________________
देवभद्दसूरिविरइओ कहारयणकोसो।। विसेसगुणाहिगारो ॥३०९॥
देशावकाशिकवते पवनञ्जयकथानकम् ४३।
दीसंतकंतसत्वंगचंगलायननयण-मुहसोहो । संपर मह धृयाए गेहसिरीए य होउ पई
॥ ११ ॥ एवं च निच्छिऊण बाहराविओ जोइसिओ, निरूवावियं पाणिग्गहणजोग्गं लग्गं, अकालपरिहीणं पत्तं तयं । ततो समागए समए महाविभूइसमुदएण महुमहेण व लच्छी परिणीया मणोरमा पत्रणंजएण । 'कयकिच्चो त्ति परं परितोसमुवागतो सत्थवाहो ।
अह समइकतेसु केचिरेसु वि दिणेसु कीणासओ व उवट्टिओ संस्थाहस्स तिबो सिरोवेयणावियारो । जाया सवंगिया अरई । ततो विणिच्छियासबागयमरणो मत्थाहो सर्व धण-कणगाइपरिग्गरं समप्पिऊण पवणंजयस्स सप्पणय पयंपिउ पवत्तो
वच्छ ! तुह मुणियसमयाणुरूवकिच्चस्स किच्चपरिकणं । सिसिरीकरणं पिब ससहरस्स दूरं जद वि विहलं ॥१॥ तह वि गरुयाणुराएण किं पि जंपेमि अवहिओ सुणसु । धूया लच्छी य इमा समप्पिओ परियणो य तुहं ॥ २ ॥ तह कह वि हु बडेजसु इमेसु जह संभरति नो मज्झ । वइदेसियस पासे किमनमिइ हसइ न जणो वि ॥३॥ अम्हे वि वच्छ ! संपइ तिन्नि व चउरो व वासराई परं । इत्थ थिरा जमदुई उवट्टिया सीसवियणा जं ॥४॥ पवणंजएण भणिय ताय ! क्रिमेवं तेमाउलो होसि ? | तह काहमोसहाईहिं जह लहुं होसि नीरोगो ॥५ ॥ सत्थाहिवेण भणियं धम्मो चिय वच्छ ! ओसहमियाणि । सको वि न सकह दाउमाउयं तुजीयस्स ॥ ६ ॥
१ 'गचंगभंगला सं० । 'गभंगला प्र० ॥ २ 'णसुहबोहो प्र० ॥ ३ कृष्णनेत्यर्थः ॥ ४ सत्ताह सं० ॥ ५ पत्थ स्थित जमहई प्र० ॥ ६ त्वम् आकुलः ॥ ७ करिष्यामि औषधादिभिः ॥ ८ अटितजीवितस्य ।।
॥३०९॥
%AMACHAKARARIAHARACANCHEKANKAR
+SONARIEDOMARALA%ARARIANS RSONSOONAGARIKAARONLt
इय नियकुलकमागयपजंतविहाणमायरिय सम्मं । पुत्वनिदंसियसमए जाए सो मरणमणुपत्तो
अह बजवडणाइरेगदुक्खमिञ्जमाणमाणसेण पवर्णजएण से कयं पारलोइयकायवं, कह कह वि निवारिया य रुयंती पिईसोगनिम्भरा मणोरमा, नियनियकिच्चेसु निउत्तो सेवगवग्गो, विगमियाई तत्थेव कइयवि दिवसाई, गहियाणि य नियदेमपाउग्गाणि महरिहपणियाणि । आइक्खिऊण मणोरमाए पुरओ पुत्ववइयरं दवावियं पयाणयं । अनन्ननयरेसु य विणिवतो पुत्वभंडं गिम्हंतो य अपुर्व गओ सो नियनयरसमीवं । 'आय-वयविसुद्धाओ अजियाओ दोनि सुवनकोडीओ' त्ति संतोसमुबहतो जाणावियनियागमणवृत्तंतो पविट्ठो महया रिद्धिसमुदएण नयरम्मि । परितुट्ठो सयणवग्गो। दवावियं महया पचंधेण अट्ठ दिणाई जाव अणिवारियं दीणा-ऽणाहमहादाणं । सलहिओ रायपुरस्सरेण पुरजणेणं ।
सो विबीओ सिद्विसुओ गओ उत्तरावह। पारद्धा दवजणोवाया। अत्थाभावे अत्था निउणेण वि अजिउं न तीरंति । कुसलो वि कुलालो किं व कुणउ मिउंपिंडविरहेण ? ॥१॥
तह वि हु महाविमद्देण अजिया पंच दीणारसहस्सा । 'समीववत्तिणी मयणतेरसि' ति तद्देसवत्तिणो सहाइणो घेतण पडिनियत्तो नियनयराभिमुहं । नयरसमीवागयस्स य रयणीए सुहपसुत्तस्स सबस्सं सबमादाय पलाणा सहाहणो । पच्छिमपहरविउद्धो य परमं निग्गंथरूवयमवलोइऊण 'हा ! मुट्ठो सहाइजणेणं' ति विसनो चिनेणं 'पच्छाहुत्त नियत्तामि ? सघरं ।
१ पजपतनातिरेकदुःखद्यमानमानसेन ॥ २ आख्याय ॥ ३ "रतो पु* प्र० ॥ ४ वट्टियं पुत्रं ॥ ५ गतो सो प्र०॥ ६ सेट्टि प्र.॥ ७ गृस्पिष्टविरहेण ॥ ८ महापरिश्रमेण ॥ १. पद्यान्मुखम् ॥