Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
अनर्थदण्डॐाव्रते चित्र
गुप्तकथानकम् ४१
विसेसगु
देवभद्दसूरि- सुहकम्मनिअरणस्थमणस्थबहुलमिलेच्छभूमिमइगतो। सणंकुमाररायरिसी वि पुत्वभवनिकाइयपयंडकंडूपमुहमहावाहिविहुरो विरइओ
वि 'पच्छा वि मंए चिय सोढवमेयं ति कयनिच्छओ निन्छउमतत्तिमिच्छोवडियसुरवेजभणिजमाणो वि मोणमल्लीणो ति ।
एवमाइ सुहभावणं भावंतो निहरपायघुम्मिरसरीरो वि सणियं सणियं गतो सगिहं । सामरिसमापुच्छितो वि कहारयण-5
सर्यणेहिं तदणत्थभीतो मोणं चिय पवनी । 'अहो ! धनो कयपुन्नो य एसो, जैमेहिं खुद्देहिं उबहुओ वि पसैमपयरिसप्पहाकोसो॥ ॐाणमेवं वट्टई' ति जाया से निम्मला कित्ती धम्मसिद्धी य । कालकमेण सुगइगामी संवुत्तो ति ।
एवं अणत्थविरओ स महप्पा परममुबई पत्तो । अनियत्तो य अणत्थं ता दूरं एस चइयवो पाहिगारो।
अवि लब्भइ जलहिजलस्स माणमवणीए कोसँसंखा वि । न उण जमदंडदारुणअणत्थदंडोस्थदोसाण ॥२॥ अपि च॥२९८॥
कीनाशपाशमपि हारधिया जिघृक्षेद् , हालाहलं त्वमृतमित्यथवा पिपासेत् । ब्यालावलीमपि स बालमृणालनालशय्यां विभाव्य शयितुं नियतं श्रयेच योऽनर्थदण्डमतिचण्डमशेषदोषदौस्थित्यभाण्डमपि सौख्यकर व्यवस्येत् ।
बाम्छेत् ततोऽपि परमां जगति प्रतिष्ठा, निष्ठां च पूर्वकृतदुष्कृतसंहतीनाम् ॥ २॥ किश्च१ "मिमहमहग' सं० प्र० ॥ २ मर प्रि . ॥ ३ निमछातचिकित्सोपस्थितपुरवैधभप्यमानोऽपि ॥ ४ "यणे वित' सं० प्र० ॥ | ५ यर् एभिः ।। ६ प्रशमप्रकषेप्रधानम् ॥ ७ कोशसङ्ख्याऽपि ॥ ८ "मडंड" प्र० ॥
अनर्थदण्ड| दोषोपदर्शनद्वारा तत्परिहारोपदेशः
RECE-KARTCLASS
॥२९८॥
GRAHADHIKARINAKACCHARANARNA
पुरोहितपुर| चित्रगुप्तस्व पूर्वभवः
तुम हि एत्तो पंचमे भवे भदिलपुरनयरे सेणो नाम जिणरक्खियसेविणो जिणधम्मकम्मनिचलनिलीणचित्तस्स पुत्तो अहेसि । अणवरयसुतवस्सिसंसग्गवससमुच्छलंतातुच्छचेरग्गो य अणुव्वय-गुणवयपहाणं गिहिधम्मं पवञ्जिऊण सबविरई पि घेत्तुमभिलसंतो एत्तो चिय दारपरिग्गहमणिच्छंतो भणिओ जणणीए-पुत्त ! किमेवमम्हाण तुममेगो वि सुओ होऊण सुमुणि व संसारसमुत्थवावारविरंयचिंतो दीससि । तुमए भणियं-अम्मो! 'किमणेण असारगिहत्थवावारविरैयणेण दुग्गदुग्गइदोसनिबंधणेणं ?' ति विभावितोऽहमियाणि सव्संगचागेण उजमिउमिच्छामि ।
अह कोवैभरुम्भवंतारुणनयणाए भणियमणाए-पुत्त ! पडिहयममंगलं, तुह सत्तुणो चेव संगचागं काहिंति, तुम पुण आचंद-सूरियं भोगोवभोगसुहमणुहर्वसु त्ति, मा वच्छ! लुचियसिराणं अप्पसरिसं जयं पि काउमुवट्टियाणं इमाण समणाण समीवे बच्चेजासि त्ति । पक्खित्तो दुल्ललियगोट्ठीए । 'न कारणुच्छेयमंतरेण कजविच्छेओ' त्ति केणावि उवाएण मुणिणो वि बिहराविया अन्नत्थ । तुम पि पइदियहं पावसंसग्गिवसगतो आयरिसोच पडिबिंबियतविलसियविसेसो पमाय-कालुस्समईलिजंतो थोवकालेण वि अमो व संवुत्तो सि । सविसेसं च अणत्थदंडपंडिच्चं पडिवञ्जिय अनिबद्धमत्थत्वयं काउमलभंतो 'जरढढोरढङ्करसरो वि पिया कीस अञ्ज वि न मरइ?' ति असुहज्झवसाणेण १ मजाइपमायसंगेण २ खग्गाईहिंसगसमप्पणेण ३ पावीवएसपत्थावणेण य ४ वट्टतो एगया य रायविरुद्धकारिणा रायसुएण सम मेति पवनो। तब्बलेण आयड्डियजणगगेह
१ रहिय खं० ॥ २ "बिरेय प्र. ॥ ३ कोपभरोग्रवदरुणनयनया ॥ ४ "बसि ति प्र० ॥ ५ मलिन्यमानः ॥ ६ "महलयं प्र० । अनिबद्धमहाव्ययम् ॥

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393