Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 331
________________ देवभद्दसरिविरइओ कहारयणकोसो॥ विसेसगुगाहिगारो ॥३०८॥ BECACANAX देशावकाशिकवते पवनञ्जयकथानकम् ४३। मोणमल्लीणो तजणगाइलोगो त्ति । पवणंजतो वि तद्दारेण गिहपरिचाय पि 'अपुखदयोवजणु महेउ' ति परमपमोयपक्खे पक्खिवंतो अविलंबियगईए गंतुमारद्धो दक्षिणावहं । । इओ य कंचीपुरवत्थयो अट्ठदसकणयकोडिनाहो लच्छीहरो नाम सत्थवाहो पसिद्धो अणेगलोगचक्खुभूओ तम्मि समए दूरदेसागयं बंभाभिहाण नेमित्तियं एगन्तदेसडिओ सबायरेण जहोच्चियदाणाइणा अभिनंदिऊण पुच्छइ–भो महाभाग! सुनिच्छिऊण साहेसु, मे केत्तियमियाणिमाउयं ? इमीए य मह धूयाए मणोरमानामाए को पाणिग्गाहो भविस्सइ ? पुत्तसंतइविरहियस्स य ममावसाणे एसा घरलच्छी कं अणुसरिस्सइ ? ति । सम्मं परिभाविऊणं च तेण भणियं-सत्यवाह ! तुज्झ आउयं ताव छम्मासावसेसं, सीसवेयणा य सत्तहिं दिणेहिं अणागया भविस्सइ, एसा य धूया समं घरलच्छीए वइदेसियं सुकयरासिमवस्सं पुरिसं अणुसरिस्सइ ति । सत्यवाहेण भणियं-कहं सो वइदेसियपुरिसो जाणियबो ? ति । नेमितिएण भणियं-निसामेहि-अस्थि एत्तो पंचजोयणंतरिय पुंडरीयं नाम तित्थं, पुंडरीयक्वो य तत्थ देवो, तत्थ जत्ताकरणस्थमुवागयस्स तुह देवउलाओ उत्तरंतस्स चलणपक्खलणेण य निवडमाणस्स अइदक्खत्तणेण अन्भुद्धारं जो काही दीसंतसुंदरागारो पणवीसवरिसदेसीओ पवणंजयनामधेयो पुरिसो सो धूयापाणिग्गाहो ति लक्खियहो । एवं च सुपरिफुडं निसामिऊण चिसञ्जियनेमित्तिगो सत्थाहो चिंतिउं पवत्तो-न जुत्तमेत्थावत्थाणं, थेबाउयत्तणेण तणयविरहियं घरसारं रमा | हरिही, ता एत्तो सर्व धणवित्थरं घेत्तूण बच्चामि नेमितियनिद्दिट्ठम्मि तित्थे, तात्तासमओ वि समीववेत्ती वट्टा, धूयावरो १ पवन नयः ॥ २ 'धेओ पु प्र. ॥ ३ स्तोकायुष्कत्येन ॥ ४ हरिष्यते ॥ ५ वत्थी न वह सं० । "वत्ती न वह प्र० ॥ F ॥३०८॥ MARCHSLOGANSARKA4%ACKASKAR ASCIENA एगया य विजयधम्मरम्रो अस्थाणीमंडवासीणस्स विन्मत्तं नाणगब्भाभिहाणनेमित्तिएण-देव ! जायाई केच्चिराणि वि दुनिमित्ताणि, संभाविजह य तबसेण जर-सास-कासाइरोगेहिं लोगाण पीड ति । राइणा भणियं-केत्तियदिवसाणि पुण एवंविहाणिट्ठघडण ? त्ति । नेमित्तिएण भणियं-देव ! आगमिस्समयणतेरसिं जाव त्ति । 'किं पुण कायवमियाणि ? विसमो देवपरिणामो, दूरवत्तिणी मयणतेरसी, होयश्वमणेगखयंतिएणं' ति बाढं विसनो भूवई । पवड्डमाणरणरणयवियारो य विसजियासेसअत्थाणलोगो जणोवयारनिमित्तमुवायमवलोइउं पवत्तो । विमूढमहत्तणेण य सयमुवायमपेच्छमाणेण रमा वाहराविओ जयसुंदरो मंती, सिट्ठो से पत्थुयत्थो । तेण वि परिणामियमइकुसलयाए निच्छिऊण जंपियंदेव ! एयपक्खस्स चेव तेरसीए 'सा एसा मयणतेरसि' ति उग्घोसाविऊण नयरे अकाले चिय ऊसवो पयट्टाविजउ, जेण दुनिमित्तसीमसंपाडणेण जणाण कल्लाणं हवइति । 'जुतिजुत्तमुत्तमेयं ति उबवूहिओ एसो राइणा । कहाविओ य अकाले चिय मयणतेरसीमहसवो नयरलोयस्स । पारद्धा मयरद्धयमंदिरे जत्ता, पयट्टा नयरसोभा, उन्मविया विजयद्धया, वियंभियाई चच्चरीगणतालाउलाई पुरविलासिणीकुलाई, अयालंदोलयकेलीकोऊहलवडिउच्छाहा उवट्ठिया पुरजुवाणा, नियनियविभवाणुरूवकरि-तुरग-जाण-जंपाणपमुहवाहणारूढा कयालंकारपरिग्गहा नीहरिया पुरपहाणपुरिसा। एत्थंतरे सेट्ठिसुओ वि पवणंजओ अकालपयट्टियमयणमहूसवालोयणत्थमुत्तम्ममाणमणो पिउणा विसजितो संतो रहवरमारुहिऊण निसियकरवाल[कर]किंकरनियरपरियरिओ पट्टिओ उजाणजत्ताए । जाव य नयरगोउरादूरदेसमणुपत्तो ताव १ रणरणक:-योदः ॥ २ प्रस्तुतार्थः ॥ ३ युक्तियुक्तम् उक्तम् एतत् ॥ ४ अध्यकताः ॥ ५२

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393