________________
की
देवभद्दसूरिविरहओ कहारयणकोसो ॥ विसेसगुणाहिगारो। ॥३०६॥
देशावकाशिकवते पवनञ्जयकथानकम् ४३।
जह वा दुस्संठवितो जलणकणो वि हुपुरा-ऽऽसमे डहइ । अनिरुद्धो तह जीवो किमकजं नाऽऽयरइ संजो? ॥ ६ ॥ तेणेहे-पारभवियावयारगुरुगरलरुंभणडाए । रैक्खाकंडगकप्पं दिहूं सिक्खावयं एवं
॥ ७ ॥ अणुवित्तीए वि इमं ओसहमिव निच्छियं कुणंतस्स । किं नेव कुणइ सोक्खं बणिणो पवणंजयस्सेव? ॥८॥
तथाहि-अस्थि वियडवइराइविसयविस्सुयं सुयाणेगकब-कह-भारहपमुहसस्थपउरजणजणियाणदं नंदिपुरं नाम नयरं । जत्थ य चेउरंगोवलद्धविजओ विजयधम्मो राया छेयजूहयरनियरो य, वेसमणायारा धणिणो धम्मिया य, नालीयलिंगिया सरुच्छंगा उवंतभूमिगा य, तिलोत्तमाभिरामो रामायणो छेत्तधनसंचतो य। एवंविहगुणे य तत्थ पुरे वत्थवो अपरिसंखधन-धणड्डो सावयधम्मनिचलनिवेसियहियओ जीवा-उजीवाइपयस्थवित्थरवियारकुसलो धणंजओ नाम सेट्ठी, निरुवचरियधम्मकजसजा सज्जणी नाम से गेहिणी, पुत्तो य पवणंजओ । तस्स य घरदासीजाओ तुल्लसरीरसंठाण-वनस्वाइगुणो सेहरओ नाम मित्तो, सो य सहाई भिच्चो य, किं बहुणा ? विसिट्ठमंतो छ सबकञ्जकरो । सवे वि उचियकाकरणेण दिणगमणियं कुणंति ।
१ सयः ॥ २ तेन इद्द पारभविकापकारगुरुगरलरोधनार्थम् ॥ ३'रक्षाकाण्डककल्प' रक्षामन्त्रतुल्यम् ॥ ४ वराड खं०॥ ५ राजपक्षे चतुरजसैन्येन लम्धविजयः सामादिचतुरक्षिकनीच्या प्राप्तविजय इति वा, यूतकारसमूहपक्षे तु शारिलबधविजयः ॥ ६ धनिकपक्षे 'वैश्रमणाकारा' वैधमणस्पधारिणः, धार्मिका: पुनः 'वैधमणाचाराः' वैधमणव दानिनः ॥ ७ 'सरउस्सा सरोमध्यभागाः नालीकै:-कमले: लिङ्गिता:-युक्ताः, 'उपान्तभूमीगा:' चाण्डालप्रमृतयोऽन्त्यजाः न अलीकेन-असत्येन लिखिताः युक्ताः ॥
॥३०६॥
-COLORCAMBORANSERVANAKANORAMAN+
नणु मणदुप्पणिहाणं दुष्परिहारं चलत्तणेणं से । सामाइयकरणाओ तदकरण चिय अतो जुत्तं ॥२५॥ अणुचियमय मिच्छुकडस्स भणणे विसुद्धभावातो । सबविरईए सामाइए वि एवं परूवणओ
॥२६।। किंचसुद्धमसुद्धाओ वि हु अब्भासवसेण होइऽणुड्डाणं । ता तप्पवित्तिवारणमसम्मय समयवेईणं
॥ २७ ॥ कयमेत्थ पसंगणं नरिंदसुय ! जइ भयं समुवहसि । पुषकयदुकयगयं सामइयं ता समायरसु ॥ २८ ॥ जइ वि हु जहमओ चिय मुहुमित्तो इहं हवइ कालो । सुद्धाणुट्ठाणवसा तह वि हु कॅम्मक्खतो विउलो ॥ २९ ॥ ता पावतिमिरपूरो दुबारो हरइ निम्मलालोयं । सामाइयमायंडो जा न पयंडो समुग्गमह
॥३०॥ एवं गुरुणा सवित्थरं साहिए मेहरहरायसुतो अंतोवियंभंतपरमपरितोसो सामाइयव्वयं सुत्तऽत्थेहिं पडिवाइ, जहावसरं च समणुढेइ ति । ताणं च दोण्हं पुरिसाणं जो रूवाइगुणजुओ सो लहुकम्मत्तणेण पबझं पवन्नो । इयरो पुणे सुणिऊण वि पुषवित्तं किलिट्ठकम्मयाए 'को मुणइ किं पि परमत्थं " ति भणमाणो गओ जहागयं ।
इतो य सो जयपालपुहइवई पुवाणुसयमुबहंतो अणवरयं नियपहाणपुरिसे भणइ-अरे ! अस्थि कोइ तुम्ह मझे पोरिसाइगुणझुंओ सामिभचो वा जो मह वेरिणं मेहरहं वावाएइ ? ति । पइदिणवयणोवरोहेण य पडिवअमिमं हूँ सुमंगलाईहिं अट्ठहिं सुहडेहिं, गया य तं पुरं । जाणिओ य चरमुहातो तेहिं, जहा-मेहरहो साहुसयासे किं पि नियम
१ अओ प्र० ॥ २ भागमहानामित्यर्थः ॥ ३ 'त्तमेत्तो प्र० ॥ ४ कर्मक्षयः ॥ ५ "ण मुणि' ० ॥ ६ जापा' खं० ॥ ७ जुत्तो टासा प्र. ॥ ८ 'णिऊण चर' प्र. ॥
KAKKKRRRRRRRRRH
HAKAASHAKRABIRHERARANA
S*