ति-सुध्यवित्तिसारं परं गुणड्डाणं । सिक्खावयाण पढमं सामाइयमाह तस्स गुरू नाणाईणं लाभो एत्तो परमं च कम्मनिम्महणं । संभवइ नारिसं तारिसं हि नो सेसकिच्चाओ चेइय-पोसहसाला- साहुगिहाइसु अपञ्चवाए। आरभ तमुत्रउत्तो विमुकमउडाइसिंगारो निजीवम्मि पसे “करेमि भंते !" ति मूलओ सुतं । उच्चारितो सवं चिट्ठह य विवेक्खियं कालं एत्थ य ठिओ निसामह सत्थत्थं वायई पढइ वा वि। परियत्तह वा सुत्तं कहे अन्नस्स वा धम्मं जिणण्हवण- पूणाई धम्मसरूवं पि कुणइ न मुणिव भावत्थए पवत्तस्स किं व दवत्थएणं से ? १ चण्डावतंसकादयः चन्द्रावतंसकादय इति वा ।। २ गय प्र० । ३ साधवः-शाहुकार इति भाषायाम् तेषां गृहाणि ॥ ४ विवक्षितम् ॥
॥ ७ ॥
॥ ८ ॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
सामायिकव्रते मेघ
रथकथानकम् ४२ । पुरुषद्विकपूर्वजन्मकथानकम्
॥ ३०३ ॥
सामायिकव्रतस्य स्व
रूपं तदति
चाराश्य