Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 303
________________ देवभद्दसूरिविरइओ कहारयणकोसो।। विसेसगुणाहिगारो। दिग्विरतौ शिवभूतिस्कन्दयो कथानकम् ३९ । ह-मग्गणाइ कुणंतस्स रायसुयस्स जायं पुत्वभवसरणं, अणुसरियपुवपढियसुत्त-उत्थो य संबुद्धो। तकालविलसंतसविरहवासणो, कयपंचमुट्ठियलोयकम्मो, देवयासमप्पियसाहुलिंगी, 'अहह ! किमेयं ? ति समय-चमकारं सयलपरिसाए पलोइजंतो, गिहमुज्झिय पुरीबहिया महापुंडरियाभिहाणे आरामे गंतूण ठितो काउस्सग्गेणं । हेल्लोहलितो पुरजणो, विम्हितो राया, अच्छिन्नमुकनयणंसुधारं परुनमंतेउरं । गया य रायाइणो तदंतियं, बंदिऊण खणं पज्जुवासिऊण य अदिहमोग्गराभिघायघुम्मिय व किं पि वोत्तुमपारयंता गया जहागयं । उचियसमए 'एगतो ति कलिय पायवडिएण पुच्छितो सो मुणिकुमारो सिवभूहणा-भय ! को एस अच्छरियभूओ तुह बइयरो ? किं कारणं वा इत्थं पञ्चजागहणं ? ति । मुणिणा भणियं-भद ! जं तए जगगुरुणो जुगादिजिणस्स पंचपरमेद्विमहामंतस्स य सरूवनिरूवणं कयं तेण मए जाई सरिया, पुवाणुचित्रसामनाणुरागेण य भुजो पवर्ज पर्वण्णो म्हि । सिवभूइणा भणियं-भयवं! को पुण तुमं पुत्वभवे आसि ? ति । मुणिणा बागरियं-आयन्नसु अहमित्तो तइयपुरभवे कोल्लइरपुरे सिंधुदत्तसेट्ठिणो सुयत्तेण उववन्नो । जम्माणंतरं च तिमासियस्स ममं उग्गया वयणे वेल्लमउलपढमुग्गम सिणिद्धा दसणावली । भीती पिया । बाहरितो अटुंगमहानिमित्तपाढगो जोगीसरो नाम [नमित्तिओ], विसिट्ठोवयारसारपडिवत्तिपुत्वगं च पुच्छितो-किमेव अगाले डिंभदंतुग्गमो ? ति । नेमित्तिएण भणियं १ पूर्वभवस्मरणम्, अनुस्मृतपूर्वपठितसूत्रार्थध ॥ २ क्षुब्धः ॥ ३ अदृष्टमुराभिघातपूर्णिता इव ॥ ४ चण्हो म्हि प्रतौ ॥ ५ विचकिलमुकुलप्रथमोम इन ॥ KARA+KA&+I+ K ॥२८॥ देवपालराजकुमारपूर्वभवकथानकम् ॥२८॥ I UPONGAkhterNASBIRATNANAGARIKSH इमं च सोचा हिययंतो समुम्मिलतलजाभरो सिवभूई विभावेइ-जह वि दुल्ललियत्तणेण तारुनमएण वा धम्मोवएसं मम न पडिवनो तह वि परूढपेम्माणुबंधो त्ति न मोत्तुं जुजइ एसो, मा कयाइ इमं च पडिवजेजा। एत्थंतरे जाया भोयणवेला, दवावियाई कुमारेण आसणाई। कयतकालोच्चियकिचा य भुत्ता सममेव सवे वि । ठिया य दिणावसाणं जाव ताहिं ताहिं संकहाहिं । अह रयणीपढमजामसमए पारद्धा रायसुएण पण्होत्तरपाढगोट्ठी । तत्थ य पढियं पढममेव कुमारामच्चेण । जहा पापं पृच्छति ? विरतौ को धातुः कीदृशः कृतकपंक्षी ? । उत्कण्ठयन्ति के वा विलसन्तो विरहिणीहदयम्। ॥१॥तै त त त तुतः ॥ कुमारेण विमृश्योक्तम्-मलयमरुतः। अथ भणितं बालवयस्येन शिवेन । यथा विकचयति किमिह शशभृत् ? किं वा शेषोऽपि कलयति शिरोभिः ? किं वा विशोभमवधार्य नायिका नाऽऽदधाति करे ? राजपुत्रेण विभाव्योक्तम्-कथमे[का]लापकम् ? हुं ज्ञातम् , कुवलयम् । एत्थंतरे पयंपियं मंगलपाढयसूणुणा सयाणंदेण१ "म्मिलंत प्रती ॥ २ "पक्खी प्रती ॥ ३ अस्याः प्रहेलिकाया उत्तरे एतदन्तर्गतस्वरोपलक्षणम् --अ-अ-अ-उ-मः । तथैव चोत्तीर्णम्म्+अल+अ +अ म+भर+3 + मलयमरुता ॥ 'मल!" पाप.. यम् उपरमे, 'अस्ता ' अशब्दः, मलयमरुतः ॥ ५ अन कुवलयम्' इत्यनेन कमलम् , पृथ्वीवलयम्, कु:-पृथ्वीरेव वलयं कुवलयं-कुत्सितं वलयम् इति उत्तरत्रिकम् ।। प्रभोत्तरगोष्ठी +KAR********

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393