Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
की
देवभद्दसूरिविरहओ कहारयणकोसो ॥ विसेसगुणाहिगारो। ॥३०६॥
देशावकाशिकवते पवनञ्जयकथानकम् ४३।
जह वा दुस्संठवितो जलणकणो वि हुपुरा-ऽऽसमे डहइ । अनिरुद्धो तह जीवो किमकजं नाऽऽयरइ संजो? ॥ ६ ॥ तेणेहे-पारभवियावयारगुरुगरलरुंभणडाए । रैक्खाकंडगकप्पं दिहूं सिक्खावयं एवं
॥ ७ ॥ अणुवित्तीए वि इमं ओसहमिव निच्छियं कुणंतस्स । किं नेव कुणइ सोक्खं बणिणो पवणंजयस्सेव? ॥८॥
तथाहि-अस्थि वियडवइराइविसयविस्सुयं सुयाणेगकब-कह-भारहपमुहसस्थपउरजणजणियाणदं नंदिपुरं नाम नयरं । जत्थ य चेउरंगोवलद्धविजओ विजयधम्मो राया छेयजूहयरनियरो य, वेसमणायारा धणिणो धम्मिया य, नालीयलिंगिया सरुच्छंगा उवंतभूमिगा य, तिलोत्तमाभिरामो रामायणो छेत्तधनसंचतो य। एवंविहगुणे य तत्थ पुरे वत्थवो अपरिसंखधन-धणड्डो सावयधम्मनिचलनिवेसियहियओ जीवा-उजीवाइपयस्थवित्थरवियारकुसलो धणंजओ नाम सेट्ठी, निरुवचरियधम्मकजसजा सज्जणी नाम से गेहिणी, पुत्तो य पवणंजओ । तस्स य घरदासीजाओ तुल्लसरीरसंठाण-वनस्वाइगुणो सेहरओ नाम मित्तो, सो य सहाई भिच्चो य, किं बहुणा ? विसिट्ठमंतो छ सबकञ्जकरो । सवे वि उचियकाकरणेण दिणगमणियं कुणंति ।
१ सयः ॥ २ तेन इद्द पारभविकापकारगुरुगरलरोधनार्थम् ॥ ३'रक्षाकाण्डककल्प' रक्षामन्त्रतुल्यम् ॥ ४ वराड खं०॥ ५ राजपक्षे चतुरजसैन्येन लम्धविजयः सामादिचतुरक्षिकनीच्या प्राप्तविजय इति वा, यूतकारसमूहपक्षे तु शारिलबधविजयः ॥ ६ धनिकपक्षे 'वैश्रमणाकारा' वैधमणस्पधारिणः, धार्मिका: पुनः 'वैधमणाचाराः' वैधमणव दानिनः ॥ ७ 'सरउस्सा सरोमध्यभागाः नालीकै:-कमले: लिङ्गिता:-युक्ताः, 'उपान्तभूमीगा:' चाण्डालप्रमृतयोऽन्त्यजाः न अलीकेन-असत्येन लिखिताः युक्ताः ॥
॥३०६॥
-COLORCAMBORANSERVANAKANORAMAN+
नणु मणदुप्पणिहाणं दुष्परिहारं चलत्तणेणं से । सामाइयकरणाओ तदकरण चिय अतो जुत्तं ॥२५॥ अणुचियमय मिच्छुकडस्स भणणे विसुद्धभावातो । सबविरईए सामाइए वि एवं परूवणओ
॥२६।। किंचसुद्धमसुद्धाओ वि हु अब्भासवसेण होइऽणुड्डाणं । ता तप्पवित्तिवारणमसम्मय समयवेईणं
॥ २७ ॥ कयमेत्थ पसंगणं नरिंदसुय ! जइ भयं समुवहसि । पुषकयदुकयगयं सामइयं ता समायरसु ॥ २८ ॥ जइ वि हु जहमओ चिय मुहुमित्तो इहं हवइ कालो । सुद्धाणुट्ठाणवसा तह वि हु कॅम्मक्खतो विउलो ॥ २९ ॥ ता पावतिमिरपूरो दुबारो हरइ निम्मलालोयं । सामाइयमायंडो जा न पयंडो समुग्गमह
॥३०॥ एवं गुरुणा सवित्थरं साहिए मेहरहरायसुतो अंतोवियंभंतपरमपरितोसो सामाइयव्वयं सुत्तऽत्थेहिं पडिवाइ, जहावसरं च समणुढेइ ति । ताणं च दोण्हं पुरिसाणं जो रूवाइगुणजुओ सो लहुकम्मत्तणेण पबझं पवन्नो । इयरो पुणे सुणिऊण वि पुषवित्तं किलिट्ठकम्मयाए 'को मुणइ किं पि परमत्थं " ति भणमाणो गओ जहागयं ।
इतो य सो जयपालपुहइवई पुवाणुसयमुबहंतो अणवरयं नियपहाणपुरिसे भणइ-अरे ! अस्थि कोइ तुम्ह मझे पोरिसाइगुणझुंओ सामिभचो वा जो मह वेरिणं मेहरहं वावाएइ ? ति । पइदिणवयणोवरोहेण य पडिवअमिमं हूँ सुमंगलाईहिं अट्ठहिं सुहडेहिं, गया य तं पुरं । जाणिओ य चरमुहातो तेहिं, जहा-मेहरहो साहुसयासे किं पि नियम
१ अओ प्र० ॥ २ भागमहानामित्यर्थः ॥ ३ 'त्तमेत्तो प्र० ॥ ४ कर्मक्षयः ॥ ५ "ण मुणि' ० ॥ ६ जापा' खं० ॥ ७ जुत्तो टासा प्र. ॥ ८ 'णिऊण चर' प्र. ॥
KAKKKRRRRRRRRRH
HAKAASHAKRABIRHERARANA
S*

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393