Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
सामायिकव्रते मेघरथकथानकम् ४२।
देवमद्दसूरिविरइओ कहारयणकोसो। विसेसगुणाहिगारो। ॥३०॥
सकारितो समणसंघ, सम्माणंतो साहम्मियसमुदयं, उद्धरावितो जिन्न-विसनजिणभवणाई, निवारितो मग्गाणुलग्गं मय-मीणाइविणासंणुञ्जयं घायगलोगं, अणुकंपितो छुहाकिलंतं पहियनिवहं, थुर्वतो मागहेहिं, गिजंतो गायणगणेहिं सणियसणिय वच्छतो पत्तो सम्मेयसेलपरिसरं । अह सेलचेइयदेवचगोवदंसिञ्जमाणमग्गो महीवई मंदमंदमहीमुकचलणो
कहिं पि उद्धट्ठियमेव निव्वुयं, कहिं पि वीरासणसंठियं तैयं । कहिं पि सुत्तं गयमन्त्रमाणसो, परं करेंतं तह धम्मदेसणं॥१॥ विनाणिएहिं कुसलेह सम्म, उकिन्नदेहं गिरिणो सिलासु । तवस्सिलोगं कयपायपूओ, वंदेह सो भूठविउत्तमंगो॥ २॥ सिद्धिं गयाण गणनायगाण, ठाणेसु देवेहिं विणिम्मियातो। लैड्न तुट्ठो मणिथूभियाओ, पूएइ सव्वायरदिनदिट्ठी॥३॥ सिद्धा इहं भूवइणो अणेगे, गयाउ मुर्ति इह साहुणीओ। विजाहरिंदा इह निब्बुय त्ति, पलोइरो सेलसिरम्मि पत्तो॥४॥
एत्थंतरे निसामिओ रचा कोइलकुलकलरवाओ वि अभहियसुइसुहकारी वेणु-वीणाणुगयसुरगेयरवो, अग्याइओ घुसिणघण-घणसारसारचुनपरिमलो, दिडं च उप्पयंत-निवयंतं पारियायमंजरीपुंजपहाणअग्धंजलिपयाणपरं विदारयविंद, आइनिओ धुइ-थोत्त-चच्चरीगेयहलबोलो । अह कोऊहलाउलियमाणसेण भूवइणा पुच्छिओ देवच्चगो-अरे! किमेयं ? । देवचगेण भणियं-देव! निसामेहि
कयमासोवासतवा पाओवगया जिणेसरा वीसं । अजियाइणो सिवम्मि जेसु ठिया उवगया पुर्वि ॥१॥ १ मइमी सं० ॥ २ समुज्ज खं० ॥ ३ तह सं० ॥ ४ करितं प्र० ॥ ५ उक्खित्तदेहं खं० । उत्कीर्णदेहम् ॥ ६ लद्धान ख• । लट्ठान प्र.। लध्या ॥ ७ 'वृन्दारकवृन्दः' देवसमूहः, आकर्णितः ॥
॥३०
॥
ॐARACEKACHAKRACACHMARAKASONSIONS
SARAKATARAHASRANA%CEREAKERACIAASARAKAR
ताई सिलायलाई फालिहमणिमणहराई एयाई । पूएसु नमसु संथुणसु णेगहा पज्जुवासेसु
॥ २ ॥ एवं निसामिऊणं राया रोमंचेकंचुइयकातो । कयअट्ठमोववासो अट्ठपयाराए पूयाए
॥३ ॥ पूएद ताई सहायरेण धूमे य तित्थनाहाण । संथुणह तयणु थुइ-थोत्त-चंडएहि विचित्तेहिं
॥४ ॥ एवं च कयसव्वायरतप्पूयावावारो नरवई अट्ठमावसाणे पारिऊण वि तस्थेव वसिउकामो भणितो देवच्चएणं-महाराय ! महंतं तित्थमिमं सबओ वि समद्भासियं सिवगएहि महापुरिसेहिं, अतो एत्तोवरि नेव अच्छिउं जुञ्जह ति। ततो सैयलसेलसिलाविहनपुप्फपयरो, वसुंधरायलढवियसीसो, सविणयं तित्थदेवयाकयखामणो, 'भवे भवे तुह दंसणं होउ' त्ति पुणरुत्तं वाहरंतो, उत्तिनो राया सरीरेण, न उण मणसा । जाजीवं धणवियरणेण य निव्वुई काऊण य देवञ्चयपरियरं पढिओ सनयरहु ।
अंतरे य इंतो पडिरुद्धो चिलायवाणा महाबलनामेणं । अह विसमगिरिकडयनिस्सं घेत्तूण कयखंधावारनिवेसो भूवई ठिओ जुज्झसओ । तनिच्छयं पेच्छिऊण मग्गनिरोहं काऊण पच्चोसक्कियं परबलं । इमो य वइयरो जणवयवयणाओ आयनिओ मेहरहरायसुएण । ततो महंतममरिसमुबहतो असेससेमाणुगतो अविलंबियपयाणएहिं गतो पिउणोऽभिमुई। अह उभयपासपडिरुद्धं विबलं पलाण चिलायवलं, मिलिओ रायसुतो पिउणो, अमिनंदिओ तेण, पट्ठिया दो वि समग चिय गंतुं ।
इतो य जयवालाभिहाणेण सदेससीमवत्तिणा रमा 'असामियं' ति काऊण कइवयसमीवगाम-नगराइयं दूडियं निसा१-स्फटिक- ॥ २ रोमानकम्युक्तिकायः ॥ ३ सकलधौलशिलाविकीर्णपुष्पप्रकरः ॥ ४ 'प्रत्यवष्यष्कितम्' पधाभिवृत्तम् ॥ ५ निलमित्यर्थः ॥ ६ सीमाव" खं० ॥ ७ लुण्ठितम् ॥

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393