________________
देवभद्दसूरि-8 विरहओ कहारयणकोसो ॥ विसेसगुणाहिगारो ॥३०७॥
संवडम्मुहावडंतदप्पुन्भडदिन्नसेट्ठिसुयसागरदिन्नसंदणकूबरपरिघट्टिओ परिखलिओ रहो । 'अरे ! को एस रहमग्गं निरुभिऊण टिओ? न य नियरहं परियत्तिय वचइ ?' ति ससंरंभं पयंपियं पवणंजएणं । इमं च जोवण-धणाइमयमत्तचित्तो निसामिऊण सागरो भणिउं पवत्तो-अरे ! कीस अहं नियरहं परियत्तिस्सामि ? तुम किं न परियत्तेसि ? किमप्पाणं केणइ चौगाइणा गुणेण सविसेसुकरिसमवगच्छसि जमेवमुल्लवसि ? ति । एवं च दोण्हं पि परोप्पर कोवसंरंभनिन्भरमुल्लवंताण ताण मिलिओ लोगो । बुज्झियकञ्जमज्झो य किं पि नयमग्गमुल्लविऊण ढिओ तुहिको ।
दो वि हु पगिट्ठदप्पा दो वि हु गुरुविभववड्डियामरिसा । दो वि हु कलासु कुमला दो वि हु जोवणगुणग्धविया ॥१॥ दो वि हु नरवइपुजा दो वि हु बहुमित्त-सयण-संबंधा । दो वि हु पुरप्पहाणा दो वि हु सवत्थ पयडजसा ॥२॥ को भणउ किं व ते अणुचियं पि काउं उबट्ठिए बादं ? । दक्खिनपए पायं नैयवाया विहलयमुवेति ॥३॥ अह दोहि रहेहिं तहट्ठिएहिं रुद्धम्मि रायमग्गम्मि । मुणियसरूवा पियरो ताण तहिं ज्झत्ति संपत्ता ॥ ४ ॥ भणिया य तेहिं एवं निरत्थयं कीस पणयपरिहाणि । रे रे ! करेह तुम्मे पग्गहिउं कुग्गहं बाढं ? एगट्ठाणावठिईपराण अवरोप्परं च सयणाण । उवगारीण य कहमवि न विरोहो जुञ्जए काउं किं धणहाणी ? किं वा बया-ऽऽगमो? किं व नियकुलकलंको? । परियत्तिऊण न रहं जं गम्मइ निययगेहेसु ॥ ७॥
१ सम्मुखापत्तर्णोद्भटदत्तवेष्टिमुतसागरदत्तस्पन्दनकूपरपरिघट्टितः । कूवरः-रथावयव विशेषः, युगन्धर इत्यर्थः ।। २ 'त्यागादिना' दानादिना ॥३'नयवाचः नयनादावा' नीतिवाचः नीतिवादा वा विफलताम् ।। ४ 'न्ययाऽऽगमः' हानिलाभौ ॥
देशावकाशिकवते पवनञ्जयकथानकम् ४३.
KOIRASAKANNA
॥३०७॥
KARARISTIATRA
एवंविहोऽभिमाणो खत्तियपुत्ताण चेव निबहइ । दीहरविभाविरीए थेवं पि न वणियजाईए
॥८ ॥ एमाइ णेगहा सासिया वि जा ते न दिति पडिवयणं । दुविणय त्ति समुज्झिय ता तपिउणो गया सगिहं ॥ ९॥
अह मुंणियतबइयरेण राइणा पेसिया कारणियपुरिसा तविसंवायनित्रयकरणत्थं । मुणियगाढकुग्गहा य एगते डाऊणं करणिजविसेसं विनिच्छिऊण सेट्ठिसुयाण दोण्ह वि पुरतो पयंपिउं पवत्ता-रे बच्छा! पिय-पियामहपमुहपुरिसावञ्जियरिद्धिवित्थरुत्थंभिरहियत्तणेण किमेवं बालजणोचियमसग्गहं परिगहिऊण असमंजसं वगृह ? जमवमन्त्रह गुरुवयणाई, परिभवह मज्झत्थलोय, अवहीरह नीइमग्गं, ता किमियाणि बहुवायावित्थरेण? अम्ह वयणेण नियनियरहपरियत्तणेण सकजाई चिंतह, अह्वा एत्तो चेव बाहुसहायमेत्ता देसंतरेसु गंतूण अत्थोवञ्जणं कुणह, ततो जो तुम्ह मज्झयाराओ अबारियसत्तप्पयाणपुरस्सरं अत्थियसत्थं पूरियमणोरहं काही सो परं अप्पडिखलियरहो वञ्चिही, इयरो पुण रहं परियत्तिऊण मगंतरे द्वाविही, परं वैरिसावसाणे अवस्सं पडिनियत्तिया ति । अह 'तह त्ति ते दो वि पडिवजिऊण तब्बयणं तत्तो चिय हाणातो विभिनविभिनदेसंतरं पडुच पट्टिया वेगेणमेगागिणो ति ।
'जेसि न संपजइ भोयणं पि तेसि पि जोवणुम्माया । मायति न हियए किं पुणेसि आगन्ममिन्माण ? ॥१॥' इति जपिरो य गओ जहागयं कारणियवग्गो । 'वग्गो चेव पमाणं' ति अवलंबिय अंतो ससोगो वि गोवियत्रज्झवियारो
१ "भावरी 1. प्र. । दीविभावशीलायाः ॥२ शाततात्यतिकरेण ॥ ३ पितृपितामहप्रमुखपुरुषावजितऋद्धिविस्तरोत्तम्भितृहरवेन ॥ ४ मध्यादित्यर्थः ॥ ५अचयारिय" . । अपारितसत्रप्रतानपुरस्सरम् ॥ ६ 'पावसाने' संवत्सरान्ते ।।