SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ देवमद्दरि - विरइओ कहारयण कोसो ॥ विसेसमाहिगारो । ॥२९७॥ 15% % % ট सङ्घस्सो कंदष्प-मुहरयाईहिं रायसुयचित्तक्खेवणमुप्पाईतो कालं बोलेसि । अन्नया य सो रायपुत्तो तुमए अनेहि य सविसेसमुच्छाहिओ कीस बुद्धं नरिंदं हंतूण रायलच्छि न गिण्हसि ? ति । ततो कश्वयपहाण पुरिसभेयणेण पिउणो हणणत्थं उवडिओ संतो सो वियाणितो मंतीहिं । ततो तद्दारेण मुणियवित्तंतेण रत्ना सुर्य कट्ठेहेरे निस्सङ्कं निगडिऊण 'अणत्थोवएसदाइ' ति पढमं तुमं विणासिओ, पच्छा अबरे ति । तुह कुडुंब पि दुक्खमारेण विणिहयं ति । एवमप्यणो परेसिं पि अंपियसंपायणं काऊण तत्तो मओ समाणो पढमनश्रयपुढवीए नेरहओ तुमं संबुत्तो, तत्तो उबट्टो तिरिएसु, तत्तो वि धैयणकुले पुरिसेत्तणं, तत्थ वि कंदप्पाइभावणाभावियचित्तो किंपि सुकयं आवजिऊण मतो वंतरेसु होऊण, [ततो] चुतो पुरोहियसुतो जातो ति । पुवभवन्भत्थाणत्थदंडत्तणेण य संपयं पि कंदप्पाईसमुप्पायणेणमप्पाणं दुहनिहाणभाषणं कुणसि ति ॥ छ ॥ एवं मुणिणा बुत्तो स पुसंभरिय भूरिदुक्ख भरो । वेरग्गाबडियमई चिंतिउमेवं समादत्तो हा हा ! अणञ्जको सैंजो सज्जो समुजमइ जीवो । बुग्गाहिओ परेणं थेवं पि हु चयइ धम्ममई जइ दुग्गइगमणसहाइणीए जणणीए पावसंसग्गे । खित्तो हयास ! तत्थेव कीस ता बाढमणुरत्तो ? धम्मत्थे सुचिरं पि हु पन्नविओ ठाविओ वि सुगुरूहिं । पारयरसो व तंत्रम्मि पाव ! न चिरं थिरो जाओ १ का गृहे हडिमध्ये । २ अप्रियसम्पादनम् ॥ ३ भाण्डकुले ॥ ४ सयः सयः सज्जी वा समुयच्छति ॥ ५ पारदरस इव ॥ ॥ १ ॥ ॥२॥ ॥ ३ ॥ ॥ ४ ॥ ॥५॥ ॥ ६ ॥ || 19 || || 2 11 ऐमाइपुवदुद्दिहियहुयवहुप्पनतिवतणुंतावो । चिरचिन्नमेव धम्मं तह कह वि पुणो वि पडिवन्नो स महप्पा जह न तिहुयणे वि संखोभिउं पयट्टम्मि | सेलु व चलइ पारद्धसुद्धसद्धम्मकिञ्चाओ को मुणइ जीवविरियं स रिसपसरंतभूरिविष्फुरियं । एवंविहा वि पावा लग्गंति जहिं सुमग्गम्मि एतो चिय एगंतेण के पि न धुणंति नेय निंदति । अणवट्टियभावातो दुलक्खो जीवपरिणामो कयं पसंगेण । सो महाणुभावो भावतो पडिवन्नसहसा वजबजणो जणोवरोहरहिए एगंतदेसे डाऊण अप्पाणं चिय दुकम्मकारिणं भुज भुजो निंदंतो जाव अच्छा, ताव पुढकालियाणत्थदंडोवहयनायरएहिं अणवरयछिड्डावलोयणपरायणेहिं 'दिडियो रहसहितो चिट्ठ' त्ति पट्ठेिहिं 'मा पुणो किं पि अणत्थदंडमुप्पाइहि' त्ति निस्सङ्कं जट्टि-मुट्ठि-लेडूहिं निहओ निययाभिप्पाएण 'मतो' त्ति परिचत्तो । निरुवकमत्तणेण आउयकम्मणो मणागं सिसिरमारुओवलद्धचेयणो विचितिउं पवत्तो—रे जीव ! मा ईसि पि कस्सइ पतोसमुदहेजसि, ते पुंसकयदुकयदुद्दिलसियमेवासे समिमं । जइ कालंतरावस्साणुभवणिजमिम मियाणिं चिय उबट्टियं ता किमकाणं तुह ? । किं न सरसि विजयसरसि समुल्लसंत कित्तिकुमुइणीवेणो सुकयपवद्धमाणो सिरिवद्धमाणो जयगुरू गरुया १ एवमादिपूर्व दुर्निहित हुतवहोत्पन्नतीव्रतनुतापः ॥ २ णुभावो सं० प्र० ॥ ३ असदृशप्रसरद्भूरिविस्फुरितम् ॥ ४ किंपि प्र० । ५ 'दिष्टष' इति आनन्दद्योतकमव्ययम् 'रहः स्थितः' एकान्ते स्थितः ॥ ६ प्रहृष्टैः ॥ ७ निश्वक्रमत्वेन आयुष्कर्मणः मनाक् ॥ ८ प्रद्वेषम् ॥ ९ पूर्वकृतदुष्कृत दुर्विलसितमेादशेषमिदम्। यदि कालान्तरावश्यानुभवनीयमिदमिदानीम् ॥ १० स्मरसि त्रिजगत्सरसि समुहसरकी सिंकुमुदिनीवनः ॥ ११ 'वणे सुसं० प्र० ॥ अनर्थदण्ड व्रते चित्रगुप्तकथानकम् ४१ । ॥ २९७॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy