________________
देवभद्दसरिविरइओ कहारयणकोसो॥ विसेसगुगाहिगारो ॥३०८॥
BECACANAX
देशावकाशिकवते पवनञ्जयकथानकम्
४३।
मोणमल्लीणो तजणगाइलोगो त्ति । पवणंजतो वि तद्दारेण गिहपरिचाय पि 'अपुखदयोवजणु महेउ' ति परमपमोयपक्खे पक्खिवंतो अविलंबियगईए गंतुमारद्धो दक्षिणावहं । ।
इओ य कंचीपुरवत्थयो अट्ठदसकणयकोडिनाहो लच्छीहरो नाम सत्थवाहो पसिद्धो अणेगलोगचक्खुभूओ तम्मि समए दूरदेसागयं बंभाभिहाण नेमित्तियं एगन्तदेसडिओ सबायरेण जहोच्चियदाणाइणा अभिनंदिऊण पुच्छइ–भो महाभाग! सुनिच्छिऊण साहेसु, मे केत्तियमियाणिमाउयं ? इमीए य मह धूयाए मणोरमानामाए को पाणिग्गाहो भविस्सइ ? पुत्तसंतइविरहियस्स य ममावसाणे एसा घरलच्छी कं अणुसरिस्सइ ? ति । सम्मं परिभाविऊणं च तेण भणियं-सत्यवाह ! तुज्झ आउयं ताव छम्मासावसेसं, सीसवेयणा य सत्तहिं दिणेहिं अणागया भविस्सइ, एसा य धूया समं घरलच्छीए वइदेसियं सुकयरासिमवस्सं पुरिसं अणुसरिस्सइ ति । सत्यवाहेण भणियं-कहं सो वइदेसियपुरिसो जाणियबो ? ति । नेमितिएण भणियं-निसामेहि-अस्थि एत्तो पंचजोयणंतरिय पुंडरीयं नाम तित्थं, पुंडरीयक्वो य तत्थ देवो, तत्थ जत्ताकरणस्थमुवागयस्स तुह देवउलाओ उत्तरंतस्स चलणपक्खलणेण य निवडमाणस्स अइदक्खत्तणेण अन्भुद्धारं जो काही दीसंतसुंदरागारो पणवीसवरिसदेसीओ पवणंजयनामधेयो पुरिसो सो धूयापाणिग्गाहो ति लक्खियहो । एवं च सुपरिफुडं निसामिऊण चिसञ्जियनेमित्तिगो सत्थाहो चिंतिउं पवत्तो-न जुत्तमेत्थावत्थाणं, थेबाउयत्तणेण तणयविरहियं घरसारं रमा | हरिही, ता एत्तो सर्व धणवित्थरं घेत्तूण बच्चामि नेमितियनिद्दिट्ठम्मि तित्थे, तात्तासमओ वि समीववेत्ती वट्टा, धूयावरो
१ पवन नयः ॥ २ 'धेओ पु प्र. ॥ ३ स्तोकायुष्कत्येन ॥ ४ हरिष्यते ॥ ५ वत्थी न वह सं० । "वत्ती न वह प्र० ॥
F
॥३०८॥
MARCHSLOGANSARKA4%ACKASKAR
ASCIENA
एगया य विजयधम्मरम्रो अस्थाणीमंडवासीणस्स विन्मत्तं नाणगब्भाभिहाणनेमित्तिएण-देव ! जायाई केच्चिराणि वि दुनिमित्ताणि, संभाविजह य तबसेण जर-सास-कासाइरोगेहिं लोगाण पीड ति । राइणा भणियं-केत्तियदिवसाणि पुण एवंविहाणिट्ठघडण ? त्ति । नेमित्तिएण भणियं-देव ! आगमिस्समयणतेरसिं जाव त्ति । 'किं पुण कायवमियाणि ? विसमो देवपरिणामो, दूरवत्तिणी मयणतेरसी, होयश्वमणेगखयंतिएणं' ति बाढं विसनो भूवई । पवड्डमाणरणरणयवियारो य विसजियासेसअत्थाणलोगो जणोवयारनिमित्तमुवायमवलोइउं पवत्तो । विमूढमहत्तणेण य सयमुवायमपेच्छमाणेण रमा वाहराविओ जयसुंदरो मंती, सिट्ठो से पत्थुयत्थो । तेण वि परिणामियमइकुसलयाए निच्छिऊण जंपियंदेव ! एयपक्खस्स चेव तेरसीए 'सा एसा मयणतेरसि' ति उग्घोसाविऊण नयरे अकाले चिय ऊसवो पयट्टाविजउ, जेण दुनिमित्तसीमसंपाडणेण जणाण कल्लाणं हवइति । 'जुतिजुत्तमुत्तमेयं ति उबवूहिओ एसो राइणा ।
कहाविओ य अकाले चिय मयणतेरसीमहसवो नयरलोयस्स । पारद्धा मयरद्धयमंदिरे जत्ता, पयट्टा नयरसोभा, उन्मविया विजयद्धया, वियंभियाई चच्चरीगणतालाउलाई पुरविलासिणीकुलाई, अयालंदोलयकेलीकोऊहलवडिउच्छाहा उवट्ठिया पुरजुवाणा, नियनियविभवाणुरूवकरि-तुरग-जाण-जंपाणपमुहवाहणारूढा कयालंकारपरिग्गहा नीहरिया पुरपहाणपुरिसा।
एत्थंतरे सेट्ठिसुओ वि पवणंजओ अकालपयट्टियमयणमहूसवालोयणत्थमुत्तम्ममाणमणो पिउणा विसजितो संतो रहवरमारुहिऊण निसियकरवाल[कर]किंकरनियरपरियरिओ पट्टिओ उजाणजत्ताए । जाव य नयरगोउरादूरदेसमणुपत्तो ताव
१ रणरणक:-योदः ॥ २ प्रस्तुतार्थः ॥ ३ युक्तियुक्तम् उक्तम् एतत् ॥ ४ अध्यकताः ॥
५२