________________
अनर्थदण्डॐाव्रते चित्र
गुप्तकथानकम् ४१
विसेसगु
देवभद्दसूरि- सुहकम्मनिअरणस्थमणस्थबहुलमिलेच्छभूमिमइगतो। सणंकुमाररायरिसी वि पुत्वभवनिकाइयपयंडकंडूपमुहमहावाहिविहुरो विरइओ
वि 'पच्छा वि मंए चिय सोढवमेयं ति कयनिच्छओ निन्छउमतत्तिमिच्छोवडियसुरवेजभणिजमाणो वि मोणमल्लीणो ति ।
एवमाइ सुहभावणं भावंतो निहरपायघुम्मिरसरीरो वि सणियं सणियं गतो सगिहं । सामरिसमापुच्छितो वि कहारयण-5
सर्यणेहिं तदणत्थभीतो मोणं चिय पवनी । 'अहो ! धनो कयपुन्नो य एसो, जैमेहिं खुद्देहिं उबहुओ वि पसैमपयरिसप्पहाकोसो॥ ॐाणमेवं वट्टई' ति जाया से निम्मला कित्ती धम्मसिद्धी य । कालकमेण सुगइगामी संवुत्तो ति ।
एवं अणत्थविरओ स महप्पा परममुबई पत्तो । अनियत्तो य अणत्थं ता दूरं एस चइयवो पाहिगारो।
अवि लब्भइ जलहिजलस्स माणमवणीए कोसँसंखा वि । न उण जमदंडदारुणअणत्थदंडोस्थदोसाण ॥२॥ अपि च॥२९८॥
कीनाशपाशमपि हारधिया जिघृक्षेद् , हालाहलं त्वमृतमित्यथवा पिपासेत् । ब्यालावलीमपि स बालमृणालनालशय्यां विभाव्य शयितुं नियतं श्रयेच योऽनर्थदण्डमतिचण्डमशेषदोषदौस्थित्यभाण्डमपि सौख्यकर व्यवस्येत् ।
बाम्छेत् ततोऽपि परमां जगति प्रतिष्ठा, निष्ठां च पूर्वकृतदुष्कृतसंहतीनाम् ॥ २॥ किश्च१ "मिमहमहग' सं० प्र० ॥ २ मर प्रि . ॥ ३ निमछातचिकित्सोपस्थितपुरवैधभप्यमानोऽपि ॥ ४ "यणे वित' सं० प्र० ॥ | ५ यर् एभिः ।। ६ प्रशमप्रकषेप्रधानम् ॥ ७ कोशसङ्ख्याऽपि ॥ ८ "मडंड" प्र० ॥
अनर्थदण्ड| दोषोपदर्शनद्वारा तत्परिहारोपदेशः
RECE-KARTCLASS
॥२९८॥
GRAHADHIKARINAKACCHARANARNA
पुरोहितपुर| चित्रगुप्तस्व पूर्वभवः
तुम हि एत्तो पंचमे भवे भदिलपुरनयरे सेणो नाम जिणरक्खियसेविणो जिणधम्मकम्मनिचलनिलीणचित्तस्स पुत्तो अहेसि । अणवरयसुतवस्सिसंसग्गवससमुच्छलंतातुच्छचेरग्गो य अणुव्वय-गुणवयपहाणं गिहिधम्मं पवञ्जिऊण सबविरई पि घेत्तुमभिलसंतो एत्तो चिय दारपरिग्गहमणिच्छंतो भणिओ जणणीए-पुत्त ! किमेवमम्हाण तुममेगो वि सुओ होऊण सुमुणि व संसारसमुत्थवावारविरंयचिंतो दीससि । तुमए भणियं-अम्मो! 'किमणेण असारगिहत्थवावारविरैयणेण दुग्गदुग्गइदोसनिबंधणेणं ?' ति विभावितोऽहमियाणि सव्संगचागेण उजमिउमिच्छामि ।
अह कोवैभरुम्भवंतारुणनयणाए भणियमणाए-पुत्त ! पडिहयममंगलं, तुह सत्तुणो चेव संगचागं काहिंति, तुम पुण आचंद-सूरियं भोगोवभोगसुहमणुहर्वसु त्ति, मा वच्छ! लुचियसिराणं अप्पसरिसं जयं पि काउमुवट्टियाणं इमाण समणाण समीवे बच्चेजासि त्ति । पक्खित्तो दुल्ललियगोट्ठीए । 'न कारणुच्छेयमंतरेण कजविच्छेओ' त्ति केणावि उवाएण मुणिणो वि बिहराविया अन्नत्थ । तुम पि पइदियहं पावसंसग्गिवसगतो आयरिसोच पडिबिंबियतविलसियविसेसो पमाय-कालुस्समईलिजंतो थोवकालेण वि अमो व संवुत्तो सि । सविसेसं च अणत्थदंडपंडिच्चं पडिवञ्जिय अनिबद्धमत्थत्वयं काउमलभंतो 'जरढढोरढङ्करसरो वि पिया कीस अञ्ज वि न मरइ?' ति असुहज्झवसाणेण १ मजाइपमायसंगेण २ खग्गाईहिंसगसमप्पणेण ३ पावीवएसपत्थावणेण य ४ वट्टतो एगया य रायविरुद्धकारिणा रायसुएण सम मेति पवनो। तब्बलेण आयड्डियजणगगेह
१ रहिय खं० ॥ २ "बिरेय प्र. ॥ ३ कोपभरोग्रवदरुणनयनया ॥ ४ "बसि ति प्र० ॥ ५ मलिन्यमानः ॥ ६ "महलयं प्र० । अनिबद्धमहाव्ययम् ॥